Occurrences

Cakra (?) on Suśr
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Vasiṣṭhadharmasūtra
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 9.0 dṛśyate cāpi pravṛttikāraṇam //
Arthaśāstra
ArthaŚ, 14, 3, 68.1 varāhabhastrām ucchvāsamṛttikayā pūrayitvā markaṭasnāyunāvabadhnīyāt ānāhakāraṇam //
Aṣṭasāhasrikā
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 2.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
Carakasaṃhitā
Ca, Sū., 1, 44.1 sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhakāraṇam /
Ca, Sū., 1, 51.1 yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat /
Ca, Sū., 1, 51.2 taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ //
Ca, Sū., 1, 52.1 saṃyoge ca vibhāge ca kāraṇaṃ dravyamāśritam /
Ca, Sū., 1, 53.1 ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate /
Ca, Sū., 1, 55.2 tathā sukhānāṃ yogastu sukhānāṃ kāraṇaṃ samaḥ //
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 7, 55.1 āptopadeśaprajñānaṃ pratipattiśca kāraṇam /
Ca, Sū., 9, 3.2 guṇavat kāraṇaṃ jñeyaṃ vikāravyupaśāntaye //
Ca, Sū., 9, 10.1 kāraṇaṃ ṣoḍaśaguṇaṃ siddhau pādacatuṣṭayam /
Ca, Sū., 9, 11.1 paktau hi kāraṇaṃ pakturyathā pātrendhanānalāḥ /
Ca, Sū., 9, 12.2 vaidyasyātaścikitsāyāṃ pradhānaṃ kāraṇaṃ bhiṣak //
Ca, Sū., 9, 15.1 sati pādatraye jñājñau bhiṣajāvatra kāraṇam /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 9.1 śrutayaścaitā na kāraṇaṃ yuktivirodhāt /
Ca, Sū., 11, 12.2 saṃyoge ca viyoge ca teṣāṃ karmaiva kāraṇam //
Ca, Sū., 11, 14.1 na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca, Sū., 11, 64.2 eṣaṇāḥ samupastambhā balaṃ kāraṇam āmayāḥ /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 16, 28.1 pravṛttihetur bhāvānāṃ na nirodhe'sti kāraṇam /
Ca, Sū., 16, 32.1 na nāśakāraṇābhāvād bhāvānāṃ nāśakāraṇam /
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 17, 33.2 tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam //
Ca, Sū., 17, 34.2 nidrāsukhaṃ cābhyadhikaṃ kaphahṛdrogakāraṇam //
Ca, Sū., 21, 60.3 nindite kāraṇaṃ doṣāstayorninditabheṣajam //
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 11.2 śarīrasya samutpattau vikārāṇāṃ ca kāraṇam //
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 17.2 pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Ca, Sū., 25, 25.2 jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 26, 69.1 viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam /
Ca, Sū., 26, 108.1 kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam /
Ca, Nid., 1, 3.1 iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānam ityanarthāntaram /
Ca, Nid., 1, 7.0 tatra nidānaṃ kāraṇamityuktamagre //
Ca, Nid., 4, 53.2 heturvyādhiviśeṣāṇāṃ pramehāṇāṃ ca kāraṇam /
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Ca, Vim., 8, 69.1 tatra kāraṇaṃ nāma tad yat karoti sa eva hetuḥ sa kartā //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 152.2 lakṣaṇācāryaśiṣyāṇāṃ parīkṣākāraṇaṃ ca yat /
Ca, Śār., 1, 3.2 puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ //
Ca, Śār., 1, 13.1 kāraṇaṃ vedanānāṃ kiṃ kim adhiṣṭhānam ucyate /
Ca, Śār., 1, 41.2 kāraṇaṃ puruṣastasmāt kāraṇajñairudāhṛtaḥ //
Ca, Śār., 1, 42.1 na cetkāraṇamātmā syādbhādayaḥ syurahetukāḥ /
Ca, Śār., 1, 45.1 kāraṇaṃ puruṣaḥ sarvaiḥ pramāṇairupalabhyate /
Ca, Śār., 1, 49.2 kartā hi karaṇairyuktaḥ kāraṇaṃ sarvakarmaṇām //
Ca, Śār., 1, 51.1 mataṃ tattvavidāmetad yasmāt tasmāt sa kāraṇam /
Ca, Śār., 1, 131.2 na sukhaṃ kāraṇaṃ tasmād yoga eva caturvidhaḥ //
Ca, Śār., 1, 134.2 tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate //
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 25.1 tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Ca, Śār., 7, 17.2 teṣāṃ saṃyogavibhāge paramāṇūṇāṃ kāraṇaṃ vāyuḥ karmasvabhāvaśca //
Ca, Cik., 4, 23.1 snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam /
Lalitavistara
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
Mahābhārata
MBh, 1, 1, 30.2 avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam //
MBh, 1, 2, 54.3 bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam //
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 23, 8.2 kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam /
MBh, 1, 31, 1.3 vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana //
MBh, 1, 43, 33.1 pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama /
MBh, 1, 44, 3.1 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat /
MBh, 1, 56, 4.1 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 68, 32.2 devā na tasya śreyāṃso yasyātmāpi na kāraṇam //
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 96, 53.73 so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati /
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 150, 1.6 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ /
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 215, 11.10 na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me /
MBh, 1, 220, 2.2 kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam //
MBh, 2, 5, 21.4 sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam //
MBh, 2, 11, 16.2 prakṛtiśca vikāraśca yaccānyat kāraṇaṃ bhuvaḥ /
MBh, 2, 66, 31.2 mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 3, 31, 42.2 kāraṇaṃ balam eveha janāñśocāmi durbalān //
MBh, 3, 33, 21.1 kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi /
MBh, 3, 33, 23.2 buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam //
MBh, 3, 33, 32.2 puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam //
MBh, 3, 33, 45.2 āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam //
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 71, 24.2 adhikaṃ yojanaśataṃ tasyāgamanakāraṇam //
MBh, 3, 71, 25.2 alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam //
MBh, 3, 73, 3.1 yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini /
MBh, 3, 101, 6.2 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam /
MBh, 3, 104, 3.2 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune /
MBh, 3, 186, 16.1 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 3, 205, 19.2 na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam /
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 3, 282, 32.2 ato virātrāgamanaṃ nānyad astīha kāraṇam //
MBh, 3, 282, 42.1 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ /
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 5, 27, 22.2 addhā kiṃ tat kāraṇaṃ yasya hetoḥ prajñāviruddhaṃ karma cikīrṣasīdam //
MBh, 5, 77, 4.2 daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam //
MBh, 5, 88, 84.2 pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam //
MBh, 5, 103, 9.1 tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama /
MBh, 5, 128, 50.1 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 130, 16.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 5, 135, 16.2 pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam //
MBh, 5, 178, 15.2 abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi //
MBh, 6, BhaGī 6, 3.1 ārurukṣormuneryogaṃ karma kāraṇamucyate /
MBh, 6, BhaGī 6, 3.2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MBh, 6, BhaGī 13, 21.2 kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu //
MBh, 7, 155, 8.1 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana /
MBh, 9, 35, 36.2 āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate //
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 42, 11.1 kāraṇaṃ śrutam asmābhiḥ śāpaścaiva śruto 'naghe /
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 9, 62, 6.2 yaccātra kāraṇaṃ brahman kāryasyāsya viniścaye //
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 12, 7, 21.1 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ /
MBh, 12, 35, 29.2 sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam //
MBh, 12, 49, 22.3 ugrakarmā bhavet putraścarur mātā ca kāraṇam //
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 32.2 sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ //
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 70, 25.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 12, 83, 53.3 vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ //
MBh, 12, 104, 46.1 tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam /
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 139, 69.2 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye /
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 142, 3.2 kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate //
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
MBh, 12, 164, 9.2 papraccha kāśyapo vāgmī kim āgamanakāraṇam //
MBh, 12, 169, 21.1 mṛtyur jarā ca vyādhiśca duḥkhaṃ cānekakāraṇam /
MBh, 12, 174, 7.2 tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam //
MBh, 12, 189, 8.1 yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 203, 38.2 kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām //
MBh, 12, 204, 11.1 nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā /
MBh, 12, 211, 31.2 kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam //
MBh, 12, 215, 22.2 śubhāśubhāstadā tatra tasya kiṃ mānakāraṇam //
MBh, 12, 229, 4.1 yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam /
MBh, 12, 261, 14.2 mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam //
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
MBh, 12, 283, 13.1 tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat /
MBh, 12, 286, 13.1 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃcana vidyate /
MBh, 12, 289, 6.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam /
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 308, 48.1 yadi satyapi liṅge 'smiñ jñānam evātra kāraṇam /
MBh, 12, 326, 37.1 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca /
MBh, 12, 326, 45.1 ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada /
MBh, 12, 331, 15.2 naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune //
MBh, 12, 331, 43.3 sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ //
MBh, 12, 333, 21.1 pitāmahapitā caiva aham evātra kāraṇam /
MBh, 12, 335, 82.1 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam /
MBh, 12, 335, 82.1 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam /
MBh, 12, 335, 82.2 svabhāvaścaiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam //
MBh, 12, 336, 56.1 akartā caiva kartā ca kāryaṃ kāraṇam eva ca /
MBh, 12, 336, 82.2 saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate //
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 13, 1, 30.3 kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī //
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 36.3 vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ //
MBh, 13, 1, 56.2 ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam //
MBh, 13, 1, 69.2 na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam //
MBh, 13, 1, 71.1 naiva kālo na bhujago na mṛtyur iha kāraṇam /
MBh, 13, 14, 100.2 hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam /
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 159.1 kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ /
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 31, 46.2 sa covāca nṛpastasmai yad āgamanakāraṇam //
MBh, 13, 49, 15.3 na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet //
MBh, 13, 56, 13.1 striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ /
MBh, 13, 56, 19.2 bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam //
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 85, 29.2 yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam //
MBh, 13, 86, 2.1 yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam /
MBh, 13, 115, 8.2 trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ //
MBh, 13, 122, 7.1 tapaḥ śrutaṃ ca yoniścāpyetad brāhmaṇyakāraṇam /
MBh, 13, 130, 22.3 teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam //
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 136, 18.1 devānām api ye devāḥ kāraṇaṃ kāraṇasya ca /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 147, 2.2 pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet //
