Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman // (1.1) Par.?
upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan / (2.1) Par.?
vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ // (2.2) Par.?
yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti / (3.1) Par.?
tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ // (3.2) Par.?
nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā // (4.1) Par.?
tatkasya hetoḥ / (5.1) Par.?
yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñino vayaṃ ca jarājīrṇāḥ // (5.2) Par.?
tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhāv anuśiṣṭāśca // (6.1) Par.?
na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt // (7.1) Par.?
te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ // (8.1) Par.?
bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ // (9.1) Par.?
bhagavan aprameyaratnapratilabdhāśca smaḥ // (10.1) Par.?
bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham // (11.1) Par.?
pratibhāti no bhagavan pratibhāti naḥ sugata // (12.1) Par.?
tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet // (13.1) Par.?
so 'pakramya anyataraṃ janapadapradeśaṃ gacchet // (14.1) Par.?
sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā // (15.1) Par.?
atha sa bhagavan mahān puruṣo bhavet // (16.1) Par.?
sa ca daridraḥ syāt // (17.1) Par.?
sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakrāman anyataraṃ janapadapradeśaṃ gacchet // (18.1) Par.?
tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt // (19.1) Par.?
bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet // (20.1) Par.?
bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet // (21.1) Par.?
bahudāsīdāsakarmakarapauruṣeyaśca bhavet // (22.1) Par.?
bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet // (23.1) Par.?
mahāparivāraśca bhavet // (24.1) Par.?
mahājanapadeṣu ca dhanikaḥ syāt // (25.1) Par.?
āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet // (26.1) Par.?
Vaidya 72
atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet // (27.1) Par.?
atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret // (28.1) Par.?
samanusmaramāṇaśca na kasyacid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyet / (29.1) Par.?
evaṃ ca cintayet / (29.2) Par.?
ahamasmi jīrṇo vṛddho mahallakaḥ // (29.3) Par.?
prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate // (30.1) Par.?
na ca me putraḥ kaścidasti // (31.1) Par.?
mā haiva mama kālakriyā bhavet // (32.1) Par.?
sarvamidam aparibhuktaṃ vinaśyet // (33.1) Par.?
sa taṃ punaḥ punaḥ putramanusmaret / (34.1) Par.?
aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta // (34.2) Par.?
atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet // (35.1) Par.?
atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt // (36.1) Par.?
adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam // (37.1) Par.?
dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa / (38.1) Par.?
sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ // (38.2) Par.?
nāstyasmākamiha kiṃcit karma // (39.1) Par.?
gacchāmo vayaṃ yena daridravīthī tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate // (40.1) Par.?
alaṃ me ciraṃ vilambitena // (41.1) Par.?
mā haivāhamiha vaiṣṭiko vā gṛhyeyānyataraṃ vā doṣamanuprāpnuyām // (42.1) Par.?
atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet / (43.1) Par.?
na tatra saṃtiṣṭhet // (43.2) Par.?
atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt // (44.1) Par.?
dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet / (45.1) Par.?
evaṃ ca cintayet / (45.2) Par.?
āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ // (45.3) Par.?
ahaṃ caitameva punaḥ punaḥ samanusmarāmi // (46.1) Par.?
ayaṃ ca svayamevehāgataḥ // (47.1) Par.?
ahaṃ ca jīrṇo vṛddho mahallakaḥ // (48.1) Par.?
atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet / (49.1) Par.?
gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam // (49.2) Par.?
atha khalu bhagavaṃste puruṣāḥ sarva eva javena pradhāvitāstaṃ daridrapuruṣam adhyālambeyuḥ // (50.1) Par.?
atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet // (51.1) Par.?
nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta // (52.1) Par.?
Vaidya 73
atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ // (53.1) Par.?
atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet / (54.1) Par.?
mā tāvadahaṃ vadhyo daṇḍyo bhaveyam // (54.2) Par.?
naśyāmīti // (55.1) Par.?
sa mūrchito dharaṇyāṃ prapatet / (56.1) Par.?
visaṃjñaśca syāt // (56.2) Par.?
