Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dakṣa's sacrifice and Satī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
vijitya viṣṇunā sārdhaṃ bhagavānparameśvaraḥ / (1.2) Par.?
sarvāndadhīcavacanātkathaṃ bheje maheśvaraḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
dakṣayajñe suvipule devān viṣṇupurogamān / (2.2) Par.?
dadāha bhagavān rudraḥ sarvān munigaṇān api // (2.3) Par.?
bhadro nāma gaṇastena preṣitaḥ parameṣṭhinā / (3.1) Par.?
viprayogena devyā vai duḥsahenaiva suvratāḥ // (3.2) Par.?
so'sṛjad vīrabhadraś ca gaṇeśānromajāñchubhān / (4.1) Par.?
gaṇeśvaraiḥ samāruhya rathaṃ bhadraḥ pratāpavān // (4.2) Par.?
gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ / (5.1) Par.?
gaṇeśvarāś ca te sarve vividhāyudhapāṇayaḥ // (5.2) Par.?
vimānairviśvato bhadraistamanvayuratho surāḥ / (6.1) Par.?
himavacchikhare ramye hemaśṛṅge suśobhane // (6.2) Par.?
yajñavāṭas tathā tasya gaṅgādvārasamīpataḥ / (7.1) Par.?
taddeśe caiva vikhyātaṃ śubhaṃ kanakhalaṃ dvijāḥ // (7.2) Par.?
dagdhuṃ vai preṣitaścāsau bhagavān parameṣṭhinā / (8.1) Par.?
tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ // (8.2) Par.?
parvatāś ca vyaśīryanta pracakampe vasuṃdharā / (9.1) Par.?
marutaś cāpy aghūrṇanta cukṣubhe makarālayaḥ // (9.2) Par.?
agnayo naiva dīpyanti na ca dīpyati bhāskaraḥ / (10.1) Par.?
grahāś ca na prakāśyante na devā na ca dānavāḥ // (10.2) Par.?
tataḥ kṣaṇāt praviśyaiva yajñavāṭaṃ mahātmanaḥ / (11.1) Par.?
romajaiḥ sahito bhadraḥ kālāgnirivacāparaḥ // (11.2) Par.?
uvāca bhadro bhagavān dakṣaṃ cāmitatejasam / (12.1) Par.?
saṃparkādeva dakṣādya munīndevān pinākinā // (12.2) Par.?
dagdhuṃ saṃpreṣitaś cāhaṃ bhavantaṃ samunīśvaraiḥ / (13.1) Par.?
ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ // (13.2) Par.?
gaṇeśvarāś ca saṃkruddhā yūpānutpāṭya cikṣipuḥ / (14.1) Par.?
prastotrā saha hotrā ca dagdhaṃ caiva gaṇeśvaraiḥ // (14.2) Par.?
gṛhītvā gaṇapāḥ sarvān gaṅgāsrotasi cikṣipuḥ / (15.1) Par.?
vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam // (15.2) Par.?
vyaṣṭambhayad adīnātmā tathānyeṣāṃ divaukasām / (16.1) Par.?
bhagasya netre cotpāṭya karajāgreṇa līlayā // (16.2) Par.?
nihatya muṣṭinā dantān pūṣṇaścaivaṃ nyapātayat / (17.1) Par.?
tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā // (17.2) Par.?
gharṣayāmāsa bhagavān vīrabhadraḥ pratāpavān / (18.1) Par.?
cicheda ca śirastasya śakrasya bhagavānprabhoḥ // (18.2) Par.?
vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā / (19.1) Par.?
jaghāna mūrdhni pādena vīrabhadro mahābalaḥ // (19.2) Par.?
yamasya daṇḍaṃ bhagavān pracicheda svayaṃ prabhuḥ / (20.1) Par.?
jaghāna devamīśānaṃ triśūlena mahābalam // (20.2) Par.?
trayastriṃśatsurānevaṃ vinihatyāprayatnataḥ / (21.1) Par.?
trayaś ca triśataṃ teṣāṃ trisāhasraṃ ca līlayā // (21.2) Par.?
trayaṃ caiva surendrāṇāṃ jaghāna ca munīśvarān / (22.1) Par.?
anyāṃś ca devān devo'sau sarvānyuddhāya saṃsthitān // (22.2) Par.?
jaghāna bhagavān rudraḥ khaḍgamuṣṭyādisāyakaiḥ / (23.1) Par.?
atha viṣṇurmahātejāś cakram udyamya mūrchitaḥ // (23.2) Par.?
yuyodha bhagavāṃstena rudreṇa saha mādhavaḥ / (24.1) Par.?
tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam // (24.2) Par.?
viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ // (25.1) Par.?