MBh, 13, 147, 5.1 pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ /
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 15.2 ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ //
MBh, 14, 18, 22.2 sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ //
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 16, 7, 8.2 akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam //
MBh, 17, 2, 5.2 kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi //
Manusmṛti
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 5, 94.2 prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam //
ManuS, 5, 152.2 prayujyate vivāhe tu pradānaṃ svāmyakāraṇam //
ManuS, 6, 66.2 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
ManuS, 8, 200.2 āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ //
ManuS, 10, 62.2 strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam //
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 1.2 rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam //
MMadhKār, 4, 3.1 rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam /
MMadhKār, 4, 3.2 akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam //
MMadhKār, 4, 3.2 akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam //
MMadhKār, 4, 4.1 rūpe satyeva rūpasya kāraṇaṃ nopapadyate /
MMadhKār, 4, 4.2 rūpe 'satyeva rūpasya kāraṇaṃ nopapadyate //
MMadhKār, 8, 4.1 hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate /
MMadhKār, 8, 4.2 tadabhāve kriyā kartā kāraṇaṃ ca na vidyate //
Nyāyasūtra
NyāSū, 4, 1, 19.0 īśvaraḥ kāraṇam puruṣakarmāphalyadarśanāt //
Rāmāyaṇa
Rām, Ay, 13, 16.2 rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam //
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 18, 14.2 putravat te trayaś cintyā dharmaś ced atra kāraṇam //
Rām, Ki, 24, 4.1 niyatiḥ kāraṇaṃ loke niyatiḥ karmasādhanam /
Rām, Ki, 24, 4.2 niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam //
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Yu, 11, 46.2 arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate //
Rām, Yu, 23, 41.2 samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam //
Rām, Yu, 41, 7.2 śokakāle samutpanne harṣakāraṇam utthitam //
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Utt, 6, 37.1 viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara /
Rām, Utt, 9, 16.2 vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam //
Rām, Utt, 27, 18.2 rākṣasasyāham evāsya bhavitā mṛtyukāraṇam //
Rām, Utt, 48, 9.2 kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam //
Saundarānanda
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
SaundĀ, 12, 40.1 yasmāddharmasya cotpattau śraddhā kāraṇamuttamam /
SaundĀ, 14, 10.2 avijñāte yathāhāre boddhavyaṃ tatra kāraṇam //
SaundĀ, 14, 40.2 yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 1, 16.1 ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam //
VaiśSū, 1, 1, 17.1 dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam //
VaiśSū, 3, 1, 8.2 kāryaṃ kāryāntarasya kāraṇaṃ kāraṇāntarasya /
VaiśSū, 5, 2, 26.1 kāraṇaṃ tvasamavāyino guṇāḥ //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 9, 18.1 asyedaṃ kāryaṃ kāraṇaṃ sambandhi ekārthasamavāyi virodhi ceti laiṅgikam //
VaiśSū, 9, 20.1 heturapadeśo liṅgaṃ nimittaṃ pramāṇaṃ kāraṇamityanarthāntaram //
VaiśSū, 10, 12.1 kāraṇamiti dravye kāryasamavāyāt //
Śvetāśvataropaniṣad
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
Agnipurāṇa
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
Amarakośa
AKośa, 1, 155.1 hetur nā kāraṇaṃ bījaṃ nidānaṃ tv ādikāraṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 19.2 samyagyogaś ca vijñeyo rogārogyaikakāraṇam //
AHS, Sū., 12, 34.2 vikārajātaṃ trīn doṣān teṣāṃ kope tu kāraṇam //
AHS, Sū., 12, 78.1 bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam /
AHS, Nidānasthāna, 5, 46.1 ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam /
AHS, Nidānasthāna, 8, 30.1 te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam /
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
AHS, Cikitsitasthāna, 1, 174.2 gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam //
AHS, Cikitsitasthāna, 22, 63.2 anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam //
AHS, Utt., 2, 26.2 dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam //
AHS, Utt., 3, 33.2 hiṃsāratyarcanākāṅkṣā grahagrahaṇakāraṇam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.1 doṣā eva hi sarvarogaikakāraṇam /
Bhallaṭaśataka
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
Bodhicaryāvatāra
BoCA, 6, 43.1 tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam /
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
BoCA, 6, 104.2 sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 45.2 utānyad asti duḥkhasya kāraṇaṃ kathyatām iti //
BKŚS, 3, 46.2 kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām //
BKŚS, 4, 66.1 asmākam icchatām ekaḥ kulajīvitakāraṇam /
BKŚS, 5, 5.2 dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam //
BKŚS, 11, 37.2 kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam //
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 14, 119.2 tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca //
BKŚS, 18, 563.2 kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam //
BKŚS, 20, 8.2 tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti //
BKŚS, 20, 212.1 bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam /
BKŚS, 22, 233.2 dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti //
BKŚS, 25, 33.1 ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā /
BKŚS, 27, 92.2 kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam //
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 5, 9.4 kimatrāgamanakāraṇamasya /
DKCar, 2, 7, 80.0 tatraitaccirasthānasya kāraṇam //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Divyāvadāna
