Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 1, 124.1 yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam /
MBh, 1, 2, 93.4 saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam //
MBh, 1, 2, 157.1 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ /
MBh, 1, 2, 230.6 dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 17, 19.1 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api /
MBh, 1, 36, 11.2 pṛṣṭhato dhanur ādāya sasāra gahane vane //
MBh, 1, 36, 16.2 apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ //
MBh, 1, 55, 6.2 nacirād iva vidvāṃso vede dhanuṣi cābhavan //
MBh, 1, 55, 37.1 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 57, 91.3 vīro droṇavināśāya dhanuṣā saha vīryavān //
MBh, 1, 62, 12.1 dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca /
MBh, 1, 92, 24.1 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ /
MBh, 1, 96, 22.7 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
MBh, 1, 96, 31.5 saṃspṛśaṃśca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ /
MBh, 1, 96, 38.3 ardhacandreṇa bāṇena dhanuścicheda jahnujaḥ /
MBh, 1, 96, 38.6 nikṣipya ca dhanuḥ śrīmān bhūmau tiṣṭhad avāṅmukhaḥ //
MBh, 1, 98, 2.1 punaśca dhanur ādāya mahāstrāṇi pramuñcatā /
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 106, 10.1 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam /
MBh, 1, 114, 11.15 tam āpatantaṃ śārdūlaṃ vikṛṣya dhanur uttamam /
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 115, 28.43 dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham /
MBh, 1, 120, 7.2 dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam //
MBh, 1, 120, 9.1 dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi /
MBh, 1, 120, 15.1 dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca /
MBh, 1, 122, 18.4 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ /
MBh, 1, 123, 4.4 yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ //
MBh, 1, 123, 11.2 śiṣyaṃ dhanuṣi dharmajñasteṣām evānvavekṣayā /
MBh, 1, 123, 47.2 śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ /
MBh, 1, 123, 50.1 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam /
MBh, 1, 124, 22.10 dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ /
MBh, 1, 124, 27.1 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt /
MBh, 1, 125, 25.1 ityevamādi sumahat khaḍge dhanuṣi cābhavat /
MBh, 1, 126, 22.2 pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ //
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 128, 4.30 dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat /
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 1, 128, 4.97 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 1, 128, 4.101 hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī /
MBh, 1, 128, 4.107 tasya pārtho dhvajaṃ chatraṃ dhanuścorvyām apātayat /
MBh, 1, 141, 19.2 tasmād deśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 1, 151, 25.23 drupadaśca dhanuścitraṃ durānāmaṃ kṣitīśvaraiḥ /
MBh, 1, 151, 25.26 anena dhanuṣā yo vai śareṇemaṃ jalecaram /
MBh, 1, 155, 24.2 ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat //
MBh, 1, 158, 6.2 visphārayan dhanur ghoram idaṃ vacanam abravīt //
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 1, 159, 6.4 droṇam iṣvastrakuśalaṃ dhanuṣyaṅgirasāṃ varam //
MBh, 1, 176, 9.6 dṛḍhaṃ dhanur anāyamyaṃ kārayāmāsa bhārata /
MBh, 1, 176, 9.8 tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat /
MBh, 1, 176, 9.10 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat //
MBh, 1, 176, 11.2 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ /
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 178, 16.1 te vikramantaḥ sphuratā dṛḍhena niṣkṛṣyamāṇā dhanuṣā narendrāḥ /
MBh, 1, 178, 16.4 pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā /
MBh, 1, 178, 17.1 hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca /
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 1, 178, 17.8 sāmarṣahāsaṃ prasamīkṣya sūryaṃ tatyāja karṇaḥ sphuritaṃ dhanustat /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.14 dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ /
MBh, 1, 178, 17.15 dhanuṣā pīḍyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.22 dhanur āropyamāṇaṃ tu romamātre 'bhyatāḍayat /
MBh, 1, 178, 17.25 dhanur āropyamāṇaṃ tu sarṣamātre 'bhyatāḍayat /
MBh, 1, 178, 17.27 dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ /
MBh, 1, 178, 17.28 evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ /
MBh, 1, 178, 17.31 nirāśā dhanuṣoddhāre draupadīsaṃgame 'pi ca /
MBh, 1, 178, 17.35 vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat /
MBh, 1, 178, 17.36 sa babhau dhanur ādāya śakraścāpadharo yathā /
MBh, 1, 178, 17.38 āropyamāṇastad rājā dhanuṣā balinā tadā /
MBh, 1, 178, 17.45 dhanurabhyāśam āgamya tolayāmāsa tad dhanuḥ /
MBh, 1, 178, 17.45 dhanurabhyāśam āgamya tolayāmāsa tad dhanuḥ /
