Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nyāya, Vaiśeṣika

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7915
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nidhāya hṛdi viśveśaṃ vidhāya guruvandanam / (1.1) Par.?
bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ // (1.2) Par.?
dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ // (2.1) Par.?
tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva // (3.1) Par.?
rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ // (4.1) Par.?
utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanāni pañca karmāṇi // (5.1) Par.?
param aparaṃ ceti dvividhaṃ sāmānyam // (6.1) Par.?
nityadravyavṛttayo viśeṣās tv anantā eva // (7.1) Par.?
samavāyas tv eka eva // (8.1) Par.?
abhāvaś caturvidhaḥ / (9.1) Par.?
prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti // (9.2) Par.?
gandhavatī pṛthivī / (10.1) Par.?
sā dvividhā nityānityā ca / (10.2) Par.?
nityā paramāṇurūpā / (10.3) Par.?
anityā kāryarūpā / (10.4) Par.?
punas trividhā śarīrendriyaviṣayabhedāt / (10.5) Par.?
śarīram asmadādīnām / (10.6) Par.?
indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti / (10.7) Par.?
viṣayo mṛtpāṣāṇādiḥ // (10.8) Par.?
śītasparśavatya āpaḥ / (11.1) Par.?
tā dvividhāḥ nityā anityāś ca / (11.2) Par.?
nityāḥ paramāṇurūpāḥ / (11.3) Par.?
anityāḥ kāryarūpāḥ / (11.4) Par.?
punas trividhāḥ śarīrendriyaviṣayabhedāt / (11.5) Par.?
śarīraṃ varuṇaloke / (11.6) Par.?
indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti / (11.7) Par.?
viṣayaḥ saritsamudrādiḥ // (11.8) Par.?
uṣṇasparśavat tejaḥ / (12.1) Par.?
tad dvividhaṃ nityam anityaṃ ca / (12.2) Par.?
nityaṃ paramāṇurūpam / (12.3) Par.?
anityaṃ kāryarūpam / (12.4) Par.?
punas trividhaṃ śarīrendriyaviṣayabhedāt / (12.5) Par.?
śarīram ādityaloke / (12.6) Par.?
indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti / (12.7) Par.?
viṣayaś caturvidhaḥ / (12.8) Par.?
bhaumadivyaudaryākarajabhedāt / (12.9) Par.?
bhaumaṃ vahnyādikam / (12.10) Par.?
abindhanaṃ divyaṃ vidyudādi / (12.11) Par.?
bhuktasya pariṇāmahetur audaryam ākarajaṃ suvarṇādi // (12.12) Par.?
rūparahitasparśavān vāyuḥ / (13.1) Par.?
sa dvividho nityo 'nityaś ca / (13.2) Par.?
nityaḥ paramāṇurūpaḥ / (13.3) Par.?
anityaḥ kāryarūpaḥ / (13.4) Par.?
punas trividhaḥ śarīrendriyaviṣayabhedāt / (13.5) Par.?
śarīraṃ vāyuloke / (13.6) Par.?
indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti / (13.7) Par.?
viṣayo vṛkṣādikampanahetuḥ / (13.8) Par.?
śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ / (13.9) Par.?
sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate // (13.10) Par.?
śabdaguṇam ākāśam / (14.1) Par.?
tac caikaṃ vibhu nityaṃ ca // (14.2) Par.?
atītādivyavahārahetuḥ kālaḥ / (15.1) Par.?
sa caiko vibhur nityaś ca // (15.2) Par.?
prācyādivyavahārahetur dik / (16.1) Par.?
sā caikā vibhvī nityā ca // (16.2) Par.?
jñānādhikaraṇam ātmā / (17.1) Par.?
sa dvividhaḥ paramātmā jīvātmā ca / (17.2) Par.?
tatreśvaraḥ sarvajñaḥ paramātmaika eva / (17.3) Par.?
jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca // (17.4) Par.?
sukhādyupalabdhisādhanam indriyaṃ manaḥ / (18.1) Par.?
tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca // (18.2) Par.?
cakṣurmātragrāhyo guṇo rūpam / (19.1) Par.?
tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti / (19.2) Par.?
tatra pṛthivyāṃ saptavidham / (19.3) Par.?
abhāsvaraśuklaṃ jale / (19.4) Par.?
bhāsvaraśuklaṃ tejasi // (19.5) Par.?
rasanagrāhyo guṇo rasaḥ / (20.1) Par.?
sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ / (20.2) Par.?
pṛthivyāṃ ṣaḍvidhaḥ / (20.3) Par.?
jale madhura eva // (20.4) Par.?
ghrāṇagrāhyo guṇo gandhaḥ / (21.1) Par.?
sa ca dvividhaḥ surabhirasurabhiś ca / (21.2) Par.?
pṛthivīmātravṛttiḥ / (21.3) Par.?
tvagindriyamātragrāhyo guṇaḥ sparśaḥ / (21.4) Par.?
sa ca trividhaḥ śītoṣṇānuṣṇāśītabhedāt / (21.5) Par.?
pṛthivyaptejovāyuvṛttiḥ / (21.6) Par.?
tatra śīto jale / (21.7) Par.?
uṣṇas tejasi / (21.8) Par.?
anuṣṇāśītaḥ pṛthivīvāyvoḥ // (21.9) Par.?
rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca / (22.1) Par.?
anyatrāpākajaṃ nityam antyaṃ ca / (22.2) Par.?
nityagataṃ nityam / (22.3) Par.?
anityagatam anityam // (22.4) Par.?
ekatvādivyavahārahetuḥ saṃkhyā / (23.1) Par.?
navadravyavṛttir ekatvādiparārdhaparyantā / (23.2) Par.?
ekatvaṃ nityam anityaṃ ca / (23.3) Par.?
nityagataṃ nityam anityagatam anityam / (23.4) Par.?
dvitvādikaṃ tu sarvatrānityam eva // (23.5) Par.?
mānavyavahārakāraṇaṃ parimāṇaṃ / (24.1) Par.?
navadravyavṛtti / (24.2) Par.?
tac caturvidham / (24.3) Par.?
aṇu mahad dīrghaṃ hrasvaṃ ceti // (24.4) Par.?
pṛthagvyavahārakāraṇaṃ pṛthaktvam / (25.1) Par.?
sarvadravyavṛtti // (25.2) Par.?
saṃyuktavyavahārahetuḥ saṃyogaḥ / (26.1) Par.?
sarvadravyavṛttiḥ // (26.2) Par.?
saṃyoganāśako guṇo vibhāgaḥ / (27.1) Par.?
sarvadravyavṛttiḥ // (27.2) Par.?
parāparavyavahārāsādhāraṇakāraṇe paratvāparatve / (28.1) Par.?
pṛthivyādicatuṣṭayamanovṛttīti / (28.2) Par.?
te dvividhe dikkṛte kālakṛte ca / (28.3) Par.?
dūrasthe dikkṛtaṃ paratvam / (28.4) Par.?
samīpasthe dikkṛtam aparatvam / (28.5) Par.?
jyeṣṭhe kālakṛtaṃ paratvam / (28.6) Par.?
kaniṣṭhe kālakṛtam aparatvam // (28.7) Par.?
ādyapatanāsamavāyikāraṇaṃ gurutvaṃ / (29.1) Par.?
pṛthivījalavṛtti // (29.2) Par.?
ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti / (30.1) Par.?
tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca / (30.2) Par.?
sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ / (30.3) Par.?
pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam / (30.4) Par.?
tejasi suvarṇādau // (30.5) Par.?
cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ / (31.1) Par.?
jalamātravṛttiḥ // (31.2) Par.?
śrotragrāhyo guṇaḥ śabdaḥ / (32.1) Par.?
