Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 131
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni // (1.1) Par.?
ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca // (2.1) Par.?
na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (3.1) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (3.2) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam // (4.1) Par.?
ekaputramiva rājyaṃ pālayati // (5.1) Par.?
tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā // (6.1) Par.?
trividhaṃ durbhikṣaṃ bhaviṣyati cañcu śvetāsthi śalākāvṛtti ca // (7.1) Par.?
tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti // (8.1) Par.?
idaṃ samudgakaṃ baddhvā cañcu ucyate // (9.1) Par.?
p. 132
śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti // (10.1) Par.?
tatastatkvāthaṃ pibanti // (11.1) Par.?
idaṃ śvetāsthi durbhikṣamityucyate // (12) Par.?
śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti // (13) Par.?
iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate // (14.1) Par.?
tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ // (15.1) Par.?
naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṃ cañcu śvetāsthi ca // (16.1) Par.?
yeṣāṃ vo dvādaśavarṣikaṃ bhaktamasti taiḥ sthātavyam // (17.1) Par.?
yeṣāṃ nāsti te yatheṣṭaṃ gacchantu // (18.1) Par.?
vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti // (19.1) Par.?
tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ // (20.1) Par.?
tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti // (21.1) Par.?
sa tatraivāvasthitaḥ // (22.1) Par.?
samanantarānubaddhaṃ caitat durbhikṣam // (23.1) Par.?
tasya kośakoṣṭhāgārāḥ parikṣīṇāḥ // (24.1) Par.?
sarvaśca parijanaḥ kālagataḥ // (25.1) Par.?
ātmanā ṣaṣṭho vyavasthitaḥ // (26.1) Par.?
tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ // (27.1) Par.?
so 'sya patnyā sthālyāṃ prakṣipya sādhitaḥ // (28.1) Par.?
asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya // (29.1) Par.?
yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāptaḥ // (30.1) Par.?
sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ // (31.1) Par.?
sa ca gṛhapatirātmanā ṣaṣṭho 'vasthito bhoktum // (32.1) Par.?
sa ca pratyekabuddho 'nupūrveṇa piṇḍapātamaṭaṃs tasya gṛhapater niveśanamanuprāptaḥ // (33.1) Par.?
sa tena gṛhapatinā dṛṣṭaścittaprāsādikaḥ kāyaprāsādikaśca // (34.1) Par.?
dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti // (35.1) Par.?
p. 133
tena bhāryā abhihitā bhadre yo mama pratyaṃśastamahamasmai pravrajitāyānuprayacchāmīti // (36.1) Par.?
sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti // (37.1) Par.?
sā kathayati āryaputra ahamapi pratyaṃśamasmai prayacchāmi // (38.1) Par.?
evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ // (39.1) Par.?
tatastaiḥ sarvaiḥ sambhūya pratyekabuddhaḥ piṇḍakena pratipāditaḥ // (40.1) Par.?
kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī // (41.1) Par.?
sa vitatapakṣa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ // (42.1) Par.?
āśu pṛthagjanāvarjanakarī ṛddhiḥ // (43.1) Par.?
te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ // (44.1) Par.?
gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti // (45.1) Par.?
patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti // (46.1) Par.?
putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti // (47.1) Par.?
p. 134
snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti // (48.1) Par.?
dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti // (49.1) Par.?
dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti // (50.1) Par.?
taiścaivaṃ praṇidhānaṃ kṛtam // (51.1) Par.?
sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt samprasthitaḥ // (52.1) Par.?
tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati // (53.1) Par.?
tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā // (54.1) Par.?
sa ūrdhvamukho nirīkṣitumārabdhaḥ // (55.1) Par.?
paśyati taṃ pratyekabuddham // (56.1) Par.?
tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni // (57.1) Par.?
balavatī āśā // (58.1) Par.?
tato 'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati // (59.1) Par.?
sa patnīmāmantrayate mama tāvat praṇidhānaṃ pūrṇam yuṣmākamapīdānīṃ paśyāma iti // (60.1) Par.?
tato dāsyā dhānyānāmekāṃ mātrāmārabdhvā parikarmayitum sapta mātrāḥ sampannāḥ // (61.1) Par.?
patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā // (62.1) Par.?
tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā // (63.1) Par.?
tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti // (64.1) Par.?
p. 135
vārāṇasyāmuccaśabdo mahāśabdo jātaḥ // (65.1) Par.?
rājñā śrutam // (66.1) Par.?
kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti // (67.1) Par.?
rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti // (68.1) Par.?
deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti // (69.1) Par.?
rājā pṛcchati yathā katham sa etat prakaraṇaṃ vistareṇārocayati // (70.1) Par.?
rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ // (71.1) Par.?
so 'bhiprasanno gāthāṃ bhāṣate // (72.1) Par.?
aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam / (73.1) Par.?
yatroptaṃ bījamadyaiva adyaiva phaladāyakam / (73.2) Par.?
iti // (73.3) Par.?
kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca // (74.1) Par.?
yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni // (75.1) Par.?
ahaṃ caibhiḥ pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ // (76.1) Par.?
iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ // (77.1) Par.?
tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ // (78.1) Par.?
ityevaṃ vo bhikṣavaḥ śikṣitavyam // (79.1) Par.?
idamavocadbhagavān // (80.1) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (81.1) Par.?
Duration=0.18694710731506 secs.