āsanne cāsya sa pitā bhavet // (57.1) Par.?
sa tān puruṣānevaṃ vadet / (58.1) Par.?
mā bhavanta etaṃ puruṣamānayantviti // (58.2) Par.?
tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet // (59.1) Par.?
tatkasya hetoḥ / (60.1) Par.?
jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatām ātmanaś codārasthāmatām // (60.2) Par.?
jānīte ca mamaiṣa putra iti // (61.1) Par.?
atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet / (62.1) Par.?
mamaiṣa putra iti // (62.2) Par.?
atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet / (63.1) Par.?
gaccha tvaṃ bhoḥ puruṣa // (63.2) Par.?
enaṃ daridrapuruṣamevaṃ vadasva / (64.1) Par.?
gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi // (64.2) Par.?
mukto 'si // (65.1) Par.?
evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet // (66.1) Par.?
upasaṃkramya taṃ daridrapuruṣamevaṃ vadet / (67.1) Par.?
gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi // (67.2) Par.?
mukto 'sīti // (68.1) Par.?
atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet // (69.1) Par.?
sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparyeṣṭihetoḥ // (70.1) Par.?
atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet // (71.1) Par.?
sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau / (72.1) Par.?
gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām // (72.2) Par.?
sacet sa evaṃ vadet / (73.1) Par.?
Dutt 78
kiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavyaḥ / (73.2) Par.?
saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti // (73.3) Par.?
atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām // (74.1) Par.?
atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ // (75.1) Par.?
tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ // (76.1) Par.?
sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam // (77.1) Par.?
dṛṣṭvā ca punarāścaryaprāpto bhavet // (78.1) Par.?
atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet // (79.1) Par.?
upasaṃkramyaivaṃ vadet / (80.1) Par.?
vahantu bhavantaḥ piṭakāni mā tiṣṭhata harata pāṃsūni // (80.2) Par.?
anenopāyena taṃ putramālapet saṃlapecca // (81.1) Par.?
enaṃ vadet / (82.1) Par.?
ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva // (82.2) Par.?
mā bhūyo 'nyatra gamiṣyasi // (83.1) Par.?
saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi // (84.1) Par.?
yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena // (85.1) Par.?
asti me bhoḥ puruṣa jīrṇaśāṭī // (86.1) Par.?
sacettayā te kāryaṃ syād yācer ahaṃ te 'nupradāsyāmi // (87.1) Par.?
yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi // (88.1) Par.?
nirvṛtastvaṃ bhoḥ puruṣa bhava // (89.1) Par.?
yādṛśaste pitā tādṛśaste 'haṃ mantavyaḥ // (90.1) Par.?
Vaidya 74
tatkasya hetoḥ / (91.1) Par.?
ahaṃ ca vṛddhaḥ / (91.2) Par.?
tvaṃ ca daharaḥ // (91.3) Par.?
mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā // (92.1) Par.?
na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā // (93.1) Par.?
sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante // (94.1) Par.?
yādṛśo me putra aurasas tādṛśastvaṃ mama adyāgreṇa bhavasi // (95.1) Par.?
atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt // (96.1) Par.?
sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet // (97.1) Par.?
anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet // (98.1) Par.?
atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet // (99.1) Par.?
atha khalu bhagavaṃstasya gṛhapaterglānyaṃ pratyupasthitaṃ bhavet // (100.1) Par.?
Dutt 79
sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet // (101.1) Par.?
sa taṃ daridrapuruṣamevaṃ vadet / (102.1) Par.?
āgaccha tvaṃ bhoḥ puruṣa // (102.2) Par.?
idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti // (103.1) Par.?
ahaṃ bāḍhaglānaḥ // (104.1) Par.?
icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet / (105.1) Par.?
sarvaṃ saṃjānīyāḥ // (105.2) Par.?
tatkasya hetoḥ / (106.1) Par.?
yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi // (106.2) Par.?
mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi // (107.1) Par.?
atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt // (108.1) Par.?
ātmanā ca tato niḥspṛho bhavet // (109.1) Par.?
na ca tasmāt kiṃcit prārthayed antaśaḥ saktuprasthamūlyamātramapi // (110.1) Par.?
tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet tāmeva daridracintāmanuvicintayamānaḥ // (111.1) Par.?
atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet / (112.1) Par.?
śṛṇvantu bhavantaḥ / (112.2) Par.?
ayaṃ mama putra auraso mayaiva janitaḥ // (112.3) Par.?
amukaṃ nāma nagaram // (113.1) Par.?
tasmādeṣa pañcāśadvarṣo naṣṭaḥ // (114.1) Par.?
amuko nāmaiṣa nāmnā // (115.1) Par.?
ahamapyamuko nāma // (116.1) Par.?
tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ // (117.1) Par.?
eṣa mama putraḥ / (118.1) Par.?
ahamasya pitā // (118.2) Par.?
yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi // (119.1) Par.?
yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṣa eva jānāti // (120) Par.?
atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet // (121.1) Par.?
evaṃ ca vicintayet / (122.1) Par.?
sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti // (122.2) Par.?