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 2, 174.0 kiṃ kāraṇam asmābhirbhājitam //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Harivaṃśa
HV, 1, 17.1 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam /
HV, 2, 55.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
HV, 8, 25.2 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam /
Harṣacarita
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Kirātārjunīya
Kir, 18, 35.2 tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //
Kāmasūtra
KāSū, 2, 7, 29.3 pravṛtte ratisaṃyoge rāga evātra kāraṇam //
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 4, 1, 23.1 svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 322.1 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī //
Kāvyādarśa
KāvĀ, 1, 103.2 amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasampadaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.1 īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.1 sa eṣa kāraṇākṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 31.1 atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam /
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
Kūrmapurāṇa
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 93.2 kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram //
KūPur, 1, 4, 6.1 avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
KūPur, 1, 15, 155.1 eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
KūPur, 1, 24, 30.2 tādṛśasyātha bhavataḥ kimāgamanakāraṇam //
KūPur, 1, 40, 24.1 ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ /
KūPur, 2, 7, 25.2 anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param //
KūPur, 2, 7, 30.1 eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 10, 2.1 avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 34, 20.2 sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam //
KūPur, 2, 37, 50.2 vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam //
Laṅkāvatārasūtra
LAS, 2, 15.1 pratyaye jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim /
LAS, 2, 70.1 kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam /
LAS, 2, 101.19 kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ /
LAS, 2, 173.9 tatkasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītyasamutpannaṃ kāryam abhinirvartayati /
LAS, 2, 173.10 tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam /
Liṅgapurāṇa
LiPur, 1, 17, 59.2 ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam //
LiPur, 1, 17, 61.1 ekākṣarādukārākhyo hariḥ paramakāraṇam /
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 36, 48.2 dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam //
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 70, 3.1 avyaktaṃ ceśvarāttasmādabhavatkāraṇaṃ param /
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 88, 88.2 āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam //
LiPur, 1, 96, 11.2 svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam //
LiPur, 1, 96, 61.2 atrāntare mahāghoraṃ vipakṣabhayakāraṇam //
LiPur, 1, 98, 75.1 karaṇaṃ kāraṇaṃ kartā sarvabandhavimocanaḥ /
LiPur, 1, 105, 6.1 tataḥ prasīdatād bhavān suvighnakarmakāraṇam /
LiPur, 2, 15, 9.2 samaṣṭivyaṣṭirūpaṃ tu samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 15, 12.1 ucyate yogaśāstrajñaiḥ samaṣṭivyaṣṭikāraṇam /
LiPur, 2, 15, 13.2 caturviṃśatitattvāni samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 16, 5.1 pradhānavyaktayoḥ kālaḥ pariṇāmaikakāraṇam /
LiPur, 2, 16, 7.2 vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param //
LiPur, 2, 17, 3.3 avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam //
LiPur, 2, 18, 17.1 tathānye ca tato 'nanto rudraḥ paramakāraṇam /
LiPur, 2, 18, 37.2 vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam //
LiPur, 2, 27, 24.1 ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam /
Matsyapurāṇa
MPur, 21, 22.1 na cānyatkāraṇaṃ kiṃciddhāsyahetau śucismite /
MPur, 136, 4.2 tasyāpyeṣo'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit //
MPur, 145, 70.2 saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate //
MPur, 145, 82.1 gatyarthād ṛṣater dhātornāmanirvṛttikāraṇam /
MPur, 148, 32.2 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam /
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 288.2 durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam /
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 1.1 susmūrṣayā manaso dhāraṇaṃ praṇidhānaṃ susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam //
NyāBh zu NyāSū, 4, 1, 11, 2.1 vyaktaṃ ca khalvindriyagrāhyaṃ tatsāmānyāt kāraṇam api vyaktam //
Nāradasmṛti
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 4, 8.0 āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam //
PABh zu PāśupSūtra, 1, 9, 266.3 na tena dharmabhāg bhavati bhāva evātra kāraṇam //
PABh zu PāśupSūtra, 1, 22.1, 5.0 jñeyaṃ kāryaṃ kāraṇaṃ siddhāś ceti //
PABh zu PāśupSūtra, 1, 40, 28.0 tasmāt sarvabhāvānabhiṣvaṅgeṇa tad eva kāraṇaṃ prapattavyam //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 2, 5, 8.0 tasmādāsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 41, 2.0 atreśanād īśāna ityuktaṃ kāraṇam //
PABh zu PāśupSūtra, 5, 46, 34.0 tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam //
PABh zu PāśupSūtra, 5, 46, 35.1 tathā puruṣaḥ kāraṇamanyatra iha śāstre paśutvāt kāryatvena vyākhyātaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
Saṃvitsiddhi
SaṃSi, 1, 29.2 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
Suśrutasaṃhitā
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Nid., 1, 7.1 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam /
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 6, 39.2 viśalyaghneṣu vijñeyaṃ pūrvoktaṃ yacca kāraṇam //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Utt., 66, 14.1 bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam /
Sāṃkhyakārikā
SāṃKār, 1, 16.1 kāraṇam astyavyaktaṃ pravartate triguṇataḥ samudayācca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.7 kāryaṃ dṛṣṭvā kāraṇam anumīyate /
