Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 12, 13.0 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhaveti yajñasamṛddhim āśāste //
AB, 2, 25, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca niyutvāṁ indrasārathir iti //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 2, 37, 6.0 tad apy etad ṛṣiṇoktam agnir ṛṣiḥ pavamāna iti //
AB, 3, 12, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 7, 18, 9.0 adhīyata devarāto rikthayor ubhayor ṛṣiḥ jahnūnāṃ cādhipatye daive vede ca gāthinām //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
Atharvaveda (Paippalāda)
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 28, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḍha ṛṣir ahvad ūtaye /
AVP, 4, 40, 4.2 ṛṣir brahmabhya āgrayaṇaṃ ni vedayatu kaśyapaḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ /
AVŚ, 8, 9, 26.1 eko gaur eka ekaṛṣir ekaṃ dhāmaikadhāśiṣaḥ /
AVŚ, 10, 7, 14.2 ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 11, 8, 14.2 pṛṣṭīr barjahye pārśve kas tat samadadhād ṛṣiḥ //
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 7.1 caturvedādṛṣiḥ //
BaudhGS, 3, 1, 18.1 sa ekaḥ kāṇḍaṛṣiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
BĀU, 2, 5, 17.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 2, 5, 18.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 2, 5, 19.2 tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya /
Gopathabrāhmaṇa
GB, 1, 2, 8, 9.0 ṛṣir ṛṣidroṇe 'bhyatapat //
GB, 1, 5, 24, 1.2 tato jajñe lokajit somajambhā ṛṣer ṛṣir aṅgirāḥ saṃbabhūva //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 27, 2.3 samīco manuṣyān aroṣī ruṣatas ta ṛṣiḥ pāpmānaṃ hanti /
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
Kauśikasūtra
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 32.1 tad apy etad ṛṣir āha //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 7.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti //
Kauṣītakyupaniṣad
KU, 1, 7.2 sa brahmeti sa vijñeya ṛṣirbrahmamayo mahān /
Kāṭhakasaṃhitā
KS, 8, 5, 29.0 teṣām adyamānānāṃ syūmaraśmir ṛṣir aśvaṃ prāviśat //
KS, 8, 5, 36.0 yau vāva tā ṛṣiś cāgniś ca te evainaṃ tad devate vibhajataḥ //
KS, 19, 4, 29.0 tam u tvā dadhyaṅṅ ṛṣir iti //
KS, 19, 10, 53.0 tad asmā etābhiḥ prayoga ṛṣir asvadayat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 11.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
MS, 2, 7, 19, 9.0 vasiṣṭhā ṛṣiḥ //
MS, 2, 7, 19, 19.0 bharadvājā ṛṣiḥ //
MS, 2, 7, 19, 29.0 jamadagnir ṛṣiḥ //
MS, 2, 7, 19, 39.0 viśvāmitrā ṛṣiḥ //
MS, 2, 7, 19, 49.0 viśvakarmā ṛṣiḥ //
MS, 2, 7, 20, 9.0 sānagā ṛṣiḥ //
MS, 2, 7, 20, 24.0 sanātanā ṛṣiḥ //
MS, 2, 7, 20, 39.0 ahabhūnā ṛṣiḥ //
MS, 2, 7, 20, 54.0 purāṇā ṛṣiḥ //
MS, 2, 7, 20, 69.0 suparṇā ṛṣiḥ //
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Mānavagṛhyasūtra
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 4, 37.1 tam u tvā dadhyaṅṅ ṛṣir iti āha //
TS, 5, 1, 10, 2.1 tad asmai prayoga evarṣir asvadayat //
TS, 6, 6, 1, 29.0 eṣa vai brāhmaṇa ṛṣir ārṣeyo yaḥ śuśruvān //
Taittirīyopaniṣad
TU, 1, 7, 1.4 etadadhividhāya ṛṣiravocat /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 11.0 sāṅgacaturvedatapoyogād ṛṣiḥ //
Vaitānasūtra
VaitS, 2, 1, 14.5 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VSM, 13, 54.9 vasiṣṭha ṛṣiḥ /
VSM, 13, 55.9 bharadvāja ṛṣiḥ /
VSM, 13, 56.9 jamadagnir ṛṣiḥ /
VSM, 13, 57.9 viśvāmitra ṛṣiḥ /
VSM, 13, 58.9 viśvakarma ṛṣiḥ /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
Āpastambagṛhyasūtra
ĀpGS, 8, 1.1 upākaraṇe samāpane ca ṛṣir yaḥ prajñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 8, 11.1 saṃvatsaraṃ vaika ṛṣir jāyata iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 7, 4.20 ṛṣir ha dīrghaśruttama indrasya gharmo atithiḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 6, 4, 2, 3.1 tam u tvā dadhyaṅṅṛṣiḥ /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 28.0 tad apyetad ṛṣir āha dīrghatamā māmateyo jujurvān daśame yuga iti //
ŚāṅkhĀ, 3, 7, 1.2 sa brahmeti vijñeya ṛṣir brahmamayo mahān iti //
ŚāṅkhĀ, 7, 23, 3.0 tad apyetad ṛṣir āha ahaṃ rudrebhir vasubhiś carāmīti //
Ṛgveda
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 3, 21, 3.2 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 4, 36, 6.1 sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ /
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 6, 14, 2.1 agnir iddhi pracetā agnir vedhastama ṛṣiḥ /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 8, 8, 8.2 putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 9, 7.1 ā nūnam aśvinor ṛṣi stomaṃ ciketa vāmayā /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 16, 7.1 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ /
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 51, 2.2 sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚV, 8, 79, 1.2 ṛṣir vipraḥ kāvyena //
ṚV, 9, 35, 4.1 pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ /
ṚV, 9, 66, 20.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
ṚV, 10, 33, 4.2 maṃhiṣṭhaṃ vāghatām ṛṣiḥ //
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 98, 5.1 ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān /
Ṛgvedakhilāni
ṚVKh, 3, 3, 2.2 sahasrāṇy āsiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚVKh, 3, 15, 27.2 hṛdya ṛṣir ajāyata de... //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
Buddhacarita
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
BCar, 1, 49.2 śākyeśvarasyālayamājagāma saddharmatarṣādasito maharṣiḥ //
BCar, 1, 60.1 cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam /
BCar, 4, 16.1 purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ /
BCar, 4, 20.1 viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ /
BCar, 13, 33.1 upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