Vaidya 75
evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ // (123.1) Par.?
tathāgataśca asmākamevaṃ vadati / (124.1) Par.?
putrā mama yūyamiti yathā sa gṛhapatiḥ // (124.2) Par.?
vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma // (125.1) Par.?
katamābhistisṛbhiḥ / (126.1) Par.?
yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca // (126.2) Par.?
saṃsāre ca hīnādhimuktikāḥ // (127.1) Par.?
tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāradhānasadṛśān anuvicintayitāḥ // (128.1) Par.?
teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ // (129.1) Par.?
nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ // (130.1) Par.?
tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ // (131.1) Par.?
bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā // (132.1) Par.?
prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe / (133.1) Par.?
yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti // (133.2) Par.?
bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati // (134.1) Par.?
niḥspṛhāśca vayaṃ bhagavan // (135.1) Par.?
tata evaṃ jānīma / (136.1) Par.?
etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe // (136.2) Par.?
te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ // (137.1) Par.?
tathāgatajñānaṃ vivarāmo darśayāma upadarśayāmaḥ // (138.1) Par.?
vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ // (139.1) Par.?
tatkasya hetoḥ / (140.1) Par.?
upāyakauśalyena tathāgato 'smākamadhimuktiṃ prajānāti // (140.2) Par.?
tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam / (141.1) Par.?
yathā vayaṃ bhagavato bhūtāḥ putrā bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān // (141.2) Par.?
tatkasya hetoḥ / (142.1) Par.?
yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ // (142.2) Par.?
saced bhagavānasmākaṃ paśyedadhimuktibalaṃ bodhisattvaśabdaṃ bhagavānasmākamudāharet // (143.1) Par.?
vayaṃ punarbhagavatā dve kārye kārāpitāḥ / (144.1) Par.?
bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ / (144.2) Par.?
te codārāyāṃ buddhabodhau samādāpitāḥ / (144.3) Par.?
asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvā idamudāhṛtavān // (144.4) Par.?
anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ / (145.1) Par.?
sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ // (145.2) Par.?
atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat // (146.1) Par.?
āścaryabhūtāḥ sma tathādbhutāśca audbilyaprāptāḥ sma śruṇitva ghoṣam / (147.1) Par.?
sahasaiva asmābhirayaṃ tathādya manojñaghoṣaḥ śrutu nāyakasya // (147.2) Par.?
viśiṣṭaratnāna mahantarāśirmuhūrtamātreṇayamadya labdhaḥ / (148.1) Par.?
na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatāḥ sma sarve // (148.2) Par.?
yathāpi bālaḥ puruṣo bhaveta utplāvito bālajanena santaḥ / (149.1) Par.?
pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūram // (149.2) Par.?
pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram / (150.1) Par.?
śocantu so digvidiśāsu añce varṣāṇi pañcāśadanūnakāni // (150.2) Par.?
tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā / (151.1) Par.?
niveśanaṃ māpiya tatra tiṣṭhet samarpito kāmugaṇehi pañcabhiḥ // (151.2) Par.?
bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravālam / (152.1) Par.?
hastī ca aśvāśca padātayaśca gāvaḥ paśūścaiva tathaiḍakāśca // (152.2) Par.?
prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ / (153.1) Par.?
susatkṛtaḥ prāṇisahasrakoṭibhī rājñaśca so vallabhu nityakālam // (153.2) Par.?
kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ / (154.1) Par.?
bahuvāṇijāstasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ // (154.2) Par.?
etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca / (155.1) Par.?
sa putraśokaṃ anucintayantaḥ kṣapeya rātriṃdiva nityakālam // (155.2) Par.?
sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi tadā palānakaḥ / (156.1) Par.?
ayaṃ ca kośo vipulo mamāsti kālakriyā co mama pratyupasthitā // (156.2) Par.?
so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nityakālam / (157.1) Par.?
grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta athāpi colam // (157.2) Par.?
paryeṣamāṇo 'pi kadāci kiṃcillabheta kiṃcit puna naiva kiṃcit / (158.1) Par.?
sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ // (158.2) Par.?
so ca vrajettaṃ nagaraṃ yahiṃ pitā anupūrvaśo tatra gato bhaveta / (159.1) Par.?
bhaktaṃ ca colaṃ ca gaveṣamāṇo niveśanaṃ yatra pituḥ svakasya // (159.2) Par.?
so cāpi āḍhyaḥ puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ / (160.1) Par.?
parivāritaḥ prāṇiśatairanekairvitāna tasyā vitato 'ntarīkṣe // (160.2) Par.?