MBh, 1, 178, 18.2 kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ //
MBh, 1, 179, 1.2 yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi /
MBh, 1, 179, 5.2 baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 179, 13.5 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān /
MBh, 1, 179, 14.2 arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ /
MBh, 1, 179, 14.5 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim /
MBh, 1, 179, 14.8 eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama /
MBh, 1, 179, 15.1 sa tad dhanuḥ parikramya pradakṣiṇam athākarot /
MBh, 1, 180, 16.7 prāṇādhike dhanuṣi tat katham āgraho 'bhūt /
MBh, 1, 180, 16.8 kasya droṇo dhanuṣi na guruḥ svasti devavratāya /
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 181, 9.2 karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ /
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 20.6 tato 'nyad dhanur ādāya saṃyoddhuṃ saṃdadhe śaram /
MBh, 1, 181, 20.7 dṛṣṭvā tad api kaunteyaścicheda saśaraṃ dhanuḥ /
MBh, 1, 181, 20.10 punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ /
MBh, 1, 181, 20.16 achinad dhanuṣāṃ pārthaḥ śataṃ karṇasya saṃyuge /
MBh, 1, 181, 20.17 chittvā dhanūṃṣi karṇasya karṇamarmasvatāḍayat /
MBh, 1, 181, 25.11 chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge /
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 182, 15.12 dhanaṃjayastad dhanur ekavīraḥ sajyaṃ karotītyabhivīkṣya kṛṣṇaḥ /
MBh, 1, 182, 15.14 na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ //
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 185, 13.1 yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya /
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 1, 192, 2.2 so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ //
MBh, 1, 197, 29.10 anamyaṃ dhanur ānāmya śirobhiḥ saha bhūbhṛtām /
MBh, 1, 205, 19.1 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata /
MBh, 1, 212, 1.342 anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca /
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 212, 1.413 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 17.4 dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca //
MBh, 1, 215, 14.1 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam /
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 216, 7.2 tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 17.1 tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 18.2 jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ //
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 25.10 pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ /
MBh, 1, 216, 25.11 ratham āsthāya bībhatsuścakre 'dhijyaṃ mahad dhanuḥ /
MBh, 1, 216, 29.1 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 2, 15, 6.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 15, 7.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 23, 1.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 23, 2.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 49, 9.1 cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat /
MBh, 2, 51, 3.1 glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata /
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 13, 67.1 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ /
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 17, 22.2 mahārathaḥ samājñāto mahārāja mahādhanuḥ //
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 18, 3.1 vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ /
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 19, 19.1 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ /
MBh, 3, 20, 25.2 saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat //
MBh, 3, 21, 24.2 abhimantritānāṃ dhanuṣā divyena vidhinākṣipam //
MBh, 3, 22, 25.1 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama /
MBh, 3, 23, 1.2 tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 37, 18.2 ati sarvān dhanurgrāhān sūtaputrasya lāghavam //
MBh, 3, 38, 15.2 dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī //
MBh, 3, 38, 26.2 prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 38, 34.1 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhicit /
MBh, 3, 38, 34.2 nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim //
MBh, 3, 39, 11.1 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ /
MBh, 3, 40, 3.1 śrīmaddhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 3, 40, 9.1 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān /
MBh, 3, 40, 9.2 sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan //
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 40, 39.2 tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ //
MBh, 3, 40, 40.1 tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata /
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 41, 16.2 manasā cakṣuṣā vācā dhanuṣā ca nipātyate //
MBh, 3, 41, 25.2 dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam //
MBh, 3, 46, 22.2 ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ //
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ //
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 116, 24.2 sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 126, 31.1 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye /
MBh, 3, 146, 15.1 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān /
MBh, 3, 146, 41.1 tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho /
MBh, 3, 154, 4.1 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca /
MBh, 3, 157, 20.3 hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam //
MBh, 3, 157, 28.2 rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat //
MBh, 3, 157, 30.2 dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam //
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 163, 19.2 dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā //
MBh, 3, 163, 20.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 21.1 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ /
MBh, 3, 163, 36.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 44.1 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau /
MBh, 3, 168, 23.2 astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca //
MBh, 3, 172, 5.2 dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam //
MBh, 3, 205, 23.2 saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija //
MBh, 3, 214, 20.1 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam /
MBh, 3, 214, 21.1 tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā /
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 234, 27.2 saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca //
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 255, 12.1 tatas trigartaḥ sadhanur avatīrya mahārathāt /
MBh, 3, 255, 27.2 cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca //
MBh, 3, 259, 12.1 kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ /
MBh, 3, 261, 37.2 tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam //
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 262, 29.3 sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ //
MBh, 3, 263, 16.1 rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ /
MBh, 3, 263, 18.1 tasya tad vacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe /
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 35.2 vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat //
MBh, 3, 264, 36.1 visphāras tasya dhanuṣo yantrasyeva tadā babhau /
MBh, 3, 266, 12.2 pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ /
MBh, 3, 266, 33.1 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 267, 40.2 anye 'pyājñāpayiṣyanti mām evaṃ dhanuṣo balāt //
MBh, 3, 268, 15.2 paśya me dhanuṣo vīryaṃ mānuṣasya niśācara //
MBh, 3, 272, 10.1 taṃ lakṣmaṇo 'pyabhyadhāvat pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 295, 11.2 dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha //
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 296, 23.2 dhanur udyamya kaunteyo vyalokayata tad vanam //
MBh, 3, 297, 2.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam /
MBh, 4, 5, 8.5 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ /
MBh, 4, 5, 13.3 dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam /
MBh, 4, 5, 13.4 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam /
MBh, 4, 5, 18.2 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ /
MBh, 4, 5, 18.6 amuñcad dhanuṣastasya jyām akṣayyāṃ yudhiṣṭhiraḥ //
MBh, 4, 5, 21.6 jyāpāśaṃ dhanuṣastasya bhīmaseno 'vatārayat /
MBh, 4, 5, 21.12 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 5, 21.16 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 21.18 tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ /
MBh, 4, 5, 21.18 tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ /
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 24.2 vipāṭhān kṣuradhārāṃśca dhanurbhir nidadhuḥ saha /
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 25.1 tām upāruhya nakulo dhanūṃṣi nidadhat svayam /
MBh, 4, 33, 15.1 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 33, 16.2 śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya //
MBh, 4, 34, 13.1 dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ /
MBh, 4, 35, 3.2 tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ //
MBh, 4, 35, 21.1 dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirān bahūn /
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 38, 2.1 samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara /
MBh, 4, 38, 4.2 asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta //
MBh, 4, 38, 6.1 atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 38, 17.1 teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām /
MBh, 4, 38, 20.3 sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 24.2 suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam //
MBh, 4, 38, 36.3 gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ //
MBh, 4, 38, 42.1 mahāvīryaṃ mahad divyam etat tad dhanur uttamam /
MBh, 4, 38, 43.1 supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ /
MBh, 4, 38, 44.2 rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam //
MBh, 4, 40, 24.2 adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 4, 40, 25.1 tasya vikṣipyamāṇasya dhanuṣo 'bhūnmahāsvanaḥ /
MBh, 4, 40, 27.2 yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe //
MBh, 4, 41, 14.3 dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit //
MBh, 4, 41, 15.1 asya śaṅkhasya śabdena dhanuṣo nisvanena ca /
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 4, 45, 18.1 tvatto viśiṣṭaṃ vīryeṇa dhanuṣyamararāṭsamam /
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 4, 48, 21.2 visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat //
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 52, 12.1 tataḥ pārtho dhanustasya bhallena niśitena ca /
MBh, 4, 52, 15.1 chinne dhanuṣi pārthena so 'nyad ādāya kārmukam /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 33.2 sa visphārya dhanuścitraṃ meghastanitanisvanam //
MBh, 4, 53, 54.1 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 4, 54, 7.1 tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham /
MBh, 4, 54, 16.1 tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ /
MBh, 4, 55, 20.1 tataḥ pārtho mahābāhuḥ karṇasya dhanur achinat /
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 61, 21.1 śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram /
MBh, 5, 21, 7.1 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ /
MBh, 5, 23, 11.1 mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām /
MBh, 5, 23, 11.2 kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ //
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 47, 96.1 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā /
MBh, 5, 47, 96.1 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā /
MBh, 5, 51, 11.1 kṛṣṇāvekarathe yattāvadhijyaṃ gāṇḍivaṃ dhanuḥ /
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 53, 12.1 asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam /
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 59, 12.1 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 94, 37.1 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate /
MBh, 5, 96, 19.2 rakṣyate daivatair nityaṃ yatastad gāṇḍivaṃ dhanuḥ //
MBh, 5, 139, 38.2 tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca //
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 5, 149, 81.2 dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā //
MBh, 5, 155, 4.1 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā /
MBh, 5, 155, 5.1 trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām /
MBh, 5, 155, 5.2 vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ //
MBh, 5, 155, 6.1 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ /
MBh, 5, 155, 9.2 pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam //
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 5, 155, 30.1 dhārayan gāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham /
MBh, 5, 158, 14.1 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ /
MBh, 5, 166, 31.2 gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ //
MBh, 5, 180, 8.2 dhanurdharo baddhatūṇo baddhagodhāṅgulitravān //
MBh, 5, 180, 12.2 avatīrya dhanur nyasya padātir ṛṣisattamam //
MBh, 5, 180, 26.1 paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me /
MBh, 5, 180, 27.2 tenāsya dhanuṣaḥ koṭiśchinnā bhūmim athāgamat //
MBh, 5, 180, 32.1 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ /
MBh, 5, 181, 4.2 dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt //
MBh, 5, 183, 7.2 śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ //
MBh, 5, 183, 20.2 jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ //
MBh, 5, 194, 21.1 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam /
MBh, 6, 7, 36.1 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare /
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 17, 24.2 ketur ācāryamukhyasya droṇasya dhanuṣā saha //
MBh, 6, 18, 17.1 pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ /
MBh, 6, 20, 9.1 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ /
MBh, 6, BhaGī 1, 20.2 pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ //
MBh, 6, BhaGī 18, 78.1 yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ /
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 43, 9.1 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam /
MBh, 6, 43, 27.1 tad apāsya dhanuśchinnaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 43, 31.1 athānyad dhanur ādāya sāyakāṃśca caturdaśa /
MBh, 6, 43, 50.2 tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai //
MBh, 6, 44, 13.2 ṛṣṭibhiśca dhanurbhiśca vimalaiśca paraśvadhaiḥ //