śaṅkhacakragadāhastā asaṃkhyātāś ca jajñire / (26.1) Par.?
tānsarvānapi devo'sau nārāyaṇasamaprabhān // (26.2) Par.?
nihatya gadayā viṣṇuṃ tāḍayāmāsa mūrdhani / (27.1) Par.?
tataścorasi taṃ devaṃ līlayaiva raṇājire // (27.2) Par.?
papāta ca tadā bhūmau visaṃjñaḥ puruṣottamaḥ / (28.1) Par.?
punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ // (28.2) Par.?
krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ / (29.1) Par.?
tasya cakraṃ ca yadraudraṃ kālādityasamaprabham // (29.2) Par.?
vyaṣṭambhayad adīnātmā karasthaṃ na cacāla saḥ / (30.1) Par.?
atiṣṭhat stambhitastena śṛṅgavāniva niścalaḥ // (30.2) Par.?
tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā / (31.1) Par.?
śārṅgakoṭiprasaṅgād vai cicheda ca śiraḥ prabhoḥ // (31.2) Par.?
chinnaṃ ca nipapātāsu śirastasya rasātale / (32.1) Par.?
vāyunā preritaṃ caiva prāṇajena pinākinā // (32.2) Par.?
praviveśa tadā caiva tadīyāhavanīyakam / (33.1) Par.?
tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam // (33.2) Par.?
pradīpitamahāśālaṃ dṛṣṭvā yajño'pi dudruve / (34.1) Par.?
taṃ tadā mṛgarūpeṇa dhāvantaṃ gaganaṃ prati // (34.2) Par.?
vīrabhadraḥ samādhāya viśiraskamathākarot / (35.1) Par.?
tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca jagadgurum // (35.2) Par.?
ariṣṭaneminaṃ vīro bahuputraṃ munīśvaram / (36.1) Par.?
munim aṅgirasaṃ caiva kṛṣṇāśvaṃ ca mahābalaḥ // (36.2) Par.?
jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam / (37.1) Par.?
cicheda ca śirastasya dadāhāgnau dvijottamāḥ // (37.2) Par.?
sarasvatyāś ca nāsāgraṃ devamātustathaiva ca / (38.1) Par.?
nikṛtya karajāgreṇa vīrabhadraḥ pratāpavān // (38.2) Par.?
tasthau śriyā vṛto madhye pretasthāne yathā bhavaḥ / (39.1) Par.?
etasminneva kāle tu bhagavānpadmasaṃbhavaḥ // (39.2) Par.?
bhadramāha mahātejāḥ prārthayanpraṇataḥ prabhuḥ / (40.1) Par.?
alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ // (40.2) Par.?
prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata / (41.1) Par.?
so'pi bhadraḥ prabhāveṇa brahmaṇaḥ parameṣṭhinaḥ // (41.2) Par.?
śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā / (42.1) Par.?
devo 'pi tatra bhagavān antarikṣe vṛṣadhvajaḥ // (42.2) Par.?
sagaṇaḥ sarvadaḥ śarvaḥ sarvalokamaheśvaraḥ / (43.1) Par.?
prārthitaścaiva devena brahmaṇā bhagavān bhavaḥ // (43.2) Par.?
hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum / (44.1) Par.?
indrasya ca śirastasya viṣṇoścaiva mahātmanaḥ // (44.2) Par.?
dakṣasya ca munīndrasya tathānyeṣāṃ maheśvaraḥ / (45.1) Par.?
vāgīśyāścaiva nāsāgraṃ devamātustathaiva ca // (45.2) Par.?
naṣṭānāṃ jīvitaṃ caiva varāṇi vividhāni ca / (46.1) Par.?
dakṣasya dhvastavaktrasya śirasā bhagavānprabhuḥ // (46.2) Par.?
kalpayāmāsa vai vaktraṃ līlayā ca mahān bhavaḥ / (47.1) Par.?
dakṣo'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ // (47.2) Par.?
tuṣṭāva devadeveśaṃ śaṅkaraṃ vṛṣabhadhvajam / (48.1) Par.?
stutastena mahātejāḥ pradāya vividhānvarān // (48.2) Par.?
gāṇapatyaṃ dadau tasmai dakṣāyākliṣṭakarmaṇe / (49.1) Par.?
devāś ca sarve deveśaṃ tuṣṭuvuḥ parameśvaram // (49.2) Par.?
nārāyaṇaś ca bhagavān tuṣṭāva ca kṛtāñjaliḥ / (50.1) Par.?
brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam // (50.2) Par.?
tuṣṭuvur devadeveśaṃ nīlakaṇṭhaṃ vṛṣadhvajam / (51.1) Par.?
tān devān anugṛhyaiva bhavo 'pyantaradhīyata // (51.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ // (52.1) Par.?
Duration=0.16691899299622 secs.