Carakasaṃhitā
Ca, Śār., 2, 48.2 ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ /
Lalitavistara
LalVis, 3, 32.3 sabhāgadevaiḥ parivārito ṛṣiḥ saṃbodhisattvebhi mahāyaśobhiḥ //
LalVis, 7, 86.2 tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena /
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 7, 88.1 iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.4 upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ /
LalVis, 7, 88.6 atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti /
LalVis, 7, 89.1 atha khalvasito maharṣiryena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 101.3 atha khalvasito maharṣistata evarddhyā vihāyasā prākramat yena svāśramastenopāsaṃkrāmat //
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
Mahābhārata
MBh, 1, 1, 7.2 athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ //
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 1, 48.2 lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 1, 50.1 vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 61.2 durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ /
MBh, 1, 1, 63.1 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ /
MBh, 1, 2, 54.2 divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ /
MBh, 1, 2, 120.2 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 126.23 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 233.41 paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ /
MBh, 1, 3, 12.1 tatra kaścid ṛṣir āsāṃcakre śrutaśravā nāma /
MBh, 1, 3, 19.1 etasminn antare kaścid ṛṣir dhaumyo nāmāyodaḥ /
MBh, 1, 5, 6.4 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā /
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 1, 8, 4.1 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ /
MBh, 1, 8, 8.1 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ /
MBh, 1, 8, 9.5 sthūlakeśo mahābhāgaścakāra sumahān ṛṣiḥ //
MBh, 1, 8, 10.2 tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ //
MBh, 1, 10, 7.2 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt /
MBh, 1, 12, 3.1 ṛṣir uvāca /
MBh, 1, 12, 3.3 saṃbhramāviṣṭahṛdaya ṛṣir mene tad adbhutam /
MBh, 1, 13, 10.1 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ /
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 25, 7.2 yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ /
MBh, 1, 25, 10.8 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam /
MBh, 1, 25, 26.2 ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā /
MBh, 1, 34, 12.1 yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ /
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 38, 17.2 ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ //
MBh, 1, 43, 2.3 ṛṣir uvāca /
MBh, 1, 43, 27.2 ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṃgamām //
MBh, 1, 43, 38.2 ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ //
MBh, 1, 43, 39.1 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ /
MBh, 1, 54, 1.4 abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā //
MBh, 1, 57, 68.32 yadyasyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ /
MBh, 1, 57, 68.33 kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ /
MBh, 1, 57, 69.34 prajāhitārthaṃ sambhūto viṣṇor bhāgo mahān ṛṣiḥ /
MBh, 1, 57, 73.2 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ /
MBh, 1, 57, 76.3 vedārthavicca bhagavān ṛṣir vipro mahāyaśāḥ //
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 57, 78.1 sa dharmam āhūya purā maharṣir idam uktavān /
MBh, 1, 60, 9.1 dakṣastvajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ /
MBh, 1, 65, 19.1 ṛṣiḥ kaścid ihāgamya mama janmābhyacodayat /
MBh, 1, 66, 7.6 cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ /
MBh, 1, 67, 23.10 sa tadā vrīḍitāṃ dṛṣṭvā ṛṣistāṃ pratyabhāṣata /
MBh, 1, 68, 9.1 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam /
MBh, 1, 68, 68.3 śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 1, 71, 40.4 sa pīḍito devayānyā maharṣiḥ /
MBh, 1, 72, 3.1 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ /
MBh, 1, 76, 18.4 ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām //
MBh, 1, 78, 3.2 ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 93, 35.3 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 94, 35.1 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
MBh, 1, 94, 73.1 asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā /
MBh, 1, 98, 6.1 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā /
MBh, 1, 98, 14.2 utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ //
MBh, 1, 98, 16.1 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata /
MBh, 1, 98, 17.21 tasyāstad vacanaṃ śrutvā ṛṣiḥ kopasamanvitaḥ /
MBh, 1, 98, 20.1 so 'nusrotastadā rājan plavamāna ṛṣistataḥ /
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 26.1 tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī /
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 99, 7.1 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 1, 99, 24.1 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca /
MBh, 1, 100, 3.3 tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ //
MBh, 1, 100, 4.1 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ /
MBh, 1, 100, 15.1 tatastenaiva vidhinā maharṣistām apadyata /
MBh, 1, 100, 19.6 kumāro brūhi me tattvam ṛṣistāṃ pratyuvāca ha /
MBh, 1, 100, 20.2 tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata //
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 25.1 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ /
MBh, 1, 100, 25.2 tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā //
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 104, 9.40 yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati /
MBh, 1, 107, 20.2 tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ /
