UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11281
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
stuvānam agna ā naya yātudhānaṃ kimīdinam / (1.1)
Par.?
tvaṃ hi devāntito hantā dasyor babhūvitha // (1.2)
Par.?
ājyasya parameṣṭhin jātavedas tanūvaśin / (2.1) Par.?
agne taulasya prāśāna yātudhānān vi lāpaya // (2.2)
Par.?
vi lapantu yātudhānā atriṇo ye kimīdinaḥ / (3.1)
Par.?
athedam agne no havir indraś ca prati haryatam // (3.2)
Par.?
agniḥ purastād ā yacchatu prendro nudatu bāhumān / (4.1)
Par.?
bravītu sarvo yātumān ayam asmīty etya // (4.2)
Par.?
paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ / (5.1)
Par.?
tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam // (5.2)
Par.?
ā rabhasva jātavedo hṛdaḥ kāmāya randhaya / (6.1)
Par.?
dūto no agna ut tiṣṭha yātudhānān ihā naya // (6.2)
Par.?
tvam agne yātudhānān upabaddhān ihā naya / (7.1)
Par.?
athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu // (7.2)
Par.?
idaṃ havir yātudhānān nadī phenam ivā vahāt / (8.1)
Par.?
yadīdaṃ strī pumān akar iha sa stuvatāṃ janaḥ // (8.2)
Par.?
yātudhānasya somapa jahi prajāṃ nayasva ca / (9.1)
Par.?
ni stuvānasya pātaya param akṣy utāvaram // (9.2)
Par.?
ayaṃ stuvāna āgamat taṃ smota prati haryata / (10.1)
Par.?
bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam // (10.2)
Par.?
Duration=0.11127996444702 secs.