Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pṛthu and the Earth, Vena

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16132
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ / (1.2) Par.?
atrivaṃśasamutpannas tv aṅgo nāma prajāpatiḥ // (1.3) Par.?
tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat / (2.1) Par.?
jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ // (2.2) Par.?
sa mātāmahadoṣeṇa venaḥ kālātmajātmajaḥ / (3.1) Par.?
svadharmaṃ pṛṣṭhataḥ kṛtvā kāmāl lokeṣv avartata // (3.2) Par.?
maryādāṃ sthāpayāmāsa dharmāpetāṃ sa pārthivaḥ / (4.1) Par.?
vedadharmān atikramya so 'dharmanirato 'bhavat // (4.2) Par.?
niḥsvādhyāyavaṣaṭkārāḥ prajās tasmin prajāpatau / (5.1) Par.?
prāvartan na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ // (5.2) Par.?
na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ / (6.1) Par.?
āsīt pratijñā krūreyaṃ vināśe pratyupasthite // (6.2) Par.?
aham ījyaś ca yaṣṭā ca yajñaś ceti kurūdvaha / (7.1) Par.?
mayi yajño vidhātavyo mayi hotavyam ity api // (7.2) Par.?
tam atikrāntamaryādam ādadānam asāṃpratam / (8.1) Par.?
ūcur maharṣayaḥ sarve marīcipramukhās tadā // (8.2) Par.?
vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇān bahūn / (9.1) Par.?
adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ // (9.2) Par.?
nidhane hi prasūtas tvaṃ prajāpatir asaṃśayam / (10.1) Par.?
prajāś ca pālayiṣye 'ham iti te samayaḥ kṛtaḥ // (10.2) Par.?
tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā / (11.1) Par.?
venaḥ prahasya durbuddhir imam artham anarthavat // (11.2) Par.?
sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā / (12.1) Par.?
saṃmūḍhā na vidur nūnaṃ bhavanto māṃ viśeṣataḥ // (12.2) Par.?
icchan daheyaṃ pṛthivīṃ plāvayeyaṃ tathā jalaiḥ / (13.1) Par.?
dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā // (13.2) Par.?
yadā na śakyate mānād avalepāc ca pārthivaḥ / (14.1) Par.?
anunetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ // (14.2) Par.?
nigṛhya taṃ mahātmāno visphurantaṃ mahābalam / (15.1) Par.?
tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ // (15.2) Par.?
tasmiṃs tu mathyamāne vai rājña ūrau prajajñivān / (16.1) Par.?
hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś cāpi babhūva ha // (16.2) Par.?
sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya / (17.1) Par.?
tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā // (17.2) Par.?
niṣādavaṃśakartā sa babhūva vadatāṃ vara / (18.1) Par.?
dhīvarān asṛjac cāpi venakalmaṣasaṃbhavān // (18.2) Par.?
ye cānye vindhyanilayās tumurās tumburās tathā / (19.1) Par.?
adharmarucayas tāta viddhi tān venakalmaṣān // (19.2) Par.?
tataḥ punar mahātmānaḥ pāṇiṃ venasya dakṣiṇam / (20.1) Par.?
araṇīm iva saṃrabdhā mamanthus te maharṣayaḥ // (20.2) Par.?
pṛthus tasmāt samuttasthau karāj jvalanasaṃnibhaḥ / (21.1) Par.?
dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan // (21.2) Par.?
ādyam ājagavaṃ nāma dhanur gṛhya mahāravam / (22.1) Par.?
śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham // (22.2) Par.?
tasmiñ jāte 'tha bhūtāni samprahṛṣṭāni sarvaśaḥ / (23.1) Par.?
samāpetur mahārāja venaś ca tridivaṃ yayau // (23.2) Par.?
samutpannena kauravya satputreṇa mahātmanā / (24.1) Par.?
trātaḥ sa puruṣavyāghra punnāmno narakāt tadā // (24.2) Par.?
taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ / (25.1) Par.?
toyāni cābhiṣekārthaṃ sarva evopatasthire // (25.2) Par.?
pitāmahaś ca bhagavān devair āṅgirasaiḥ saha / (26.1) Par.?
sthāvarāṇi ca bhūtāni jaṃgamāni ca sarvaśaḥ // (26.2) Par.?
samāgamya tadā vainyam abhyaṣiñcan narādhipam / (27.1) Par.?
mahatā rājarājyena prajāpālaṃ mahādyutim // (27.2) Par.?
so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ / (28.1) Par.?
ādhirājye tadā rājā pṛthur vainyaḥ pratāpavān // (28.2) Par.?
pitrāparañjitās tasya prajās tenānurañjitāḥ / (29.1) Par.?
anurāgāt tatas tasya nāma rājety ajāyata // (29.2) Par.?
āpas tastambhire tasya samudram abhiyāsyataḥ / (30.1) Par.?
parvatāś ca dadur mārgaṃ dhvajasaṅgaś ca nābhavat // (30.2) Par.?
akṛṣṭapacyā pṛthivī sidhyanty annāni cintayā / (31.1) Par.?
sarvakāmadughā gāvaḥ puṭake puṭake madhu // (31.2) Par.?
etasminn eva kāle tu yajñe paitāmahe śubhe / (32.1) Par.?
sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // (32.2) Par.?
tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ / (33.1) Par.?
pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ // (33.2) Par.?
tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ / (34.1) Par.?
karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ // (34.2) Par.?
tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau / (35.1) Par.?
āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ // (35.2) Par.?
na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ / (36.1) Par.?
stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ // (36.2) Par.?
ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti / (37.1) Par.?
yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ // (37.2) Par.?
tadāprabhṛti trailokye staveṣu janamejaya / (38.1) Par.?
āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ // (38.2) Par.?
tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ / (39.1) Par.?
anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca // (39.2) Par.?
taṃ dṛṣṭvā paramaprītāḥ prajāḥ prāhur maharṣayaḥ / (40.1) Par.?
vṛttīnām eṣa vo dātā bhaviṣyati janeśvaraḥ // (40.2) Par.?
tato vainyaṃ mahārāja prajāḥ samabhidudruvuḥ / (41.1) Par.?
tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā // (41.2) Par.?
so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā / (42.1) Par.?
dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ārdayad balī // (42.2) Par.?
tato vainyabhayatrastā gaur bhūtvā prādravan mahī / (43.1) Par.?
tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata // (43.2) Par.?
sā lokān brahmalokādīn gatvā vainyabhayāt tadā / (44.1) Par.?
pradadarśāgrato vainyaṃ pragṛhītaśarāsanam // (44.2) Par.?
jvaladbhir niśitair bāṇair dīptatejasam acyutam / (45.1) Par.?
mahāyogaṃ mahātmānaṃ durdharṣam amarair api // (45.2) Par.?
alabhantī tu sā trāṇaṃ vainyam evānvapadyata / (46.1) Par.?
kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhiḥ sadā // (46.2) Par.?
uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi / (47.1) Par.?
kathaṃ dhārayitā cāsi prajā rājan vinā mayā // (47.2) Par.?
mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat / (48.1) Par.?
matkṛte na vinaśyeyuḥ prajāḥ pārthiva viddhi tat // (48.2) Par.?
na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi / (49.1) Par.?
prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama // (49.2) Par.?
upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ / (50.1) Par.?
upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa // (50.2) Par.?
hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa / (51.1) Par.?
annabhūtā bhaviṣyāmi yaccha kopaṃ mahādyute // (51.2) Par.?
avadhyāś ca striyaḥ prāhus tiryagyonigateṣv api / (52.1) Par.?
sattveṣu pṛthivīpāla na dharmaṃ tyaktum arhasi // (52.2) Par.?
evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ / (53.1) Par.?
kopaṃ nigṛhya dharmātmā vasudhām idam abravīt // (53.2) Par.?
Duration=0.1894679069519 secs.