MBh, 1, 109, 7.3 mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau /
MBh, 1, 109, 14.1 agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ /
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 113, 9.1 babhūvoddālako nāma maharṣir iti naḥ śrutam /
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 121, 2.18 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ /
MBh, 1, 121, 3.1 maharṣistu bharadvājo havirdhāne caran purā /
MBh, 1, 121, 3.2 dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ /
MBh, 1, 121, 4.3 tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe /
MBh, 1, 121, 4.4 vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ /
MBh, 1, 121, 5.3 agner astram upādāya yad ṛṣir veda kāśyapaḥ /
MBh, 1, 133, 10.2 vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ //
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 144, 20.2 jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ //
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 154, 2.2 dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ //
MBh, 1, 154, 3.2 apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ //
MBh, 1, 154, 4.3 hṛṣṭasya retaścaskanda tad ṛṣir droṇa ādadhe //
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 5.3 pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā //
MBh, 1, 163, 8.2 ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 163, 17.1 tatastat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ /
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 165, 7.1 tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 7.1 ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ /
MBh, 1, 166, 13.2 ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān //
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 166, 42.1 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ /
MBh, 1, 167, 6.1 uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ /
MBh, 1, 167, 6.2 vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ /
MBh, 1, 167, 6.5 uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ //
MBh, 1, 167, 8.1 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 168, 3.2 tam āpatantaṃ samprekṣya vasiṣṭho bhagavān ṛṣiḥ /
MBh, 1, 168, 22.1 ṛtāvatha maharṣiḥ sa saṃbabhūva tayā saha /
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 1, 172, 2.2 ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ //
MBh, 1, 172, 8.1 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ /
MBh, 1, 188, 22.6 ṛṣiḥ /
MBh, 1, 188, 22.13 ṛṣiḥ /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 188, 22.62 yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 198, 1.2 bhīṣmaḥ śāṃtanavo vidvān droṇaśca bhagavān ṛṣiḥ /
MBh, 1, 200, 9.60 kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ //
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 200, 16.2 vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ //
MBh, 1, 212, 1.80 ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.294 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ /
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 1, 220, 20.1 tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 2, 5, 1.4 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ /
MBh, 2, 5, 2.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ /
MBh, 2, 5, 6.1 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ /
MBh, 2, 16, 23.3 bṛhadrathaṃ ca sa ṛṣir yathāvat pratyanandata /
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 19, 5.2 auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ //
MBh, 2, 30, 10.2 ṛṣiḥ purāṇo vedātmā dṛśyaścāpi vijānatām //
MBh, 2, 46, 9.1 devarṣir vāsavagurur devarājāya dhīmate /
MBh, 3, 11, 4.2 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ /
MBh, 3, 11, 5.1 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ /
MBh, 3, 11, 18.3 uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ //
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 37, 29.1 ṛṣir eṣa mahātejā nārāyaṇasahāyavān /
MBh, 3, 40, 54.1 dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān /
MBh, 3, 42, 18.1 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ /
MBh, 3, 45, 9.1 kadācid aṭamānas tu maharṣir uta lomaśaḥ /
MBh, 3, 49, 29.2 ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ //
MBh, 3, 50, 6.2 tam abhyagacchad brahmarṣir damano nāma bhārata //
MBh, 3, 80, 5.1 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 81, 97.2 yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ //
MBh, 3, 81, 99.2 pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ //
MBh, 3, 81, 104.1 ṛṣir uvāca /
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 81, 112.1 ṛṣir uvāca /
MBh, 3, 83, 43.2 vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā //
MBh, 3, 83, 96.2 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ /
MBh, 3, 83, 106.1 eṣa vai lomaśo nāma devarṣir amitadyutiḥ /
MBh, 3, 83, 113.2 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 89, 1.3 lomaśaḥ sumahātejā ṛṣistatrājagāma ha //
MBh, 3, 89, 22.2 maharṣir eṣa yad brūyāt tacchraddheyam ananyathā //
MBh, 3, 94, 16.1 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ /
MBh, 3, 95, 4.2 maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet //
MBh, 3, 95, 13.2 tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ //
MBh, 3, 97, 24.1 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ /
MBh, 3, 98, 7.2 dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ //
MBh, 3, 103, 1.2 samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ /
MBh, 3, 110, 9.1 lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ /
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 110, 16.1 tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ /
MBh, 3, 113, 12.2 samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ //
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 114, 21.1 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ /
MBh, 3, 115, 3.1 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ /
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 122, 3.1 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ /
MBh, 3, 126, 9.2 iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt //
MBh, 3, 128, 12.1 etacchrutvā sa rājarṣir dharmarājānam abravīt /
MBh, 3, 130, 9.1 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ /
MBh, 3, 130, 14.2 arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ //
MBh, 3, 132, 9.1 upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa /
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 135, 10.2 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān /
MBh, 3, 136, 3.2 ṛṣir āsīt purā putra bāladhir nāma vīryavān //
MBh, 3, 136, 16.2 vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ //
MBh, 3, 137, 12.1 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti /
MBh, 3, 155, 31.1 dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ /
MBh, 3, 160, 3.2 prācīṃ diśam abhiprekṣya maharṣir idam abravīt //
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 182, 11.1 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ /
MBh, 3, 183, 12.1 tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ /
MBh, 3, 185, 2.2 vivasvataḥ suto rājan paramarṣiḥ pratāpavān /
MBh, 3, 190, 51.1 tam abravīd ṛṣiḥ /
MBh, 3, 190, 54.1 atharṣiścintayāmāsa /
MBh, 3, 192, 8.1 maharṣir viśrutas tāta uttaṅka iti bhārata /
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 201, 12.3 divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me //
MBh, 3, 205, 29.1 tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ /
MBh, 3, 206, 3.1 ṛṣir uvāca /
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 215, 11.2 tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ //
MBh, 3, 245, 11.2 maharṣir anukampārtham abravīd bāṣpagadgadam //
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 5, 18, 2.1 pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ /
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 95, 1.2 jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ /
MBh, 5, 104, 8.2 abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ //
MBh, 5, 107, 17.1 atra śakradhanur nāma sūryājjāto mahān ṛṣiḥ /
MBh, 5, 109, 22.2 vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ //
MBh, 5, 115, 8.1 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ /
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 6, 2, 1.2 tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ /
MBh, 6, 21, 8.2 nāradastam ṛṣir veda bhīṣmadroṇau ca pāṇḍava //
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, 116, 29.2 kathito nāradenāsi pūrvarṣir amitadyutiḥ //
MBh, 7, 119, 5.2 nahuṣasya yayātistu rājarṣir devasaṃmitaḥ //
MBh, 8, 24, 2.1 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ /
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 37, 39.1 ṛṣir uvāca /
MBh, 9, 37, 43.1 ṛṣir uvāca /
MBh, 9, 37, 47.1 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt /
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 40, 23.1 ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ /
MBh, 9, 48, 23.2 paramaṃ yogam āsthāya ṛṣir yogam avāptavān //
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 50, 41.1 atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān /
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 14.2 ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt //
MBh, 9, 51, 22.1 ṛṣir apyabhavad dīnastasyā rūpaṃ vicintayan /
MBh, 9, 53, 15.1 tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ /
MBh, 9, 61, 30.1 upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt /
MBh, 11, 13, 3.2 ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata //
MBh, 11, 13, 4.2 taṃ deśam upasaṃpede paramarṣir manojavaḥ //
MBh, 11, 26, 7.1 dhṛtarāṣṭrastu rājarṣir nigṛhyābuddhijaṃ tamaḥ /
MBh, 12, 1, 4.1 dvaipāyano nāradaśca devalaśca mahān ṛṣiḥ /
MBh, 12, 25, 1.2 punar eva maharṣistaṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 30, 40.1 ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ /
MBh, 12, 30, 42.1 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ /
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 59, 117.2 maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat //
MBh, 12, 117, 3.2 ṛṣir mūlaphalāhāro niyato niyatendriyaḥ //
MBh, 12, 126, 21.1 maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ /
MBh, 12, 126, 22.2 nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata //
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 139, 26.1 viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ /
MBh, 12, 139, 31.1 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ /
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 201, 31.1 ātreyaśca vasiṣṭhaśca kaśyapaśca mahān ṛṣiḥ /
MBh, 12, 204, 15.1 saṃdeham etam utpannam achinad bhagavān ṛṣiḥ /
MBh, 12, 207, 23.1 maharṣir bhagavān atrir veda tacchukrasaṃbhavam /
MBh, 12, 210, 2.2 pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt //
MBh, 12, 210, 36.1 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam /
MBh, 12, 221, 84.3 nāradaśca trilokarṣir vṛtrahantā ca vāsavaḥ //
MBh, 12, 234, 12.3 ṛṣistat pūjayan vākyaṃ putrasyāmitatejasaḥ //
MBh, 12, 253, 4.2 cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ //
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 260, 9.1 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt /
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 278, 2.1 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ /
MBh, 12, 297, 23.1 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ /
MBh, 12, 299, 7.1 sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā /
MBh, 12, 299, 7.2 caturaścāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ /
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 310, 21.2 āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ //
MBh, 12, 311, 2.2 ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ //
MBh, 12, 311, 3.1 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ /
MBh, 12, 311, 9.2 paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ //
MBh, 12, 312, 3.1 śrutvā putrasya vacanaṃ paramarṣir uvāca tam /
MBh, 12, 318, 62.1 śrutvā ṛṣistad vacanaṃ śukasya prīto mahātmā punar āha cainam /
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 321, 22.2 upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ //
MBh, 12, 323, 7.2 ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ //
MBh, 12, 323, 7.2 ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ //
MBh, 12, 323, 8.1 ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ /
MBh, 12, 324, 39.2 nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ /
MBh, 12, 325, 1.2 prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ /
MBh, 12, 327, 15.2 kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ //
MBh, 12, 328, 48.2 sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā //
MBh, 12, 329, 25.1 tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ /
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 329, 47.1 sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe /
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 12, 330, 7.1 yāsko mām ṛṣir avyagro naikayajñeṣu gītavān /
MBh, 12, 330, 8.1 stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ /
MBh, 12, 332, 26.1 avasat sa mahātejā nārado bhagavān ṛṣiḥ /
MBh, 12, 334, 8.1 ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 336, 18.1 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt /
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 337, 60.1 sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate /
MBh, 12, 340, 5.1 surarṣir nārado rājan siddhastrailokyasaṃmataḥ /
MBh, 13, 4, 21.1 sa tutoṣa ca viprarṣistasyā vṛttena bhārata /
MBh, 13, 4, 35.1 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ /
MBh, 13, 4, 50.2 ulūko yamadūtaśca tatharṣiḥ saindhavāyanaḥ //
MBh, 13, 4, 51.1 karṇajaṅghaśca bhagavān gālavaśca mahān ṛṣiḥ /
MBh, 13, 4, 51.2 ṛṣir vajrastathākhyātaḥ śālaṅkāyana eva ca //
MBh, 13, 4, 55.1 mahān ṛṣiśca kapilastatharṣistārakāyanaḥ /
MBh, 13, 4, 55.1 mahān ṛṣiśca kapilastatharṣistārakāyanaḥ /
MBh, 13, 4, 55.2 tathaiva copagahanastatharṣiścārjunāyanaḥ //
MBh, 13, 4, 58.2 ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ /
MBh, 13, 6, 38.2 purā nṛgaśca rājarṣiḥ kṛkalāsatvam āgataḥ //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 10, 22.2 ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ //
MBh, 13, 10, 23.2 so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha //
MBh, 13, 10, 27.2 kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt //
MBh, 13, 10, 28.2 sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt //
MBh, 13, 10, 32.1 tathaiva sa ṛṣistāta kāladharmam avāpya ha /
MBh, 13, 10, 34.1 atharvavede vede ca babhūvarṣiḥ suniścitaḥ /
MBh, 13, 10, 35.3 abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ //
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 60.1 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama /
MBh, 13, 14, 70.1 sāvarṇiścāpi vikhyāta ṛṣir āsīt kṛte yuge /
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 16, 72.2 ṛṣir āśramam āgamya mamaitat proktavān iha //
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 13, 17, 143.1 devātidevo devarṣir devāsuravarapradaḥ /
MBh, 13, 18, 15.1 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā /
MBh, 13, 19, 14.1 ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me /
MBh, 13, 20, 22.1 atha pravṛtte gāndharve divye ṛṣir upāvasat /
MBh, 13, 20, 38.1 ṛṣiḥ samantato 'paśyat tatra tatra manoramam /
MBh, 13, 20, 68.2 tataḥ sa ṛṣir ekāgrastāṃ striyaṃ pratyabhāṣata /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 20, 71.1 atharṣir abhisamprekṣya striyaṃ tāṃ jarayānvitām /
MBh, 13, 21, 3.2 bhadrāsanaṃ tataścitraṃ ṛṣir anvāviśannavam //
MBh, 13, 31, 28.1 tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm /
MBh, 13, 31, 59.2 śravāstasya sutaścarṣiḥ śravasaścābhavat tamaḥ //
MBh, 13, 38, 3.1 lokān anucaran dhīmān devarṣir nāradaḥ purā /
MBh, 13, 38, 9.1 tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame /
MBh, 13, 40, 16.1 ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ /
MBh, 13, 40, 20.1 sa kadācid ṛṣistāta yajñaṃ kartumanāstadā /
MBh, 13, 42, 11.2 bhaginyā bhāṣitaṃ sarvam ṛṣistaccābhyanandata //
MBh, 13, 43, 16.2 ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ /
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 50, 3.1 purā maharṣiścyavano bhārgavo bharatarṣabha /
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 53, 23.1 tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā /
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 64.1 ityuktaḥ samanujñāto rājarṣir abhivādya tam /
MBh, 13, 53, 69.1 sa cāpy ṛṣir bhṛgukulakīrtivardhanas tapodhano vanam abhirāmam ṛddhimat /
MBh, 13, 63, 4.1 tasyāḥ saṃpṛcchamānāyā devarṣir nāradastadā /
MBh, 13, 64, 19.2 evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ //
MBh, 13, 65, 11.2 maharṣir gautamaścāpi tiladānair divaṃ gatāḥ //
MBh, 13, 65, 14.1 utpanne ca purā havye kuśikarṣiḥ paraṃtapa /
MBh, 13, 70, 3.1 ṛṣir uddālakir dīkṣām upagamya tataḥ sutam /
MBh, 13, 70, 3.3 samāpte niyame tasminmaharṣiḥ putram abravīt //
MBh, 13, 91, 4.1 svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān /
MBh, 13, 92, 20.2 aṅgirāśca kratuścaiva kaśyapaśca mahān ṛṣiḥ /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 97, 14.1 sa tām ṛṣistataḥ kruddho vākyam āha śubhānanām /
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 13, 127, 1.2 tato nārāyaṇasuhṛnnārado bhagavān ṛṣiḥ /