SKBh zu SāṃKār, 8.2, 1.8 asti pradhānaṃ kāraṇam yasyedaṃ kāryam /
SKBh zu SāṃKār, 9.2, 1.9 upādānam kāraṇam tasya grahaṇāt /
SKBh zu SāṃKār, 9.2, 1.23 kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api /
SKBh zu SāṃKār, 10.2, 1.3 upādānaṃ hetuḥ kāraṇaṃ nimittam iti paryayāḥ /
SKBh zu SāṃKār, 10.2, 1.49 trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.19 iha yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam iti /
SKBh zu SāṃKār, 14.2, 1.12 loke yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam api /
SKBh zu SāṃKār, 15.2, 1.1 kāraṇam astyavyaktam iti kriyākārakasaṃbandhaḥ /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.19 karotīti kāraṇaṃ kriyata iti kāryam /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.31 tasmād avibhāgāt kṣīradadhivad vyaktāvyaktayor astyavyaktaṃ kāraṇam /
SKBh zu SāṃKār, 16.2, 1.1 avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate /
SKBh zu SāṃKār, 27.2, 1.15 iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 3.3 sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam /
SKBh zu SāṃKār, 61.2, 3.5 tasmāt kālo na kāraṇaṃ nāpi svabhāva iti /
SKBh zu SāṃKār, 61.2, 3.6 tasmāt prakṛtir eva kāraṇam /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 2.3 asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 10.2, 1.1 vyaktaṃ hetumat hetuḥ kāraṇaṃ tadvat /
STKau zu SāṃKār, 10.2, 1.5 kāraṇena hi kāryaṃ viṣṭaṃ na kāryeṇa kāraṇam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
STKau zu SāṃKār, 15.2, 1.27 yanmahataḥ kāraṇaṃ tat paramāvyaktam /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Tantrākhyāyikā
TAkhy, 1, 205.1 kim anena hatena kāraṇaṃ mama //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 457.1 etad evātra kāraṇam //
TAkhy, 1, 551.1 kiṃ kāraṇam anupāya eṣaḥ //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 286.1 upabhogo 'tra kāraṇam //
TAkhy, 2, 305.1 īdṛśena dhanena kiṃ kāraṇam //
TAkhy, 2, 385.1 tatra kim asambaddhaṃ jvarakāraṇam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 2.0 tasmādeṣāṃ yat kāraṇaṃ tasmin kālākhyā //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 3.0 ekārthasamavāyi dvidhā kāryaṃ kāryāntarasya yathā rūpaṃ sparśasya kāraṇaṃ kāraṇāntarasya yathā pāṇiḥ pādasya //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 1.0 svāśrayasaṃyogāpekṣitvāt prayatnasya kriyārambhe ātmahastasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 2.0 sāpekṣakāraṇatvāt saṃyogasya prayatno'pi kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 1.0 ulūkhalābhighāto musalasyotpatanakarmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 2.0 tatkāraṇaṃ dharmo bhavatītyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 15.1, 1.0 apūrvadṛṣṭeṣvanupakārakeṣu ca kasyacid rāgo jāyate'trādṛṣṭa eva kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 1.0 ekadikkau piṇḍau dikkṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 3.0 tau ca saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā piṇḍau kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 1.0 parāparadikpradeśasaṃyogāvasamavāyikāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 1.0 parāparadikkālapradeśasaṃyogāḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 2, 1.0 mana ātmā ca jñānasya kāraṇaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 9, 18.1, 1.0 asyedamiti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi //
VaiSūVṛ zu VaiśSū, 9, 20.1, 2.0 heturapadeśaḥ kāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 9, 20.1, 3.0 evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 17.1, 2.0 abhighātye karmakāraṇe 'bhihantari cākāraṇe samavetatvād vegavaddravyasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 10, 18.1, 2.0 dravyaṃ varjayitvānyatra saṃyogaḥ sāpekṣaḥ kāraṇam //
Varāhapurāṇa
VarPur, 27, 31.1 kāraṇaṃ tāni yatproktaṃ kṣetrajñenāvadhāraṇam /
Viṃśatikākārikā
ViṃKār, 1, 7.2 tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 3.0 yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kimatra kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 7.2, 4.0 āgamaḥ kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 18.2, 1.0 idamatra kāraṇaṃ na tvarthasadbhāvaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 19.1 avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ /
ViPur, 1, 6, 27.1 etāś ca saha yajñena prajānāṃ kāraṇaṃ param /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 48.1 kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam /
ViPur, 1, 9, 48.1 kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam /
ViPur, 1, 11, 33.3 nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate //
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 17, 30.3 kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu //
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 22, 42.2 maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu /
ViPur, 2, 7, 30.1 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
ViPur, 2, 7, 36.1 saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
ViPur, 2, 8, 11.1 ahorātravyavasthānakāraṇaṃ bhagavān raviḥ /
ViPur, 2, 8, 107.2 ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam //
ViPur, 2, 11, 1.3 maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam //
ViPur, 2, 11, 21.2 parivartatyahorātrakāraṇaṃ savitā dvija //
ViPur, 2, 13, 75.1 yo bhavān yannimittaṃ vā yadāgamanakāraṇam /
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 2, 13, 78.2 dharmādharmau yatas tasmātkāraṇaṃ pṛcchyate kutaḥ //
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 8, 9.2 viṣṇurārādhyate panthā nānyastattoṣakāraṇam //
ViPur, 3, 12, 43.1 tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 13, 131.1 svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro janitaḥ //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 5, 7, 53.2 kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ //
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 11, 4.1 ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam /
ViPur, 5, 27, 26.2 śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 5, 22.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /
ViPur, 6, 6, 1.3 tatprāptikāraṇaṃ brahma tad etad iti paṭhyate //
ViPur, 6, 7, 28.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
Viṣṇusmṛti
ViSmṛ, 16, 18.2 strībālādyavapattau ca bāhyānāṃ siddhikāraṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 5.1 kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ karmānekaṃ janmākṣipatīti //
YSBhā zu YS, 2, 13.1, 7.1 na tāvad ekaṃ karmaikasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 13.1, 10.1 na caikaṃ karmānekasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 13.1 na cānekaṃ karmānekasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 19.1, 12.1 sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty anityākhyāyate //
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 24.1, 12.1 tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate //
YSBhā zu YS, 2, 24.1, 16.1 heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam //
YSBhā zu YS, 2, 28.1, 8.1 yogāṅgānuṣṭhānam aśuddher viyogakāraṇam yathā paraśuśchedyasya //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 12.3 viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam //
YSBhā zu YS, 2, 28.1, 14.1 tatrotpattikāraṇaṃ mano bhavati vijñānasya //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 28.1, 16.1 abhivyaktikāraṇaṃ yathā rūpasyālokas tathā rūpajñānam //
YSBhā zu YS, 2, 28.1, 17.1 vikārakāraṇaṃ manaso viṣayāntaram yathāgniḥ pākyasya //
YSBhā zu YS, 2, 28.1, 18.1 pratyayakāraṇaṃ dhūmajñānam agnijñānasya //
YSBhā zu YS, 2, 28.1, 19.1 prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ //
YSBhā zu YS, 2, 28.1, 20.1 viyogakāraṇaṃ tad evāśuddheḥ //
YSBhā zu YS, 2, 28.1, 21.1 anyatvakāraṇaṃ yathā suvarṇasya suvarṇakāraḥ //
YSBhā zu YS, 2, 28.1, 23.1 dhṛtikāraṇaṃ śarīram indriyāṇām tāni ca tasya //
YSBhā zu YS, 3, 44.1, 20.1 tanmātraṃ bhūtakāraṇam //
YSBhā zu YS, 4, 3.1, 2.1 na kāryeṇa kāraṇaṃ pravartate iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 29.2 na tatra kāraṇaṃ bhuktir āgamena vinākṛtā //
YāSmṛ, 3, 20.2 garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam //
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
Śatakatraya
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Abhidhānacintāmaṇi
AbhCint, 2, 216.2 tṛṣṇākṣayaḥ sthāyino 'mī rasānāṃ kāraṇaṃ kramāt //
Amaraughaśāsana
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 ambu udakaṃ yoniḥ vipariṇāmakāraṇaṃ yasya tadambuyoni //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 4, 7, 50.2 ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param /
BhāgPur, 4, 8, 41.2 ekaṃ hy eva hares tatra kāraṇaṃ pādasevanam //
BhāgPur, 4, 23, 35.3 śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param //
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 11, 3, 42.2 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām //
BhāgPur, 11, 7, 30.1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam /
Bhāratamañjarī
BhāMañj, 1, 157.1 ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā /
BhāMañj, 13, 296.2 śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ //
BhāMañj, 13, 365.1 nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam /
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 830.1 sargasthitivināśānāmityeṣa kila kāraṇam /
BhāMañj, 13, 1066.1 adhyātmacintāgantavyamadhibhūte ca kāraṇam /
BhāMañj, 13, 1234.3 vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ //
BhāMañj, 13, 1634.1 śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham /
BhāMañj, 13, 1705.2 vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam //
BhāMañj, 18, 4.1 yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam /
BhāMañj, 18, 19.2 ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam //
Garuḍapurāṇa
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 50.1 kāraṇaṃ caitasaś caivāhaṅkārasya kāraṇam /
GarPur, 1, 15, 50.1 kāraṇaṃ caitasaś caivāhaṅkārasya kāraṇam /
GarPur, 1, 15, 50.2 bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ //
GarPur, 1, 15, 50.2 bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ //
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 55.2 yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param //
GarPur, 1, 15, 55.2 yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param //
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 56.2 jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param //
GarPur, 1, 15, 56.2 jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param //
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 58.2 kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam //
GarPur, 1, 15, 58.2 kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam //
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 15, 59.2 kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 59.2 kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 127.2 mahībhartā ca kāryaṃ ca kāraṇaṃ pṛthivīdharaḥ //
GarPur, 1, 23, 41.2 samānodānavaruṇā devatā viṣṇukāraṇam //
GarPur, 1, 23, 47.1 kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
GarPur, 1, 23, 50.1 śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
GarPur, 1, 65, 37.1 anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam /
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 154, 8.2 ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam //
GarPur, 1, 157, 28.2 te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam //
GarPur, 1, 160, 11.2 śastrādyairabhighātottharaktaiśca rogakāraṇam //
GarPur, 1, 166, 1.3 sarvathānarthakathane vighna eva ca kāraṇam //
GarPur, 1, 168, 16.2 pittam amlakaṭūṣṇaṃ cāpaṅktī rogakāraṇam //
Hitopadeśa
Hitop, 1, 17.6 na dharmaśāstraṃ paṭhatīti kāraṇam /
Hitop, 1, 27.3 lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam //
Hitop, 1, 55.2 bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 117.5 kāraṇaṃ cātra dhanabāhulyam eva pratibhāti /