ākāśamātravṛttiḥ / (32.2) Par.?
sa dvividho dvanyātmako varṇātmakaś ceti / (32.3) Par.?
dvanyātmako bheryādau / (32.4) Par.?
varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ // (32.5) Par.?
sarvavyavahārahetur buddhir jñānam / (33.1) Par.?
sā dvividhā smṛtiranubhavaś ca / (33.2) Par.?
saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ / (33.3) Par.?
tadbhinnaṃ jñānam anubhavaḥ // (33.4) Par.?
sa dvividho yathārtho 'yathārthaś ca / (34.1) Par.?
tadvati tatprakārako 'nubhavo yathārthaḥ / (34.2) Par.?
yathā rajata idaṃ rajatam iti jñānam / (34.3) Par.?
sa eva pramety ucyate / (34.4) Par.?
tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ / (34.5) Par.?
yathā śuktāv idaṃ rajatam iti jñānam // (34.6) Par.?
yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt / (35.1) Par.?
tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt // (35.2) Par.?
asādhāraṇam kāraṇaṃ karaṇam / (36.1) Par.?
kāryaniyatapūrvavṛtti kāraṇam / (36.2) Par.?
kāryaṃ prāgabhāvapratiyogi / (36.3) Par.?
kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt / (36.4) Par.?
yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam / (36.5) Par.?
yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ / (36.6) Par.?
kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam / (36.7) Par.?
yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya / (36.8) Par.?
tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam / (36.9) Par.?
yathā turīvemādikaṃ paṭasya / (36.10) Par.?
tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam // (36.11) Par.?
tatra pratyakṣajñānakaraṇaṃ pratyakṣam / (37.1) Par.?
indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam / (37.2) Par.?
tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti / (37.3) Par.?
tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit / (37.4) Par.?
saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti // (37.5) Par.?
pratyakṣajñānahetur indriyārthasannikarṣaḥ ṣaḍvidhaḥ / (38.1) Par.?
saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti / (38.2) Par.?
cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ / (38.3) Par.?
ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt / (38.4) Par.?
rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt / (38.5) Par.?
śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt / (38.6) Par.?
śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt / (38.7) Par.?
abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt / (38.8) Par.?
evaṃ sannikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam / (38.9) Par.?
tatkaraṇam indriyam / (38.10) Par.?
tasmād indriyaṃ pratyakṣapramāṇam iti siddham // (38.11) Par.?
anumitikaraṇam anumānam / (39.1) Par.?
parāmarśajanyaṃ jñānam anumitiḥ / (39.2) Par.?
vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ / (39.3) Par.?
yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ / (39.4) Par.?
taj janyaṃ parvato vahnimān iti jñānam anumitiḥ / (39.5) Par.?
yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ / (39.6) Par.?
vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā // (39.7) Par.?
anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca / (40.1) Par.?
tatra svārthaṃ svānumitihetuḥ / (40.2) Par.?
tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti / (40.3) Par.?
tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate / (40.4) Par.?
ayam eva liṅgaparāmarśa ity ucyate / (40.5) Par.?
tasmāt parvato vahnimān iti jñānam anumitir utpadyate / (40.6) Par.?
tad etat svārthānumānam / (40.7) Par.?
yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam / (40.8) Par.?
yathā parvato vahnimān dhūmavattvāt / (40.9) Par.?
yo yo dhūmavān sa vahnimān yathā mahānasaḥ / (40.10) Par.?
tathā cāyam / (40.11) Par.?
tasmāt tatheti / (40.12) Par.?
anena pratipāditālliṅgāt paro'py agniṃ pratipadyate // (40.13) Par.?
pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ / (41.1) Par.?
parvato vahnimān iti pratijñā / (41.2) Par.?
dhūmavattvād iti hetuḥ / (41.3) Par.?
yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam / (41.4) Par.?
tathā cāyam iti upanayaḥ / (41.5) Par.?
tasmāt tatheti nigamanam // (41.6) Par.?
svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam / (42.1) Par.?
tasmāl liṅgaparāmarśānumānam // (42.2) Par.?
liṅgaṃ trividham / (43.1) Par.?
anvayavyatireki kevalānvayi kevalavyatireki ceti / (43.2) Par.?
anvayena vyatirekeṇa ca vyāptimad anvayavyatireki / (43.3) Par.?
yathā vahnau sādhye dhūmavattvam / (43.4) Par.?
yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ / (43.5) Par.?
yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ / (43.6) Par.?
anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat / (43.7) Par.?
atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca / (43.8) Par.?
vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt / (43.9) Par.?