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
MBh, 13, 151, 35.1 ṛṣir dīrghatamāścaiva gautamaḥ kaśyapastathā /
MBh, 13, 151, 37.2 ṛcīkapautro rāmaśca ṛṣir auddālakistathā //
MBh, 13, 151, 39.2 ṛṣir ugraśravāścaiva bhārgavaścyavanastathā //
MBh, 13, 151, 46.2 mucukundaśca rājarṣir mitrabhānuḥ priyaṃkaraḥ //
MBh, 13, 151, 48.1 āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ /
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
MBh, 13, 151, 50.2 kakṣasenaśca rājarṣir ye cānye nānukīrtitāḥ //
MBh, 14, 6, 27.3 abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm //
MBh, 14, 29, 7.2 maharṣir jamadagniste yadi rājan pariśrutaḥ /
MBh, 14, 67, 9.2 purāṇarṣir acintyātmā samīpam aparājitaḥ //
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
MBh, 15, 1, 12.2 kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām //
MBh, 15, 7, 19.2 ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt //
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 18, 1.3 dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati //
MBh, 15, 25, 9.2 āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam //
MBh, 15, 26, 2.2 śatayūpaśca rājarṣir vṛddhaḥ paramadhārmikaḥ //
MBh, 15, 26, 5.1 kathāntare tu kasmiṃścid devarṣir nāradastadā /
MBh, 15, 27, 1.3 śatayūpastu rājarṣir nāradaṃ vākyam abravīt //
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 36, 3.2 vyāsaḥ paramatejasvī maharṣistad vadasva me //
MBh, 15, 37, 16.1 tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ /
MBh, 15, 38, 15.2 kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ //
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 15, 44, 2.3 vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat //
MBh, 15, 44, 5.1 tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ /
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 45, 1.3 devarṣir nārado rājann ājagāma yudhiṣṭhiram //
MBh, 15, 47, 24.2 nārado 'py agamad rājan paramarṣir yathepsitam //
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
MBh, 18, 3, 25.1 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ /
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
MBh, 18, 5, 46.1 maharṣirbhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā /
Pāśupatasūtra
PāśupSūtra, 5, 26.0 ṛṣir vipro mahāneṣaḥ //
Rāmāyaṇa
Rām, Bā, 3, 29.2 tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ //
Rām, Bā, 4, 1.1 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ /
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 32, 18.1 tasyāḥ prasanno brahmarṣir dadau putram anuttamam /
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 68, 4.2 mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā //
Rām, Bā, 68, 10.1 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Bā, 69, 16.1 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 73, 11.1 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ /
Rām, Ay, 49, 6.3 iti panthānam āvedya maharṣiḥ sa nyavartata //
Rām, Ay, 70, 1.2 uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ //
Rām, Ay, 70, 10.2 abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ //
Rām, Ay, 86, 2.1 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam /
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 108, 8.1 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ /
Rām, Ār, 3, 22.2 adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ //
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 11, 20.1 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ /
Rām, Ār, 67, 3.1 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā /
Rām, Ki, 41, 43.1 praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ /
Rām, Ki, 47, 10.2 maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ //
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 59, 17.1 ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ /
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Utt, 1, 4.1 pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahān ṛṣiḥ /
Rām, Utt, 2, 13.1 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ /
Rām, Utt, 3, 3.1 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ /
Rām, Utt, 18, 14.1 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ /
Rām, Utt, 20, 2.1 nāradastu mahātejā devarṣir amitaprabhaḥ /
Rām, Utt, 20, 14.1 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 21, 5.1 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 31, 4.1 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ /
Rām, Utt, 33, 1.2 ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ //
Rām, Utt, 33, 2.2 māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ //
Rām, Utt, 35, 14.1 rāghavasya vacaḥ śrutvā hetuyuktam ṛṣistataḥ /
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 71, 1.1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ /
Rām, Utt, 93, 8.2 ṛṣir madhurayā vācā vardhasvetyāha rāghavam //
Rām, Utt, 95, 1.1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ /
Saundarānanda
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
SaundĀ, 3, 13.2 dvādaśaniyatavikalpaṃ ṛṣirvinināya kauṇḍinasagotramāditaḥ //
SaundĀ, 7, 29.1 parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim /
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
Saṅghabhedavastu
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 4.1 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ /
ŚvetU, 4, 12.1 yo devānāṃ prabhavaś codbhavaśca viśvādhiko rudro maharṣiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 121.2 nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ //
BKŚS, 12, 41.1 aṣṭāvakram ayāciṣṭa kadācid ṛṣir aṅgirāḥ /
Daśakumāracarita
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
Divyāvadāna
Divyāv, 2, 576.0 yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ //
Divyāv, 2, 579.0 tena khalu samayena musalake parvate vakkalī nāma ṛṣiḥ prativasati //
Divyāv, 2, 580.0 adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam //
Divyāv, 17, 195.1 durmukho nāma ṛṣiḥ //
Divyāv, 17, 328.1 tatra durmukho nāma ṛṣiḥ //
Divyāv, 17, 494.1 sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca /
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 394.1 sa ṛṣirāha nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi //
Divyāv, 20, 70.1 ṛṣireṣo 'smākamanukampayehāgacchati //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Harivaṃśa
HV, 2, 20.2 venasya pāṇau mathite saṃbabhūva mahān ṛṣiḥ //
HV, 3, 7.2 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam /
HV, 3, 13.2 sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ //
HV, 3, 20.1 anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ /
HV, 6, 29.2 tena te vartayantīha paramarṣir uvāca ha //
HV, 7, 30.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ /
HV, 9, 50.2 tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat //
HV, 9, 93.2 na ca taṃ vārayāmāsa vasiṣṭho bhagavān ṛṣiḥ //
HV, 9, 100.2 maharṣiḥ kauśikas tāta tena vīreṇa mokṣitaḥ //
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 23, 9.1 ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ /
HV, 26, 7.2 maruttas tasya tanayo rājarṣir abhavan nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 60.1 ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ /
KūPur, 1, 14, 25.1 punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ /
KūPur, 1, 14, 28.1 evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ /
KūPur, 1, 14, 33.1 evamuktvā tu viprarṣirvirarāma taponidhiḥ /
KūPur, 1, 18, 9.1 ṛṣistvailavilistasyāṃ viśravāḥ samapadyata /
KūPur, 1, 22, 40.1 vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ /
KūPur, 1, 24, 37.2 lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ //
KūPur, 1, 25, 23.1 etasminneva kāle tu nārado bhagavānṛṣiḥ /
KūPur, 1, 29, 5.1 sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ /
KūPur, 1, 46, 56.2 kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ //
KūPur, 2, 1, 24.1 tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
KūPur, 2, 5, 19.2 rudro 'ṅgirā vāmadavātha śukro maharṣiratriḥ kapilo marīciḥ //
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 44, 141.1 śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ /
Laṅkāvatārasūtra
LAS, 2, 43.2 ṛṣirdīrghatapāḥ kena kathaṃ tena prabhāvitam //
LAS, 2, 92.2 kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā //
Liṅgapurāṇa
LiPur, 1, 17, 57.2 tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham //
LiPur, 1, 55, 49.2 ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca //
LiPur, 1, 63, 59.1 ṛṣir airavilo yasyāṃ viśravāḥ samapadyata /
LiPur, 1, 70, 97.1 ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ /
LiPur, 1, 70, 187.2 bhṛgustu hṛdayājjajñe ṛṣiḥ salilajanmanaḥ //
LiPur, 1, 85, 41.2 vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ //
LiPur, 1, 85, 46.2 oṅkārasya svarodātta ṛṣirbrahma sitaṃ vapuḥ //
LiPur, 1, 85, 49.1 indro'dhidaivataṃ chando gāyatrī gautama ṛṣiḥ /
LiPur, 1, 85, 50.1 chando'nuṣṭup ṛṣiścātrī rudro daivatamucyate /
LiPur, 1, 85, 51.1 viśvāmitra ṛṣistriṣṭup chando viṣṇustu daivatam /
LiPur, 1, 85, 52.1 brahmādhidaivataṃ chando bṛhatī cāṅgirā ṛṣiḥ /
LiPur, 1, 85, 53.1 chanda ṛṣirbharadvājaḥ skando daivatamucyate /
LiPur, 1, 92, 59.1 parāśarasutau yogī ṛṣirvyāso mahātapāḥ /
LiPur, 1, 98, 44.1 maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ /
LiPur, 1, 98, 89.1 ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ /
LiPur, 2, 6, 13.1 na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
LiPur, 2, 17, 4.1 sa sarvakāraṇopeta ṛṣir viśvādhikaḥ prabhuḥ /
LiPur, 2, 28, 59.3 agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
LiPur, 2, 54, 10.2 gataśoko mahābhāgo vyāsaḥ para ṛṣiḥ prabhuḥ //
Matsyapurāṇa
MPur, 2, 13.1 narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ /
MPur, 5, 27.2 pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ /
MPur, 20, 2.2 kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ /
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 26, 3.1 ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ /
MPur, 30, 19.3 ṛṣiśca ṛṣiputraśca nāhuṣādya bhajasva mām //
MPur, 32, 3.2 ṛṣir abhyāgataḥ kaściddharmātmā vedapāragaḥ /
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 44, 12.2 daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ //
MPur, 48, 30.3 kiṃnāmnī mahiṣī tasya janitā katama ṛṣiḥ //
MPur, 48, 32.2 athośija iti khyāta āsīdvidvānṛṣiḥ purā /
MPur, 48, 40.2 putraṃ jyeṣṭhasya vai bhrāturgarbhasthaṃ bhagavānṛṣiḥ //
MPur, 48, 42.1 tato dīrghatamā nāma śāpādṛṣirajāyata /
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 62.2 tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī //
MPur, 49, 34.2 bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ //
MPur, 69, 8.1 dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ /
MPur, 70, 10.1 bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati /
MPur, 145, 80.1 ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam /
MPur, 145, 80.2 eṣa yasmādbrāhmaṇastu tatastvṛṣiḥ //
MPur, 145, 81.1 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam /
MPur, 145, 81.2 ṛṣate paramaṃ yasmātparamarṣistataḥ smṛtaḥ //
MPur, 145, 85.1 ṛṣistasmātparatvena bhūtādirṛṣayastataḥ /
MPur, 145, 94.2 ṛṣirdīrghatamāścaiva bṛhadvakṣāḥ śaradvataḥ //
MPur, 145, 104.1 ṛṣijo bṛhacchuklaśca ṛṣirdīrghatamā api /
MPur, 145, 107.0 karṇakaśca ṛṣiḥ siddhastathā pūrvātithiśca yaḥ //
MPur, 145, 111.1 tathā vidvānmadhucchandā ṛṣiścānyo'ghamarṣaṇaḥ /
MPur, 154, 134.2 tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ //
MPur, 171, 8.1 putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ /
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 31.2 nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 3.1 ṛṣir vipraḥ adhipatiḥ //
PABh zu PāśupSūtra, 5, 26, 1.0 atra ṛṣiḥ ityetad bhagavatā nāmadheyam //
PABh zu PāśupSūtra, 5, 26, 2.0 ṛṣiḥ kasmāt //
PABh zu PāśupSūtra, 5, 26, 3.0 ṛṣiḥ kriyāyām //
PABh zu PāśupSūtra, 5, 26, 4.0 ṛṣitvaṃ nāma kriyāśaṃsanādṛṣiḥ //
PABh zu PāśupSūtra, 5, 26, 5.0 tathā kṛtsnaṃ kāryaṃ vidyādyamīśata ityataḥ ṛṣiḥ //
PABh zu PāśupSūtra, 5, 28, 7.0 dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.2 eka evarṣir yeṣāṃ te ekārṣyāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 2.2 sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare //
ViPur, 1, 15, 33.1 ṛṣir uvāca /
ViPur, 1, 15, 44.2 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām /
ViPur, 1, 15, 90.2 saṃgamya priyasaṃvādo devarṣir idam abravīt //
ViPur, 2, 5, 26.1 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ /
ViPur, 2, 14, 9.1 kapilarṣirbhagavataḥ sarvabhūtasya vai kila /
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 3, 5, 4.1 ṛṣiryo 'dya mahāmerau samājenāgamiṣyati /
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 7, 24.1 atha vanād āgatya satyavatīm ṛṣir apaśyat //
Viṣṇusmṛti
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 322.1 ṛṣir damanako dānto vinītaḥ kulapattrakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 41.1 uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ /
BhāgPur, 1, 4, 16.1 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā /
BhāgPur, 1, 18, 46.2 sākṣān mahābhāgavato rājarṣir hayamedhayāṭ /
BhāgPur, 3, 4, 22.1 yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ /
BhāgPur, 3, 4, 26.2 nanu te tattvasaṃrādhya ṛṣiḥ kauṣāravo 'ntike /
BhāgPur, 3, 6, 1.1 ṛṣir uvāca /
BhāgPur, 3, 12, 24.1 pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ /
BhāgPur, 3, 20, 52.2 ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ //
BhāgPur, 3, 21, 13.1 ṛṣir uvāca /
BhāgPur, 3, 21, 22.1 ṛṣir uvāca /
BhāgPur, 3, 21, 35.1 atha samprasthite śukle kardamo bhagavān ṛṣiḥ /
BhāgPur, 3, 22, 15.1 ṛṣir uvāca /
BhāgPur, 3, 24, 2.1 ṛṣir uvāca /
BhāgPur, 3, 31, 11.1 nāthamāna ṛṣir bhītaḥ saptavadhriḥ kṛtāñjaliḥ /
BhāgPur, 3, 31, 22.2 evaṃ kṛtamatir garbhe daśamāsyaḥ stuvann ṛṣiḥ /
BhāgPur, 4, 3, 15.1 ṛṣir uvāca /
BhāgPur, 4, 12, 40.1 mahimānaṃ vilokyāsya nārado bhagavānṛṣiḥ /
BhāgPur, 8, 7, 30.2 sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ //
Bhāratamañjarī
BhāMañj, 5, 600.1 tasyā evātha rājarṣistatra mātāmahaḥ sthitaḥ /
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /
BhāMañj, 13, 1304.1 sa śūdro 'bhūtkṣitipatiḥ sa brahmarṣiḥ purohitaḥ /
BhāMañj, 13, 1307.1 brahmarṣiśca bhavānmahyamupadeśaṃ vyadhātsakṛt /
BhāMañj, 15, 59.2 uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 65.1 damano'nyo damaḥ śāntaḥ ṛṣir damavaśānvitaḥ /
Garuḍapurāṇa
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 36, 17.2 turīyasya padasyāpi ṛṣirnirmala eva ca //
GarPur, 1, 89, 2.1 kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm /
GarPur, 1, 89, 11.2 ityṛṣirvacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ /
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
Kathāsaritsāgara
KSS, 1, 7, 15.1 yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 4, 1, 36.2 pratyarpya tasmai sa yayau nāradarṣir adarśanam //
KSS, 6, 2, 35.1 tacchrutvā sa jagādarṣirdevi mā smaivam ādiśaḥ /
Kālikāpurāṇa
KālPur, 52, 11.1 asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā /
KālPur, 56, 10.2 asya vaiṣṇavītantrakavacasya nāradarṣir anuṣṭupchandaḥ //
Mātṛkābhedatantra
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 7, 26.1 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
Rasaratnasamuccaya
RRS, 1, 6.2 vāsudeva ṛṣiḥ śṛṅgaḥ kriyātantrasamuccayī //
Skandapurāṇa
SkPur, 20, 5.2 abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān /
SkPur, 20, 26.1 gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 19.2 anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ //
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
Ānandakanda
ĀK, 1, 2, 70.2 nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ //
ĀK, 1, 2, 94.2 āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam //
ĀK, 1, 3, 32.2 ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam //
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 3, 107.1 mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 4.0 ātreyāddhārīta ṛṣir ityantena //
Śyainikaśāstra
Śyainikaśāstra, 3, 7.1 agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 32.2 tadarcanaprabhāveṇa sāyujyam agamad ṛṣiḥ //
Haribhaktivilāsa
HBhVil, 5, 20.1 āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 148.2 ṛṣir nārada ity ukto gāyatrīchanda ucyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 151.1 tena ca kālena ṛṣirabhūt //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
SDhPS, 11, 168.1 syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt /
SDhPS, 11, 169.1 ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 26.2 ṛṣiścāyaṃ mahābhāgo mārkaṇḍo dhīmatāṃ varaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 2.2 mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 2.2 kathaṃ nākaṃ gato vipraḥ sakuṭumbo mahānṛṣiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 30.2 sa ṛṣiḥ patitas tatra kṛṣṇa kṛṣṇeti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 54, 70.1 ṛṣirvimānam ārūḍhaścitrasenam athābravīt /
SkPur (Rkh), Revākhaṇḍa, 78, 26.2 citrabhānumukhā devāḥ sarvadevamaya ṛṣiḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 1.3 māṇḍavyo yatra saṃsiddha ṛṣirnārāyaṇastathā //
SkPur (Rkh), Revākhaṇḍa, 171, 50.2 ṛṣiḥ śaunakamukhyo 'sau śāṇḍilīṃ māṃ vijānata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 11.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ //
ŚāṅkhŚS, 5, 10, 32.3 ṛṣir hi dīrghaśruttama indrasya gharmo 'tithiḥ /