Hitop, 2, 83.2 jñātaṃ mayā bhayakāraṇam /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 92.2 kālayāpo 'pratīkāras tad vairāgyasya kāraṇam //
Hitop, 4, 49.1 sampatteś ca vipatteś ca daivam eva hi kāraṇam /
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Kathāsaritsāgara
KSS, 1, 6, 128.2 ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate //
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 7, 38.2 gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam //
KSS, 3, 3, 45.1 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 135.2 pravātamiva puṣpāṇām adhaḥpātaikakāraṇam //
KSS, 3, 3, 147.2 aśīlaṃ tasya nāma syān na khalīkārakāraṇam //
KSS, 3, 4, 66.1 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
KSS, 5, 1, 31.2 anyathā māṃ mṛtāṃ viddhi kiṃcid astyatra kāraṇam //
KSS, 5, 3, 226.2 bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 9.1 śyāmayā saha nirveśanaṃ yāmadvayasopalakṣitadiṣṭāvadhiretaḥstambhane paramakāraṇam //
KādSvīS, 1, 32.1 yoṣāyāḥ āsyapadmena prāśanaṃ bhāṣāyāḥ prabodhe avyabhicaritakāraṇam //
Kṛṣiparāśara
KṛṣiPar, 1, 19.1 dharmasthitirmanaḥsthairyaṃ vṛṣṭikāraṇamuttamam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 76.2 mano muktiphalāvāptyai kāraṇaṃ saprayojanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.1 sarvaṃ kāyena saṃsādhyaṃ tasyāyuḥ sthitikāraṇam /
Mātṛkābhedatantra
MBhT, 1, 17.2 kāraṇaṃ dugdharūpaṃ vā kena rūpeṇa śaṅkaraḥ /
MBhT, 4, 2.1 agrāhyaṃ tava nirmālyam agrāhyaṃ kāraṇaṃ vibho /
MBhT, 4, 5.2 gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam /
MBhT, 4, 5.2 gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam /
MBhT, 4, 7.2 kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu /
MBhT, 13, 15.2 karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 2.1 yadyathā yādṛśaṃ yāvatkāryaṃ tatkāraṇaṃ tathā /
MṛgT, Vidyāpāda, 9, 9.1 bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ /
MṛgT, Vidyāpāda, 10, 19.2 saptagranthinidānasya yattadgauṇasya kāraṇam //
MṛgT, Vidyāpāda, 11, 19.2 dveṣānte sa punaryena vīryavadyogakāraṇam //
MṛgT, Vidyāpāda, 12, 15.2 yenopalabhyate yo'rthaḥ sa tasyārthasya kāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 7.0 tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 16.0 nānānirayasaṃsaraṇakāraṇaṃ mohādir aṣṭavidho gaṇaḥ svātantryavighātahetutvāt bandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 2.0 kāraṇamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 6.0 tadyathā garbhakuṭīṃ kāraṇam //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 3.0 tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 70.0 nanvata eva tatpratīyamānaṃ ratyanukaraṇabuddheḥ kāraṇam //
Rasamañjarī
RMañj, 4, 34.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //
Rasaprakāśasudhākara
RPSudh, 2, 4.2 catvāra ete sūtasya bandhanasyātha kāraṇam //
Rasaratnākara
RRĀ, R.kh., 1, 4.1 mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
Rasendracintāmaṇi
RCint, 6, 71.4 kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //
Rasendracūḍāmaṇi
RCūM, 5, 16.2 etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //
Rasārṇava
RArṇ, 11, 2.3 tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //
RArṇ, 18, 116.0 samādhiḥ kāraṇaṃ tacca krāmaṇaṃ paramaṃ matam //
Rājanighaṇṭu
RājNigh, Kar., 179.2 pittakaphavātaśamanaṃ saṃtarpaṇakāraṇaṃ vṛṣyam //
RājNigh, 12, 70.2 vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 6.0 na ca yatkāraṇaṃ tat kadācit kāryaṃ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 10.0 yathā yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 14.0 yatkāraṇam apṛthag bhavati tatsamavāyikāraṇam //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 tathā ambu salilaṃ yoniḥ kāraṇaṃ yasya tadambuyoni dravyam //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
SarvSund zu AHS, Sū., 9, 28.1, 11.0 parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam //
SarvSund zu AHS, Utt., 39, 80.2, 1.0 āmalakatvagādibhir ekādaśabhiḥ saha pratyekaṃ bhallātakam upayuktaṃ praśastaśarīrakaraṇakāraṇam //
Skandapurāṇa
SkPur, 4, 27.2 tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //
SkPur, 5, 20.3 kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum //
SkPur, 13, 42.1 amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat /
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
SkPur, 13, 49.2 jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 8.0 tasya dhvaṃso nāśastatraikahetuḥ pradhānaṃ kāraṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 4.0 kiṃbhūtānītyāha yāni ekaṃ jyotirekaṃ tejaḥ pradhānamālokakāraṇam //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
Tantrāloka
TĀ, 1, 22.2 ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam //
TĀ, 1, 88.2 eṣa rāmo vyāpako 'tra śivaḥ paramakāraṇam //
TĀ, 1, 145.2 eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam //
TĀ, 1, 233.1 samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam /
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 226.1 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
TĀ, 3, 244.2 yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 6, 30.1 adhvā krameṇa yātavye pade saṃprāptikāraṇam /
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 8, 191.1 ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam /
TĀ, 8, 254.2 na vaiṣamyam anāpannaṃ kāraṇaṃ kāryasūtaye //
TĀ, 8, 255.1 guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet /
TĀ, 8, 258.1 avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ /
TĀ, 8, 274.1 guṇakāraṇamityete māyāprabhavasya paryāyāḥ /
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
Ānandakanda
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 14, 31.2 sevyā svādurasadravyā nocedvikṛtikāraṇam //
ĀK, 1, 15, 489.1 ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam /
ĀK, 1, 17, 3.1 susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam /
ĀK, 1, 17, 60.1 kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet /
ĀK, 1, 20, 37.2 eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param //
Āryāsaptaśatī