yad itarebhyo na bhidyate na tad gandhavat / (43.10) Par.?
yathā jalam / (43.11) Par.?
na ceyaṃ tathā / (43.12) Par.?
tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt // (43.13) Par.?
saṃdigdhasādhyavān pakṣaḥ / (44.1) Par.?
yathā dhūmavattve hetau parvataḥ // (44.2) Par.?
niścitasādhyavān sapakṣaḥ / (45.1) Par.?
yathā tatraiva mahānasaḥ // (45.2) Par.?
niścitasādhyābhāvavān vipakṣaḥ / (46.1) Par.?
yathā tatraiva mahāhradaḥ // (46.2) Par.?
savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ // (47.1) Par.?
savyabhicāro 'naikāntikaḥ / (48.1) Par.?
sa trividhaḥ / (48.2) Par.?
sādhāraṇāsādhāraṇānupasaṃhāribhedāt / (48.3) Par.?
tatra sādhyābhāvavadvṛttiḥ sādhāraṇo 'naikāntikaḥ / (48.4) Par.?
yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt / (48.5) Par.?
sarvasapakṣavipakṣavyāvṛtto 'sādhāraṇaḥ / (48.6) Par.?
yathā śabdo nityaḥ śabdatvād iti / (48.7) Par.?
śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti / (48.8) Par.?
anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī / (48.9) Par.?
yathā sarvam anityaṃ prameyatvād iti / (48.10) Par.?
atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti // (48.11) Par.?
sādhyābhāvavyāpto hetur viruddhaḥ / (49.1) Par.?
yatra śabdo nityaḥ kṛtakatvād iti / (49.2) Par.?
kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam // (49.3) Par.?
yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ / (50.1) Par.?
yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti / (50.2) Par.?
śabdo'nityaḥ kāryatvād ghaṭavad iti // (50.3) Par.?
asiddhas trividhaḥ / (51.1) Par.?
āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti / (51.2) Par.?
āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat / (51.3) Par.?
atra gaganāravindam āśrayaḥ / (51.4) Par.?
sa ca nāsty eva / (51.5) Par.?
svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt / (51.6) Par.?
atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt / (51.7) Par.?
sopādhiko vyāpyatvāsiddhaḥ / (51.8) Par.?
sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ / (51.9) Par.?
sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam / (51.10) Par.?
sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyāpakatvam / (51.11) Par.?
parvato dhūmavān vahnimattvād ity atrārdrendhanasaṃyoga upādhiḥ / (51.12) Par.?
tathā hi / (51.13) Par.?
yatra dhūmas tatrārdrendhanasaṃyoga iti sādhyavyāpakatā / (51.14) Par.?
yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / (51.15) Par.?
evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ / (51.16) Par.?
sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham // (51.17) Par.?
yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ / (52.1) Par.?
yathā vahnir anuṣṇo dravyatvād iti / (52.2) Par.?
atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam // (52.3) Par.?
upamitikaraṇam upamānam / (53.1) Par.?
saṃjñāsaṃjñisaṃbandhajñānam upamitiḥ / (53.2) Par.?
tatkaraṇaṃ sādṛśyajñānam / (53.3) Par.?
atideśavākyārthasmaraṇam avāntaravyāpāraḥ / (53.4) Par.?
tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati / (53.5) Par.?
tadanantaram asau gavayaśabdavācya ity upamitir utpadyate // (53.6) Par.?
āptavākyaṃ śabdaḥ / (54.1) Par.?
āptas tu yathārthavaktā / (54.2) Par.?
vākyaṃ padasamūhaḥ / (54.3) Par.?
yathā gām ānayeti / (54.4) Par.?
śaktaṃ padam / (54.5) Par.?
asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ // (54.6) Par.?
ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ / (55.1) Par.?
padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā / (55.2) Par.?
arthābādho yogyatā / (55.3) Par.?
padānāmavilambenoccāraṇaṃ saṃnidhiḥ // (55.4) Par.?