MBh, 6, 45, 13.1 dhanuścicheda bhallena kārtasvaravibhūṣitam /
MBh, 6, 45, 47.2 tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe //
MBh, 6, 48, 7.1 tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ /
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 48, 65.2 sadhanuśca rathasthaśca pravapan sāyakān raṇe //
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 50, 19.1 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 50, 49.2 tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca //
MBh, 6, 51, 11.1 lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā /
MBh, 6, 51, 12.1 tad vihāya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 6, 55, 6.1 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām /
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 55, 52.2 pātayāmāsa bhīṣmasya dhanuśchittvā tribhiḥ śaraiḥ //
MBh, 6, 55, 53.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 55, 57.1 iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ /
MBh, 6, 55, 110.1 tato bhujābhyāṃ balavad vikṛṣya citraṃ dhanur gāṇḍivam aprameyam /
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 57, 16.1 dhanur visphārya saṃkruddhaścodayitvā varūthinīm /
MBh, 6, 58, 11.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 59, 25.1 taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena /
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 13.1 bhīmasya ca raṇe rājan dhanuścicheda bhāsvaram /
MBh, 6, 60, 15.1 amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat /
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 61, 45.2 nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara //
MBh, 6, 65, 27.1 pragṛhya balavad vīro dhanur jaladanisvanam /
MBh, 6, 67, 2.1 pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca /
MBh, 6, 69, 8.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 70, 9.1 indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ /
MBh, 6, 70, 24.1 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 73, 62.2 kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ //
MBh, 6, 73, 64.1 athānyad dhanur ādāya pārṣataḥ paravīrahā /
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 6, 75, 44.1 athānyad dhanur ādāya bhārasādhanam uttamam /
MBh, 6, 75, 46.1 tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa /
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 78, 14.2 dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide //
MBh, 6, 78, 15.1 tad apāsya dhanuśchinnaṃ virāṭo vāhinīpatiḥ /
MBh, 6, 78, 15.2 anyad ādatta vegena dhanur bhārasahaṃ dṛḍham /
MBh, 6, 78, 16.3 dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ //
MBh, 6, 78, 22.2 dhanustyaktvā śarāṃścaiva pitur eva samīpataḥ //
MBh, 6, 78, 37.1 rākṣasendrastatastasya dhanuścicheda bhārata /
MBh, 6, 78, 47.1 tasya senāpatiḥ kruddho dhanuścicheda māriṣa /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 79, 17.2 dhanur gṛhītvā navamaṃ bhārasādhanam uttamam //
MBh, 6, 79, 32.1 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān /
MBh, 6, 80, 14.2 śrutāyuṣaḥ pracicheda muṣṭideśe mahad dhanuḥ //
MBh, 6, 80, 22.1 athāpareṇa bhallena dhanuścicheda māriṣa /
MBh, 6, 80, 28.1 gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam /
MBh, 6, 81, 14.2 cicheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa //
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 82, 10.2 cicheda samare rājan bhīṣmastasya dhanuścyutam //
MBh, 6, 82, 17.2 cikrīḍa dhanuṣā rājan pātayāno mahārathān //
MBh, 6, 83, 14.2 aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca //
MBh, 6, 83, 37.2 abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan //
MBh, 6, 84, 20.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 86, 57.1 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat /
MBh, 6, 88, 26.1 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat /
MBh, 6, 88, 29.1 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ /
MBh, 6, 88, 35.2 unmamātha mahārāja dvitīyenācchinad dhanuḥ //
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 68.3 papāta sahasā tasya saśaraṃ dhanur uttamam //
MBh, 6, 96, 12.1 hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ /
MBh, 6, 96, 16.1 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa /
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 99, 11.2 drupadasya ca bhallena dhanuścicheda māriṣa //
MBh, 6, 99, 35.2 kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā //
MBh, 6, 100, 28.2 nanarteva rathopasthe vidhunvāno mahad dhanuḥ //
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 102, 43.2 pātayāmāsa bhīṣmasya dhanuśchittvā śitaiḥ śaraiḥ //
MBh, 6, 102, 44.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 102, 47.1 samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ /
MBh, 6, 102, 59.2 asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ /
MBh, 6, 103, 60.2 maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge //
