Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīsūta uvāca / (1.1) Par.?
tathaiva tīrthastabakān vakṣye'ham ṛṣisattamāḥ / (1.2) Par.?
yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ // (1.3) Par.?
vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ / (2.1) Par.?
mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate // (2.2) Par.?
yathā tathāhaṃ vakṣyāmi tīrthānāṃ stabakāniha / (3.1) Par.?
śivāmbupānajā puṇyā revā kalpalatā kila // (3.2) Par.?
tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā / (4.1) Par.?
yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam // (4.2) Par.?
tatpuṣpamakarandasya rasāsvādaviduttamaḥ / (5.1) Par.?
bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ // (5.2) Par.?
tatpuṣpamālāṃ hṛdaye tīrthastabakacitritām / (6.1) Par.?
dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ / (6.2) Par.?
tasyāḥ stabakasaṃsthānaṃ vakṣye 'ham ṛṣisattamāḥ // (6.3) Par.?
oṅkāratīrthamārabhya yāvatpaścimasāgaram / (7.1) Par.?
saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ // (7.2) Par.?
daśaikamuttare tīre satriviṃśati dakṣiṇe / (8.1) Par.?
pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ // (8.2) Par.?
saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca / (9.1) Par.?
catuḥśatāni tīrthāni prasiddhāni dvijottamāḥ // (9.2) Par.?
triśataṃ śivatīrthāni trayīstriṃśatsamanvitam / (10.1) Par.?
tatrāpi vyaktito vakṣye śṛṇudhvaṃ tāni sattamāḥ // (10.2) Par.?
mārkaṇḍeśvaratīrthāni daśa teṣu munīśvarāḥ / (11.1) Par.?
daśādityabhavānyatra navaiva kapileśvarāḥ // (11.2) Par.?
somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ / (12.1) Par.?
koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā // (12.2) Par.?
nāgeśvarāśca saptaiva revātīradvaye 'pi tu / (13.1) Par.?
saptaiva vahnivihitānyathāpyāvartasaptakam // (13.2) Par.?
kedāreśvaratīrthāni pañca pañcendrajāni ca / (14.1) Par.?
varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ // (14.2) Par.?
devatīrthāni pañcaiva catvāro vai yameśvarāḥ / (15.1) Par.?
vaidyanāthāśca catvāraścatvāro vānareśvarāḥ // (15.2) Par.?
aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ / (16.1) Par.?
sārasvatāni catvāri catvāro dārukeśvarāḥ // (16.2) Par.?
gautameśvaratīrthāni trīṇi rāmeśvarāstrayaḥ / (17.1) Par.?
kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca // (17.2) Par.?
trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ / (18.1) Par.?
sahasrayajñatīrthāni trīṇyeva munirabravīt // (18.2) Par.?
bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca / (19.1) Par.?
dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā // (19.2) Par.?
ṛṇamocanatīrthe dve tathā skandeśvaradvayam / (20.1) Par.?
daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ // (20.2) Par.?
manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā / (21.1) Par.?
parāśareśvarau dvau ca ayonīsaṃbhavadvayam // (21.2) Par.?
vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā / (22.1) Par.?
nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau // (22.2) Par.?
māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau / (23.1) Par.?
śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā // (23.2) Par.?
pippaleśvaratīrthe dve māṇḍavyeśvarasaṃjñite / (24.1) Par.?
dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ / (24.2) Par.?
uttareśvaratīrthe dve aśokeśadvayī tathā // (24.3) Par.?
dve yodhanapure caiva rohiṇītīrthakadvayam / (25.1) Par.?
luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā // (25.2) Par.?
saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ / (26.1) Par.?
stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam // (26.2) Par.?
śaivānyetāni tīrthāni vaiṣṇavāni ca sattamāḥ / (27.1) Par.?
śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt // (27.2) Par.?
aṣṭaviṃśatitīrthāni vaiṣṇavānyabravīnmuniḥ / (28.1) Par.?
teṣu vārāhatīrthāni ṣaḍeva munisattamāḥ // (28.2) Par.?
catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi / (29.1) Par.?
viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ // (29.2) Par.?
tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat / (30.1) Par.?
triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare / (30.2) Par.?
aṣṭāviṃśanmayā khyātā yathāsaṅkhyaṃ yathākramam // (30.3) Par.?
etatpavitramatulaṃ hyetat pāpaharaṃ param / (31.1) Par.?
narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam // (31.2) Par.?
sūta uvāca / (32.1) Par.?
evamuddeśataḥ prokto revātīrthakramo mayā / (32.2) Par.?
yathā pārthāya saṃkṣepān mārkaṇḍo munirabravīt // (32.3) Par.?
avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ / (33.1) Par.?
yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ // (33.2) Par.?
oṅkāratīrthaparitaḥ parvatād amarakaṇṭāt / (34.1) Par.?
krośadvaye sarvadikṣu sārdhakoṭītrayī matā // (34.2) Par.?
tīrthānāṃ saṃkhyayā guptaprakaṭānāṃ dvijottamāḥ / (35.1) Par.?
koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak // (35.2) Par.?
aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam / (36.1) Par.?
śatamaṃ gāragartāyāḥ saṅgame munisattamāḥ // (36.2) Par.?
tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam / (37.1) Par.?
śataṃ hiraṇyagarbhāyāḥ saṅgame samavasthitam // (37.2) Par.?
tīrthānāmaṣṭaṣaṣṭiśca viśokāsaṅgame sthitā / (38.1) Par.?
tathā sahasraṃ tīrthānāṃ saṃsthitaṃ vāgusaṅgame // (38.2) Par.?
śataṃ sarasvatīsaṅge śuklatīrthe śatadvayam / (39.1) Par.?
sahasraṃ viṣṇutīrtheṣu mahiṣmatyāmathāyutam // (39.2) Par.?
śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ / (40.1) Par.?
devagrāme sahasraṃ ca tīrthānāṃ munirabravīt // (40.2) Par.?
luṅkeśvare ca tīrthānāṃ sāgrā saptaśatī sthitā / (41.1) Par.?
tīrthānyaṣṭottaraśataṃ maṇinadyāśca saṅgame / (41.2) Par.?
vaidyanāthe ca tīrthānāṃ śatamaṣṭādhikaṃ viduḥ // (41.3) Par.?
evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ / (42.1) Par.?
sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ revorasaṅgame // (42.2) Par.?
tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam / (43.1) Par.?
aṣṭāśītisahasrāṇi vyāsadvīpāśritāni ca // (43.2) Par.?
saṅgame ca karañjāyāḥ sthitamaṣṭottarāyutam / (44.1) Par.?
eraṇḍīsaṅgame tadvattīrthānyaṣṭādhikaṃ śatam // (44.2) Par.?
dhūtapāpe ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā / (45.1) Par.?
skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān // (45.2) Par.?
kohaneśa ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā / (46.1) Par.?
sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure // (46.2) Par.?
rāmakeśavatīrthe ca sahasraṃ sāgramuktavān / (47.1) Par.?
asmāhake sahasraṃ ca tīrthāni nivasanti hi // (47.2) Par.?
lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ / (48.1) Par.?
tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ // (48.2) Par.?
śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca / (49.1) Par.?
nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā // (49.2) Par.?
kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā / (50.1) Par.?
tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ // (50.2) Par.?
mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam / (51.1) Par.?
bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā // (51.2) Par.?
sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet / (52.1) Par.?
sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā // (52.2) Par.?
triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam / (53.1) Par.?
bhārabhūtyāṃ ca tīrthānāṃ sthitamaṣṭottaraṃ śatam // (53.2) Par.?
akrūreśvaratīrthe ca sārdhaṃ tīrthaśataṃ sthitam / (54.1) Par.?
vimaleśvaratīrthe tu revāsāgarasaṅgame / (54.2) Par.?
daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ // (54.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ // (55.1) Par.?
Duration=0.26129388809204 secs.