Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ // (1) Par.?
tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ // (2) Par.?
eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam // (3) Par.?
tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt // (4) Par.?
śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tacchaktimacchivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham // (5) Par.?
pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt // (6) Par.?
tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe // (7) Par.?
vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya // (8) Par.?
tatsaṃskārahīnā saiva prabuddhā mantreśasya // (9) Par.?
saiva icchāśaktirūpatāṃ svātantryasvabhāvāṃ jighṛkṣantī mantramaheśvarasya // (10) Par.?
icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ // (11) Par.?
taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ // (12) Par.?
vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt // (13) Par.?
nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate // (14) Par.?
na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam // (15) Par.?
anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam // (16) Par.?
tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt // (17) Par.?
vitatya caitat nirṇītaṃ tantrāloke // (18) Par.?
puṃsaḥ prabhṛti kalātattvāntaṃ trayodaśadhā // (19) Par.?
sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ // (20) Par.?
vijñānākalasya svarūpatve caturṇāṃ pramātṛtve nava bhedāḥ // (21) Par.?
mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta // (22) Par.?
mantreśasya svarūpatve dvayoḥ pramātṛtve pañca // (23) Par.?
mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ // (24) Par.?
śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt // (25) Par.?
evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt // (26) Par.?
atra ca parasparaṃ bhedakalanayā avāntarabhedajñānakutūhalī tantrālokam eva avadhārayet // (27) Par.?
evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ // (28) Par.?
adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ // (29) Par.?
yathā śrutiḥ pṛthivy evedaṃ brahma iti // (30) Par.?
dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ // (31) Par.?
pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ // (32) Par.?
sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ // (33) Par.?
atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi // (34) Par.?
atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ // (35) Par.?
svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate // (36) Par.?
vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva // (37) Par.?
lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ // (38) Par.?
evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā // (39) Par.?
yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena // (40) Par.?
evaṃ mantramaheśatuṭeḥ prabhṛti tattadabhyāsāt tattatsiddhiḥ // (41) Par.?
athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve // (42) Par.?
tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca // (43) Par.?
yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā // (44) Par.?
yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā // (45) Par.?
imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ // (46) Par.?
yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā // (47) Par.?
etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ // (48) Par.?
anvarthaṃ cātra darśitaṃ tantrāloke ślokavārttike ca // (49) Par.?
yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti // (50) Par.?
kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam // (51) Par.?
tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ // (52) Par.?
svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ // (53) Par.?
Duration=0.11349511146545 secs.