MBh, 6, 103, 61.1 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca /
MBh, 6, 104, 35.1 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
MBh, 6, 105, 4.2 kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ //
MBh, 6, 105, 5.2 nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 106, 37.1 tasya pārtho dhanuśchittvā tvaramāṇaḥ parākramī /
MBh, 6, 107, 9.1 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ /
MBh, 6, 107, 10.1 athānyad dhanur ādāya vegavat paravīrahā /
MBh, 6, 108, 2.1 vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān /
MBh, 6, 108, 5.1 utpatanti hi me bāṇā dhanuḥ prasphuratīva me /
MBh, 6, 108, 26.2 chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca //
MBh, 6, 108, 39.1 uttamāstrāṇi cādatsva gṛhītvānyanmahad dhanuḥ /
MBh, 6, 109, 11.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 109, 29.1 athānyad dhanur ādāya kṛtavarmā vṛkodaram /
MBh, 6, 110, 12.1 chittvā dhanūṃṣi vīrāṇāṃ śarāṃśca bahudhā raṇe /
MBh, 6, 110, 26.1 tasya pārtho dhanuśchittvā hastāvāpaṃ ca pañcabhiḥ /
MBh, 6, 110, 27.1 athānyad dhanur ādāya samare bhārasādhanam /
MBh, 6, 111, 38.2 dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata //
MBh, 6, 112, 15.1 pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ /
MBh, 6, 112, 18.1 anyonyasya dhanuśchittvā hayān hatvā ca bhārata /
MBh, 6, 112, 32.1 kausalyasya punaścāpi dhanuścicheda phālguṇiḥ /
MBh, 6, 112, 44.1 tato droṇo mahārāja pārṣatasya mahad dhanuḥ /
MBh, 6, 112, 135.1 kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ /
MBh, 6, 114, 13.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 14.1 bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ /
MBh, 6, 114, 25.2 dhanur bhīṣmasya cicheda savyasācī paraṃtapaḥ //
MBh, 6, 114, 31.1 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān /
MBh, 6, 114, 43.1 tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ /
MBh, 6, 114, 46.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 6, 116, 19.2 adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 7, 2, 23.2 śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān //
MBh, 7, 2, 24.1 upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu /
MBh, 7, 4, 15.3 dhanuḥśabdaiśca vividhaiḥ kuravaḥ samapūjayan //
MBh, 7, 5, 30.1 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ /
MBh, 7, 6, 19.1 asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam /
MBh, 7, 7, 18.2 dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān //
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 12, 15.2 dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ //
MBh, 7, 13, 3.1 pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ /
MBh, 7, 13, 22.1 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api /
MBh, 7, 13, 30.1 tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ /
MBh, 7, 13, 47.2 tasyārjunir dhvajaṃ chatraṃ dhanuścorvyām apātayat //
MBh, 7, 13, 50.1 dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ /
MBh, 7, 13, 50.2 tad utsṛjya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 7, 15, 20.2 tasya droṇo dhanuśchittvā taṃ drutaṃ samupādravat //
MBh, 7, 15, 36.1 tato visphārya nayane dhanurjyām avamṛjya ca /
MBh, 7, 17, 22.1 sudhanvano dhanuśchittvā hayān vai nyavadhīccharaiḥ /
MBh, 7, 20, 5.2 avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ //
MBh, 7, 20, 6.1 sa śīghrataram ādāya dhanur anyat pratāpavān /
MBh, 7, 20, 12.1 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 7, 20, 14.1 hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī /
MBh, 7, 20, 25.1 uttamaṃ hyādadhānasya dhanur asyāśukāriṇaḥ /
MBh, 7, 20, 34.1 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām /
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 22, 49.2 aśvaiśca dhanuṣā caiva śuklaiḥ śuklo nyavartata //
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 24, 12.1 athānyad dhanur ādāya saindhavaḥ kṛtahastavat /
MBh, 7, 24, 14.1 subāhoḥ sadhanurbāṇāvasyataḥ parighopamau /
MBh, 7, 24, 54.1 rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam /
MBh, 7, 27, 7.2 dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata //
MBh, 7, 27, 15.2 dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam //
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 28, 6.1 tasya pārtho dhanuśchittvā śarāvāpaṃ nihatya ca /
MBh, 7, 28, 14.2 abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram //
MBh, 7, 28, 15.1 tasya pārtho dhanuśchittvā tūṇīrān saṃnikṛtya ca /
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 29, 4.1 vṛṣakasya hayān sūtaṃ dhanuśchatraṃ rathaṃ dhvajam /
MBh, 7, 29, 7.2 āruroha rathaṃ bhrātur anyacca dhanur ādade //
MBh, 7, 30, 23.2 dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata //
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 7, 31, 62.1 punaḥ svaratham āsthāya dhanur ādāya cāparam /
MBh, 7, 31, 65.1 śaineyo 'pyanyad ādāya dhanur indrāyudhadyuti /
MBh, 7, 36, 22.2 bāhū dhanuḥ śiraścorvyāṃ smayamāno 'bhyapātayat //