āpto janaścāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit / (161.1) Par.?
kecittu lekhānapi lekhayanti kecit prayogaṃ ca prayojayanti // (161.2) Par.?
so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛhapatino niveśanam / (162.1) Par.?
kahiṃ nu adya ahamatra āgato rājā ayaṃ bheṣyati rājamātraḥ // (162.2) Par.?
mā dāni doṣaṃ pi labheyamatra gṛhṇitva veṣṭiṃ pi ca kārayeyam / (163.1) Par.?
anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ // (163.2) Par.?
so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsanasthaśca bhavet prahṛṣṭaḥ / (164.1) Par.?
sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridram // (164.2) Par.?
samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ca mūrccha gacchet / (165.1) Par.?
dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya colenatha bhojanena vā // (165.2) Par.?
dṛṣṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmatiḥ / (166.1) Par.?
na śraddadhī mahyamimāṃ vibhūṣitāṃ pitā mamāyaṃ ti na cāpi śraddadhīt // (166.2) Par.?
puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇaka kuṇṭhakāśca / (167.1) Par.?
kucelakāḥ kṛṣṇaka hīnasattvāḥ paryeṣathā taṃ naru karmakārakam // (167.2) Par.?
saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca / (168.1) Par.?
taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye // (168.2) Par.?
etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam / (169.1) Par.?
tatraiva so āvasathaṃ ca kuryānniveśanasyopalikuñcike 'smin // (169.2) Par.?
so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣaolokanake 'pi nityam / (170.1) Par.?
hīnādhimukto ayu mahya putraḥ saṃkāradhānaṃ śucikaṃ karoti // (170.2) Par.?
sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā / (171.1) Par.?
upasaṃkramettasya narasya antike avabhartsayanto na karotha karma // (171.2) Par.?
dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇāṃ ca bhūyastatha pādamrakṣaṇam / (172.1) Par.?
saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi // (172.2) Par.?
evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayettaṃ punareva paṇḍitaḥ / (173.1) Par.?
suṣṭhuṃ khalū karma karoṣi atra putro 'si vyaktaṃ mama nātra saṃśayaḥ // (173.2) Par.?
sa stokastokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyam / (174.1) Par.?
viṃśacca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ // (174.2) Par.?
hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin / (175.1) Par.?
sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta // (175.2) Par.?
bahirdhā so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ / (176.1) Par.?
daridracintāmanucintayeta na me 'sti etādṛśa bhoga kecit // (176.2) Par.?
jñātvā ca so tasya imevarūpamudārasaṃjñābhigato mi putraḥ / (177.1) Par.?
sa ānayitvā suhṛjñātisaṃghaṃ niryātayiṣyāmyahu sarvamartham // (177.2) Par.?
rājāna so naigamanāgarāṃśca samānayitvā bahuvāṇijāṃśca / (178.1) Par.?
uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ // (178.2) Par.?
pañcāśa varṣāṇi supūrṇakāni anye ca 'to viṃśatiye mi dṛṣṭaḥ / (179.1) Par.?
amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivamāgataḥ // (179.2) Par.?
sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṣataḥ / (180.1) Par.?
karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat // (180.2) Par.?
āścaryaprāptaśca bhavennaro 'sau daridrabhāvaṃ purimaṃ smaritvā / (181.1) Par.?
hīnādhimuktiṃ ca pituśca tān guṇāṃllabdhvā kuṭumbaṃ sukhito 'smi adya // (181.2) Par.?
tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna / (182.1) Par.?
na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ // (182.2) Par.?
asmāṃśca adhyeṣati lokanātho ye prasthitā uttamamagrabodhim / (183.1) Par.?
teṣāṃ vade kāśyapa mārga nuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ // (183.2) Par.?
vayaṃ ca teṣāṃ sugatena preṣitā bahubodhisattvāna mahābalānām / (184.1) Par.?
anuttaraṃ mārga pradarśayāma dṛṣṭāntahetūnayutāna koṭibhiḥ // (184.2) Par.?
śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgamagryam / (185.1) Par.?
te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke // (185.2) Par.?
etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharmakośam / (186.1) Par.?
prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā naraḥ saḥ // (186.2) Par.?
daridracintāśca vicintayāma viśrāṇayanto imu buddhakośam / (187.1) Par.?
na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ // (187.2) Par.?
pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānamidaṃ na bhūyaḥ / (188.1) Par.?
nāsmāka harṣo 'pi kadācia bhoti kṣetreṣu buddhāna śruṇitva vyūhān // (188.2) Par.?
śāntāḥ kilā sarvimi dharmanāsravā nirodhautpādavivarjitāśca / (189.1) Par.?
na cātra kaścidbhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā // (189.2) Par.?
suniḥspṛhā smā vaya dīrgharātraṃ bauddhasya jñānasya anuttarasya / (190.1) Par.?
praṇidhānamasmāka na jātu tatra iyaṃ parā niṣṭha jinena uktā // (190.2) Par.?
nirvāṇaparyanti samucchraye 'smin paribhāvitā śūnyata dīrgharātram / (191.1) Par.?
parimukta traidhātukaduḥkhapīḍitāḥ kṛtaṃ ca asmābhi jinasya śāsanam // (191.2) Par.?
yaṃ hi prakāśema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau / (192.1) Par.?
teṣāṃ ca yatkiṃci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti // (192.2) Par.?
taṃ cāsma lokācariyaḥ svayaṃbhūrupekṣate kālamavekṣamāṇaḥ / (193.1) Par.?
na bhāṣate bhūtapadārthasaṃdhiṃ adhimuktimasmāku gaveṣamāṇaḥ // (193.2) Par.?
upāyakauśalya yathaiva tasya mahādhanasya puruṣasya kāle / (194.1) Par.?
hīnādhimuktaṃ satataṃ dameti damiyāna cāsmai pradadāti vittam // (194.2) Par.?
suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāśayantaḥ / (195.1) Par.?
hīnādhimuktān damayantu putrān dametva ca jñānamidaṃ dadāti // (195.2) Par.?
āścaryaprāptāḥ sahasā sma adya yathā daridro labhiyāna vittam / (196.1) Par.?
phalaṃ ca prāptaṃ iha buddhāśāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca // (196.2) Par.?
yacchīlamasmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane / (197.1) Par.?
asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha // (197.2) Par.?
yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya / (198.1) Par.?
tasyo viśiṣṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca // (198.2) Par.?
adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṣyāmatha cāgrabodhim / (199.1) Par.?
bodhīya śabdaṃ ca prakāśayāmasteno vayaṃ śrāvaka bhīṣmakalpāḥ // (199.2) Par.?
arhantabhūtā vayamadya nātha arhāmahe pūja sadevakātaḥ / (200.1) Par.?
lokātsamārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ // (200.2) Par.?
ko nāma śaktaḥ pratikartu tubhyamudyuktarūpo bahukalpakoṭyaḥ / (201.1) Par.?
suduṣkarāṇīdṛśakā karoṣi suduṣkarān yāniha martyaloke // (201.2) Par.?
hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum / (202.1) Par.?
śireṇa aṃsena ca yo dhareta paripūrṇakalpān yatha gaṅgavālikāḥ // (202.2) Par.?
khādyaṃ dadedbhojanavastrapānaṃ śayanāsanaṃ co vimalottaracchadam / (203.1) Par.?
vihāra kārāpayi candanāmayān saṃstīrya co dūṣyayugehi dadyāt // (203.2) Par.?
gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam / (204.1) Par.?
dadeya kalpān yatha gaṅgavālikā naivaṃ kadācit pratikartu śakyam // (204.2) Par.?
mahātmadharmā atulānubhāvā maharddhikāḥ kṣāntibale pratiṣṭhitāḥ / (205.1) Par.?
buddhā mahārāja anāsravā jinā sahanti bālāna imīdṛśāni // (205.2) Par.?
anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam / (206.1) Par.?
dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ // (206.2) Par.?
pratipatti darśeti bahuprakāraṃ sattvāna sthānāni prajānamānaḥ / (207.1) Par.?
nānādhimuktiṃ ca viditva teṣāṃ hetūsahasrehi bravīti dharmam // (207.2) Par.?
tathāgataścarya prajānamānaḥ sarveṣa sattvānatha pudgalānām / (208.1) Par.?
bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imam agrabodhim // (208.2) Par.?
Duration=0.4468629360199 secs.