Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8959
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tatra gomithunaṃ rājā hanyamānam anāthavat / (1.2) Par.?
daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam // (1.3) Par.?
vṛṣaṃ mṛṇāladhavalaṃ mehantam iva bibhyatam / (2.1) Par.?
vepamānaṃ padaikena sīdantaṃ śūdratāḍitam // (2.2) Par.?
gāṃ ca dharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām / (3.1) Par.?
vivatsām aśruvadanāṃ kṣāmāṃ yavasam icchatīm // (3.2) Par.?
papraccha ratham ārūḍhaḥ kārtasvaraparicchadam / (4.1) Par.?
meghagambhīrayā vācā samāropitakārmukaḥ // (4.2) Par.?
kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī / (5.1) Par.?
naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ // (5.2) Par.?
yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā / (6.1) Par.?
śocyo 'syaśocyān rahasi praharan vadham arhasi // (6.2) Par.?
tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran / (7.1) Par.?
vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan // (7.2) Par.?
na jātu kauravendrāṇāṃ dordaṇḍaparirambhite / (8.1) Par.?
bhūtale 'nupatantyasmin vinā te prāṇināṃ śucaḥ // (8.2) Par.?
mā saurabheyātra śuco vyetu te vṛṣalādbhayam / (9.1) Par.?
mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari // (9.2) Par.?
yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ / (10.1) Par.?
tasya mattasya naśyanti kīrtirāyurbhago gatiḥ // (10.2) Par.?
eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ / (11.1) Par.?
ata enaṃ vadhiṣyāmi bhūtadruham asattamam // (11.2) Par.?
ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada / (12.1) Par.?
mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām // (12.2) Par.?
ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām / (13.1) Par.?
ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam // (13.2) Par.?
jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam / (14.1) Par.?
sādhūnāṃ bhadram eva syādasādhudamane kṛte // (14.2) Par.?
anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ / (15.1) Par.?
āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam // (15.2) Par.?
rājño hi paramo dharmaḥ svadharmasthānupālanam / (16.1) Par.?
śāsato 'nyān yathāśāstram anāpadyutpathān iha // (16.2) Par.?
dharma uvāca / (17.1) Par.?
etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ / (17.2) Par.?
yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ // (17.3) Par.?
na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha / (18.1) Par.?
puruṣaṃ taṃ vijānīmo vākyabhedavimohitāḥ // (18.2) Par.?
kecidvikalpavasanā āhurātmānam ātmanaḥ / (19.1) Par.?
daivam anye 'pare karma svabhāvam apare prabhum // (19.2) Par.?
apratarkyādanirdeśyāditi keṣvapi niścayaḥ / (20.1) Par.?
atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā // (20.2) Par.?
sūta uvāca / (21.1) Par.?
evaṃ dharme pravadati sa samrāḍdvijasattamāḥ / (21.2) Par.?
samāhitena manasā vikhedaḥ paryacaṣṭa tam // (21.3) Par.?
rājovāca / (22.1) Par.?
dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk / (22.2) Par.?
yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet // (22.3) Par.?
athavā devamāyāyā nūnaṃ gatiragocarā / (23.1) Par.?
cetaso vacasaścāpi bhūtānām iti niścayaḥ // (23.2) Par.?
tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ / (24.1) Par.?
adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava // (24.2) Par.?
idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ / (25.1) Par.?
taṃ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ // (25.2) Par.?
iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī / (26.1) Par.?
śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā // (26.2) Par.?
śocatyaśrukalā sādhvī durbhagevojjhitā satī / (27.1) Par.?
abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti mām iti // (27.2) Par.?
iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ / (28.1) Par.?
niśātam ādade khaḍgaṃ kalaye 'dharmahetave // (28.2) Par.?
taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam / (29.1) Par.?
tatpādamūlaṃ śirasā samagādbhayavihvalaḥ // (29.2) Par.?
patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ / (30.1) Par.?
śaraṇyo nāvadhīcchlokya āha cedaṃ hasann iva // (30.2) Par.?
rājovāca / (31.1) Par.?
na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit / (31.2) Par.?
na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ // (31.3) Par.?
tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ / (32.1) Par.?
lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ // (32.2) Par.?
na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye / (33.1) Par.?
brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ // (33.2) Par.?
yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti / (34.1) Par.?
kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā // (34.2) Par.?
sūta uvāca / (35.1) Par.?
parīkṣitaivam ādiṣṭaḥ sa kalirjātavepathuḥ / (35.2) Par.?
tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam // (35.3) Par.?
kaliruvāca / (36.1) Par.?
yatra kva vātha vatsyāmi sārvabhauma tavājñayā / (36.2) Par.?
lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam // (36.3) Par.?
tan me dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭum arhasi / (37.1) Par.?
yatraiva niyato vatsya ātiṣṭhaṃste 'nuśāsanam // (37.2) Par.?
sūta uvāca / (38.1) Par.?
abhyarthitastadā tasmai sthānāni kalaye dadau / (38.2) Par.?
dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ // (38.3) Par.?
punaśca yācamānāya jātarūpam adāt prabhuḥ / (39.1) Par.?
tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam // (39.2) Par.?
amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ / (40.1) Par.?
auttareyeṇa dattāni nyavasat tannideśakṛt // (40.2) Par.?
athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit / (41.1) Par.?
viśeṣato dharmaśīlo rājā lokapatirguruḥ // (41.2) Par.?
vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti / (42.1) Par.?
pratisaṃdadha āśvāsya mahīṃ ca samavardhayat // (42.2) Par.?
sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam / (43.1) Par.?
pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā // (43.2) Par.?
āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan / (44.1) Par.?
gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ // (44.2) Par.?
itthambhūtānubhāvo 'yam abhimanyusuto nṛpaḥ / (45.1) Par.?
yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ // (45.2) Par.?
Duration=0.204185962677 secs.