Āsapt, 2, 143.2 adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ //
Āsapt, 2, 640.1 svakapolena prakaṭīkṛtaṃ pramattatvakāraṇaṃ kim api /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 3.0 mūlaṃ kāraṇam //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 5.0 vṛddhiḥ ādhikyaṃ tatkāraṇaṃ vṛddhikāraṇam //
ĀVDīp zu Ca, Sū., 1, 44.2, 5.0 vṛddhiḥ ādhikyaṃ tatkāraṇaṃ vṛddhikāraṇam //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 16.0 yoniḥ abhivyaktikāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 39.0 prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 5, 1.0 preraṇamiti kāraṇam anekārthatvāddhātūnām //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 39, 1.0 samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 7.0 kāraṇamiti daivapuruṣakārayoḥ parasparabādhane upapattimityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 6.0 prabhavatyasmād iti prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 42.2, 1.0 puruṣaḥ kāraṇaṃ kasmāditi praśnasyottaraṃ bhāstama ityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 2.0 prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 97.2, 1.0 paro hetur iti mūlakāraṇam //
ĀVDīp zu Ca, Śār., 1, 98.2, 1.0 kāraṇaṃ vedanānāṃ kim ityasyottaramāha dhīdhṛtītyādi //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 137.2, 6.0 mokṣapravartaka iti mokṣakāraṇam //
ĀVDīp zu Ca, Śār., 1, 147.2, 1.0 atha smṛtiḥ kathaṃ duḥkhapramoṣe kāraṇamityāha smṛtvetyādi //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Cik., 1, 4, 5, 2.0 mūlamiti kāraṇam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 10.0 āyatanaṃ kāraṇam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 17.0 rūpadravyamiti rūpaprāktanakāraṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 15.1, 1.0 sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam //
Śukasaptati
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.11 mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
Śyainikaśāstra
Śyainikaśāstra, 1, 24.2 bhuñjan bhogān muktipātramasaktistatra kāraṇam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
Gheraṇḍasaṃhitā
GherS, 1, 45.2 kāraṇaṃ kāntipuṣṭyoś ca dīpanaṃ vahnimaṇḍalam //
GherS, 2, 19.2 śavāsanaṃ śramaharaṃ cittaviśrāntikāraṇam //
GherS, 2, 25.2 gorakṣāsanam ity āhur yogināṃ siddhikāraṇam //
GherS, 3, 46.1 ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 54.2 asthinikṣepaṇaṃ cātra pitṝṇāṃ svargakāraṇam //
GokPurS, 11, 51.2 kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune /
Haribhaktivilāsa
HBhVil, 1, 5.1 ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ /
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 71.1 na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā /
HYP, Prathama upadeśaḥ, 71.2 kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ //
Janmamaraṇavicāra
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 21.2, 7.0 nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 155.2, 4.0 sīsasattvasyopādānaṃ kāraṇam //
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 2, 36.2 ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati /
SDhPS, 5, 92.2 yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate /
SDhPS, 11, 232.1 kiṃ kāraṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.1 kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 14, 18.2 puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 36.2 utpattikāraṇaṃ tāta viśalyāyā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 25.2 kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 33, 24.2 kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca //
SkPur (Rkh), Revākhaṇḍa, 33, 31.2 uvāca śrūyatāṃ sarvair mama nāśasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 47, 15.2 kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 56, 69.2 gaccha pṛcchasva kimapi kimadya snānakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 57, 18.2 śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam //
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 67, 54.3 āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 67, 59.2 bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 67.2 etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 96, 3.1 sthāpitaḥ śaṅkarastatra kāraṇaṃ bandhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 122, 5.2 utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 77.2 etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 151, 28.2 kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 155, 65.2 asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 194, 32.1 gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam /
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 232, 30.2 gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam //
Sātvatatantra
SātT, 3, 52.1 ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate /
SātT, 4, 85.2 tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param //
SātT, 4, 88.2 bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam //
SātT, 5, 37.2 teṣām ekavidhaṃ proktam añjasā muktikāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.2 sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam //
SātT, 7, 8.2 nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam //
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 24.1 mānavyavahārakāraṇaṃ parimāṇaṃ /
Tarkasaṃgraha, 1, 25.1 pṛthagvyavahārakāraṇaṃ pṛthaktvam /
Tarkasaṃgraha, 1, 36.1 asādhāraṇam kāraṇaṃ karaṇam /
Tarkasaṃgraha, 1, 36.2 kāryaniyatapūrvavṛtti kāraṇam /
Tarkasaṃgraha, 1, 36.4 kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt /
Tarkasaṃgraha, 1, 36.5 yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 36.9 tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam /
Tarkasaṃgraha, 1, 36.9 tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam /
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 11.1 sasyavināśanaṃ caiva garbhasyāntardhikāraṇam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 8.0 anapetaṃ hi kāraṇam //