ākāṅkṣādirahitaṃ vākyam apramāṇam / (56.1) Par.?
yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt / (56.2) Par.?
agninā siñced iti na pramāṇaṃ yogyatāvirahāt / (56.3) Par.?
prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt // (56.4) Par.?
vākyaṃ dvividham / (57.1) Par.?
vaidikaṃ laukikaṃ ca / (57.2) Par.?
vaidikam īśvaroktatvāt sarvam eva pramāṇam / (57.3) Par.?
laukikaṃ tv āptoktaṃ pramāṇam / (57.4) Par.?
anyad apramāṇam // (57.5) Par.?
vākyārthajñānaṃ śabdajñānam / (58.1) Par.?
tatkaraṇaṃ śabdaḥ // (58.2) Par.?
ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt / (59.1) Par.?
ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ / (59.2) Par.?
yathā sthāṇur vā puruṣo veti / (59.3) Par.?
mithyājñānaṃ viparyayaḥ / (59.4) Par.?
yathā śuktāv idaṃ rajatam iti / (59.5) Par.?
vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti // (59.6) Par.?
smṛtir api dvividhā / (60.1) Par.?
yathārthāyathārthā ca pramājanyā yathārthā / (60.2) Par.?
apramājanyāyathārthā // (60.3) Par.?
sarveṣām anukūlatayā vedanīyaṃ sukham // (61.1) Par.?
sarveṣāṃ pratikūlatayā vedanīyaṃ duḥkham // (62.1) Par.?
icchā kāmaḥ // (63.1) Par.?
krodho dveṣaḥ // (64.1) Par.?
kṛtiḥ prayatnaḥ // (65.1) Par.?
vihitakarmajanyo dharmaḥ // (66.1) Par.?
niṣiddhakarmajanyas tv adharmaḥ // (67.1) Par.?
buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ // (68.1) Par.?
buddhīcchāprayatnā dvividhāḥ / (69.1) Par.?
nityā anityāś ca / (69.2) Par.?
nityā īśvarasya / (69.3) Par.?
anityā jīvasya // (69.4) Par.?
saṃskāras trividhaḥ / (70.1) Par.?
vego bhāvanā sthitisthāpakaś ceti / (70.2) Par.?
vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ / (70.3) Par.?
anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ / (70.4) Par.?
anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ // (70.5) Par.?
calanātmakaṃ karma / (71.1) Par.?
ūrdhvadeśasaṃyogahetur utkṣepaṇam / (71.2) Par.?
adhodeśasaṃyogahetur apakṣepaṇam / (71.3) Par.?
śarīrasaṃnikṛṣṭasaṃyogahetur ākuñcanam / (71.4) Par.?
viprakṛṣṭasaṃyogahetuḥ prasāraṇam / (71.5) Par.?
anyat sarvaṃ gamanam / (71.6) Par.?
pṛthivyādicatuṣṭayamanomātravṛtti // (71.7) Par.?
nityam ekam anekānugataṃ sāmānyam / (72.1) Par.?
dravyaguṇakarmavṛtti / (72.2) Par.?
tad dvividhaṃ parāparabhedāt / (72.3) Par.?
paraṃ sattā / (72.4) Par.?
aparaṃ dravyatvādiḥ // (72.5) Par.?
nityadravyavṛttayo vyāvartakā viśeṣāḥ // (73.1) Par.?
nityasaṃbandhaḥ samavāyaḥ / (74.1) Par.?
ayutasiddhavṛttiḥ / (74.2) Par.?
yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau / (74.3) Par.?
yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti // (74.4) Par.?
anādiḥ sāntaḥ prāgabhāvaḥ / (75.1) Par.?
utpatteḥ pūrvaṃ kāryasya / (75.2) Par.?
sādir anantaḥ pradhvaṃsaḥ / (75.3) Par.?
utpattyanantaraṃ kāryasya / (75.4) Par.?
traikālikasaṃsargāvacchinnapratiyogitāko 'tyantābhāvaḥ / (75.5) Par.?
yathā bhūtale ghaṭo nāstīti / (75.6) Par.?
tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti // (75.7) Par.?
sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham // (76.1) Par.?
kāṇādanyāyamatayor bālāvyutpattisiddhaye / (77.1) Par.?
annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ // (77.2) Par.?
Duration=1.6543500423431 secs.