Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kaṃsa, praise of Viṣṇu (namas)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
pralambabakacāṇūratṛṇāvartamahāśanaiḥ / (1.2) Par.?
muṣṭikāriṣṭadvividapūtanākeśīdhenukaiḥ // (1.3) Par.?
anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ / (2.1) Par.?
yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ // (2.2) Par.?
te pīḍitā niviviśuḥ kurupañcālakekayān / (3.1) Par.?
śālvānvidarbhānniṣadhānvidehānkośalānapi // (3.2) Par.?
eke tamanurundhānā jñātayaḥ paryupāsate / (4.1) Par.?
hateṣu ṣaṭsu bāleṣu devakyā augraseninā // (4.2) Par.?
saptamo vaiṣṇavaṃ dhāma yamanantaṃ pracakṣate / (5.1) Par.?
garbho babhūva devakyā harṣaśokavivardhanaḥ // (5.2) Par.?
bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam / (6.1) Par.?
yadūnāṃ nijanāthānāṃ yogamāyāṃ samādiśat // (6.2) Par.?
gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam / (7.1) Par.?
rohiṇī vasudevasya bhāryāste nandagokule / (7.2) Par.?
anyāśca kaṃsasaṃvignā vivareṣu vasanti hi // (7.3) Par.?
devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam / (8.1) Par.?
tatsaṃnikṛṣya rohiṇyā udare saṃniveśaya // (8.2) Par.?
athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe / (9.1) Par.?
prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi // (9.2) Par.?
arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm / (10.1) Par.?
dhūpopahārabalibhiḥ sarvakāmavarapradām // (10.2) Par.?
nāmadheyāni kurvanti sthānāni ca narā bhuvi / (11.1) Par.?
durgeti bhadrakālīti vijayā vaiṣṇavīti ca // (11.2) Par.?
kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca / (12.1) Par.?
māyā nārāyaṇīśānī śāradetyambiketi ca // (12.2) Par.?
garbhasaṃkarṣaṇāttaṃ vai prāhuḥ saṅkarṣaṇaṃ bhuvi / (13.1) Par.?
rāmeti lokaramaṇādbalabhadraṃ balocchrayāt // (13.2) Par.?
saṃdiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ / (14.1) Par.?
pratigṛhya parikramya gāṃ gatā tattathākarot // (14.2) Par.?
garbhe praṇīte devakyā rohiṇīṃ yoganidrayā / (15.1) Par.?
aho visraṃsito garbha iti paurā vicukruśuḥ // (15.2) Par.?
bhagavānapi viśvātmā bhaktānāmabhayaṅkaraḥ / (16.1) Par.?
āviveśāṃśabhāgena mana ānakadundubheḥ // (16.2) Par.?
sa bibhratpauruṣaṃ dhāma bhrājamāno yathā raviḥ / (17.1) Par.?
durāsado 'tidurdharṣo bhūtānāṃ saṃbabhūva ha // (17.2) Par.?
tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī / (18.1) Par.?
dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ // (18.2) Par.?
sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje / (19.1) Par.?
bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī // (19.2) Par.?
tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ virocayantīṃ bhavanaṃ śucismitām / (20.1) Par.?
āhaiṣa me prāṇaharo harirguhāṃ dhruvaṃ śrito yanna pureyamīdṛśī // (20.2) Par.?
kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam / (21.1) Par.?
striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ // (21.2) Par.?
sa eṣa jīvankhalu saṃpareto varteta yo 'tyantanṛśaṃsitena / (22.1) Par.?
dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanumānino dhruvam // (22.2) Par.?
iti ghoratamādbhāvātsaṃnivṛttaḥ svayaṃ prabhuḥ / (23.1) Par.?
āste pratīkṣaṃstajjanma harervairānubandhakṛt // (23.2) Par.?
āsīnaḥ saṃviśaṃstiṣṭhanbhuñjānaḥ paryaṭanmahīm / (24.1) Par.?
cintayāno hṛṣīkeśamapaśyattanmayaṃ jagat // (24.2) Par.?
brahmā bhavaśca tatraitya munibhirnāradādibhiḥ / (25.1) Par.?
devaiḥ sānucaraiḥ sākaṃ gīrbhirvṛṣaṇam aiḍayan // (25.2) Par.?
satyavrataṃ satyaparaṃ trisatyaṃ satyasya yoniṃ nihitaṃ ca satye / (26.1) Par.?
satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ // (26.2) Par.?
ekāyano 'sau dviphalastrimūlaścatūrasaḥ pañcavidhaḥ ṣaḍātmā / (27.1) Par.?
saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ // (27.2) Par.?
tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca / (28.1) Par.?
tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye // (28.2) Par.?
bibharṣi rūpāṇyavabodha ātmā kṣemāya lokasya carācarasya / (29.1) Par.?
sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām // (29.2) Par.?
tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike / (30.1) Par.?
tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim // (30.2) Par.?
svayaṃ samuttīrya sudustaraṃ dyuman bhavārṇavaṃ bhīmamadabhrasauhṛdāḥ / (31.1) Par.?
bhavatpadāmbhoruhanāvamatra te nidhāya yātāḥ sadanugraho bhavān // (31.2) Par.?
ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ / (32.1) Par.?
āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅghrayaḥ // (32.2) Par.?
tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ / (33.1) Par.?
tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho // (33.2) Par.?
sattvaṃ viśuddhaṃ śrayate bhavān sthitau śarīriṇāṃ śreyaupāyanaṃ vapuḥ / (34.1) Par.?
vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate // (34.2) Par.?
sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam / (35.1) Par.?
guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ // (35.2) Par.?
na nāmarūpe guṇajanmakarmabhir nirūpitavye tava tasya sākṣiṇaḥ / (36.1) Par.?
manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi // (36.2) Par.?
śṛṇvangṛṇansaṃsmarayaṃśca cintayan nāmāni rūpāṇi ca maṅgalāni te / (37.1) Par.?
kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate // (37.2) Par.?
diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ / (38.1) Par.?
diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām // (38.2) Par.?
na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe / (39.1) Par.?
bhavo nirodhaḥ sthitirapyavidyayā kṛtā yatastvayyabhayāśrayātmani // (39.2) Par.?
matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ / (40.1) Par.?
tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te // (40.2) Par.?
diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ / (41.1) Par.?
mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ // (41.2) Par.?
śrīśuka uvāca / (42.1) Par.?
ityabhiṣṭūya puruṣaṃ yadrūpamanidaṃ yathā / (42.2) Par.?
brahmeśānau purodhāya devāḥ pratiyayurdivam // (42.3) Par.?
Duration=0.13140606880188 secs.