Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Churning of the Milk Ocean, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7447
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
evaṃ stutaḥ suragaṇairbhagavān harirīśvaraḥ / (1.2) Par.?
teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ // (1.3) Par.?
tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ / (2.1) Par.?
nāpaśyan khaṃ diśaḥ kṣauṇīmātmānaṃ ca kuto vibhum // (2.2) Par.?
viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum / (3.1) Par.?
svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām // (3.2) Par.?
taptahemāvadātena lasatkauśeyavāsasā / (4.1) Par.?
prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam // (4.2) Par.?
mahāmaṇikirīṭena keyūrābhyāṃ ca bhūṣitām / (5.1) Par.?
karṇābharaṇanirbhātakapolaśrīmukhāmbujām // (5.2) Par.?
kāñcīkalāpavalayahāranūpuraśobhitām / (6.1) Par.?
kaustubhābharaṇāṃ lakṣmīṃ bibhratīṃ vanamālinīm // (6.2) Par.?
sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām / (7.1) Par.?
tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param / (7.2) Par.?
sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ // (7.3) Par.?
śrībrahmovāca / (8.1) Par.?
ajātajanmasthitisaṃyamāya guṇāya nirvāṇasukhārṇavāya / (8.2) Par.?
aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste // (8.3) Par.?
rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo'rthibhir vaidikatāntrikeṇa / (9.1) Par.?
yogena dhātaḥ saha nas trilokān paśyāmy amuṣminnu ha viśvamūrtau // (9.2) Par.?
tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre / (10.1) Par.?
tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt // (10.2) Par.?
tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ / (11.1) Par.?
paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ // (11.2) Par.?
yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim / (12.1) Par.?
yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti // (12.2) Par.?
taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham / (13.1) Par.?
dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ // (13.2) Par.?
sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam / (14.1) Par.?
samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ // (14.2) Par.?
ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste / (15.1) Par.?
kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram // (15.2) Par.?
śrīśuka uvāca / (16.1) Par.?
evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ yathaiva / (16.2) Par.?
jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān // (16.3) Par.?
eka eveśvarastasmin surakārye sureśvaraḥ / (17.1) Par.?
vihartukāmastān āha samudronmathanādibhiḥ // (17.2) Par.?
śrībhagavān uvāca / (18.1) Par.?
hanta brahmannaho śambho he devā mama bhāṣitam / (18.2) Par.?
śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ // (18.3) Par.?
yāta dānavadaiteyaistāvat sandhirvidhīyatām / (19.1) Par.?
kālenānugṛhītaistairyāvadvo bhava ātmanaḥ // (19.2) Par.?
arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave / (20.1) Par.?
ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ // (20.2) Par.?
amṛtotpādane yatnaḥ kriyatāmavilambitam / (21.1) Par.?
yasya pītasya vai janturmṛtyugrasto 'maro bhavet // (21.2) Par.?
kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ / (22.1) Par.?
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim // (22.2) Par.?
sahāyena mayā devā nirmanthadhvam atandritāḥ / (23.1) Par.?
kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ // (23.2) Par.?
yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ / (24.1) Par.?
na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā // (24.2) Par.?
na bhetavyaṃ kālakūṭādviṣāj jaladhisambhavāt / (25.1) Par.?
lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu // (25.2) Par.?
śrīśuka uvāca / (26.1) Par.?
iti devān samādiśya bhagavān puruṣottamaḥ / (26.2) Par.?
teṣāmantardadhe rājan svacchandagatirīśvaraḥ // (26.3) Par.?
atha tasmai bhagavate namaskṛtya pitāmahaḥ / (27.1) Par.?
bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ // (27.2) Par.?
dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān / (28.1) Par.?
nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit // (28.2) Par.?
te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ / (29.1) Par.?
śriyā paramayā juṣṭaṃ jitāśeṣamupāgaman // (29.2) Par.?
mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ / (30.1) Par.?
abhyabhāṣata tat sarvaṃ śikṣitaṃ puruṣottamāt // (30.2) Par.?
tat tvarocata daityasya tatrānye ye 'surādhipāḥ / (31.1) Par.?
śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ // (31.2) Par.?
tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ / (32.1) Par.?
udyamaṃ paramaṃ cakruramṛtārthe parantapa // (32.2) Par.?
tataste mandaragirimojasotpāṭya durmadāḥ / (33.1) Par.?
nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ // (33.2) Par.?
dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ / (34.1) Par.?
apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi // (34.2) Par.?
nipatan sa giristatra bahūn amaradānavān / (35.1) Par.?
cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ // (35.2) Par.?
tāṃstathā bhagnamanaso bhagnabāhūrukandharān / (36.1) Par.?
vijñāya bhagavāṃstatra babhūva garuḍadhvajaḥ // (36.2) Par.?
giripātaviniṣpiṣṭān vilokyāmaradānavān / (37.1) Par.?
īkṣayā jīvayāmāsa nirjarān nirvraṇān yathā // (37.2) Par.?
giriṃ cāropya garuḍe hastenaikena līlayā / (38.1) Par.?
āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ // (38.2) Par.?
avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ / (39.1) Par.?
yayau jalānta utsṛjya hariṇā sa visarjitaḥ // (39.2) Par.?
Duration=0.1660590171814 secs.