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 39, 29.2 chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat /
MBh, 7, 42, 12.2 dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat //
MBh, 7, 42, 13.2 bhīmasyāpothayat ketuṃ dhanur aśvāṃśca māriṣa //
MBh, 7, 43, 20.2 dhanuṣaśca śarāṇāṃ ca tad apaśyāma kevalam //
MBh, 7, 44, 26.1 dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān /
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 47, 31.2 asyato laghuhastasya pṛṣatkair dhanur ācchinat //
MBh, 7, 51, 40.2 tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam //
MBh, 7, 53, 20.1 vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ /
MBh, 7, 53, 28.1 dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi /
MBh, 7, 53, 50.1 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha /
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 57, 64.2 tatra me tad dhanur divyaṃ śaraśca nihitaḥ purā //
MBh, 7, 57, 65.2 tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam //
MBh, 7, 57, 72.2 dhanur bāṇaśca śatrughnaṃ tad dvaṃdvaṃ samapadyata //
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 57, 75.1 sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ /
MBh, 7, 57, 75.2 vyakarṣaccāpi vidhivat saśaraṃ dhanur uttamam //
MBh, 7, 57, 77.2 cakāra ca punar vīrastasmin sarasi tad dhanuḥ //
MBh, 7, 61, 4.1 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 63, 29.2 dhanur visphārayan droṇastasthau kruddha ivāntakaḥ //
MBh, 7, 64, 10.1 adhyardhamātre dhanuṣāṃ sahasre tanayastava /
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 7, 65, 24.2 maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate //
MBh, 7, 66, 14.1 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ /
MBh, 7, 66, 26.2 maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam //
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 31.1 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ /
MBh, 7, 67, 32.1 tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ /
MBh, 7, 67, 35.2 abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ //
MBh, 7, 67, 39.1 tasyārjuno dhanuśchittvā śarāvāpaṃ nikṛtya ca /
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 67, 62.2 tasya pārtho dhanuśchittvā ketuṃ cicheda māriṣa //
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 68, 57.3 dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame //
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 73, 34.1 nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ /
MBh, 7, 73, 35.1 tatastvaran punar droṇo dhanurhasto vyatiṣṭhata /
MBh, 7, 73, 41.1 tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 74, 21.1 tayostu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ /
MBh, 7, 74, 22.1 athānye dhanuṣī rājan pragṛhya samare tadā /
MBh, 7, 74, 23.2 cicheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ //
MBh, 7, 74, 41.3 gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ //
MBh, 7, 78, 18.1 paśya bāhvośca me vīryaṃ dhanuṣaśca janārdana /
MBh, 7, 78, 21.3 vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān /
MBh, 7, 78, 28.1 dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān /
MBh, 7, 78, 35.2 dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam //
MBh, 7, 78, 38.1 tasya śaṅkhasya nādena dhanuṣo nisvanena ca /
MBh, 7, 79, 25.1 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam /
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 81, 22.2 cicheda sahasā dhanvī dhanustasya mahātmanaḥ //
MBh, 7, 81, 26.3 ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram //
MBh, 7, 81, 35.2 kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ //
MBh, 7, 81, 36.1 tad apāsya dhanuśchinnaṃ droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 81, 40.1 dhanuścaikena bāṇena cichedendradhvajopamam /
MBh, 7, 82, 3.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 7, 82, 5.1 athānyad dhanur ādāya bṛhatkṣatro hasann iva /
MBh, 7, 82, 15.1 tad utsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ /
MBh, 7, 82, 24.1 kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ /
MBh, 7, 82, 37.2 vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ //
MBh, 7, 83, 8.1 bhaimasenir dhanuśchittvā saumadatter mahātmanaḥ /
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 85, 56.1 mahāskandho mahorasko mahābāhur mahādhanuḥ /
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 88, 47.1 tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ /
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 90, 14.3 dhanur dhvajaṃ ca saṃyatto rathād bhūmāvapātayat //
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 90, 28.2 dhanuścicheda samare prahasann iva bhārata //
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 90, 35.1 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ /
MBh, 7, 90, 39.1 vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān /
MBh, 7, 91, 6.1 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ /
MBh, 7, 91, 34.2 dhanur anyat samādāya tiṣṭha tiṣṭhetyuvāca ha //
MBh, 7, 91, 36.1 kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ /
MBh, 7, 91, 41.1 śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm /
MBh, 7, 91, 42.1 athānyad dhanur ādāya sarvakāyāvadāraṇam /
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 92, 26.1 vidhunvāno dhanuḥśreṣṭhaṃ codayaṃścaiva vājinaḥ /
MBh, 7, 92, 39.2 pracalan dhanur utsṛjya nyapatat syandanottame //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 92, 44.1 samāśvāsya ca hārdikyo gṛhya cānyanmahad dhanuḥ /
MBh, 7, 93, 14.2 dhanuścicheda samare mādhavasya mahātmanaḥ //
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 17.1 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ /
MBh, 7, 93, 22.1 droṇo 'pi samare rājanmādhavasya mahad dhanuḥ /
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 96, 3.1 sa rathena caranmārgān dhanur abhrāmayad bhṛśam /
MBh, 7, 96, 5.1 sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān /
MBh, 7, 96, 34.1 saubalasya dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 96, 36.1 athānyad dhanur ādāya syālastava viśāṃ pate /
MBh, 7, 98, 48.2 samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān //
MBh, 7, 98, 50.1 pratyāśvastastato droṇo dhanur gṛhya mahābalaḥ /
MBh, 7, 98, 53.1 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ /
MBh, 7, 99, 17.2 dhanuścāsya raṇe chittvā vismayann arjunaṃ yayau //
MBh, 7, 99, 20.1 athānyad dhanur ādāya putrastava janeśvara /
MBh, 7, 99, 24.1 dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ /
MBh, 7, 100, 33.1 tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 101, 8.1 tāṃstu droṇadhanurmuktān ghorān āśīviṣopamān /
MBh, 7, 101, 27.1 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 59.2 ardhacandreṇa cicheda droṇasya saśaraṃ dhanuḥ //
MBh, 7, 104, 13.2 samare sarvayodhānāṃ dhanūṃṣyabhyapatan kṣitau //
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 25.2 sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa /
MBh, 7, 104, 26.2 dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ //
MBh, 7, 105, 31.2 yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge //
MBh, 7, 106, 41.1 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ /
MBh, 7, 108, 19.1 tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ /
MBh, 7, 108, 26.1 karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 109, 9.1 sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ /
MBh, 7, 109, 13.2 visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ //
MBh, 7, 110, 35.2 sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam //
MBh, 7, 111, 5.2 dhanuścicheda bhallena sūtaputrasya māriṣa //
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 111, 30.1 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ /
MBh, 7, 111, 32.1 tataḥ śarasahasreṇa dhanurmuktena bhārata /
MBh, 7, 112, 41.2 pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ //
MBh, 7, 113, 18.1 jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ /
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 114, 16.1 tad apāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ /
MBh, 7, 114, 25.2 dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ //
MBh, 7, 114, 44.1 tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 114, 52.1 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ /
MBh, 7, 114, 68.1 dhanuṣo 'greṇa taṃ karṇastvabhidrutya parāmṛśat /
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 114, 91.1 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe /
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 117, 32.1 anyonyasya hayān hatvā dhanuṣī vinikṛtya ca /
MBh, 7, 117, 55.2 tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā //
MBh, 7, 119, 8.1 dhanuṣyanavaraḥ śūraḥ kārtavīryasamo yudhi /
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 120, 50.2 iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca //
MBh, 7, 120, 55.1 ta enam abhinardanto vidhunvānā dhanūṃṣi ca /
MBh, 7, 120, 65.1 tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare /
MBh, 7, 120, 68.1 athānyad dhanur ādāya sūtaputraḥ pratāpavān /
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 122, 72.2 nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ /
MBh, 7, 123, 14.2 tvayā tasya dhanuśchinnam ātmanāśāya durmate //
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 131, 47.2 dhanur ekena cicheda caturbhiścaturo hayān //
MBh, 7, 131, 94.1 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat /
MBh, 7, 131, 104.1 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ /
MBh, 7, 131, 130.2 mumocākarṇapūrṇena dhanuṣā śaram uttamam /
MBh, 7, 133, 23.2 dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ //
MBh, 7, 134, 20.2 dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ /
MBh, 7, 134, 48.2 muṣṭideśe dhanustasya cicheda tvarayānvitaḥ //
MBh, 7, 135, 46.2 dhvajaṃ dhanustathā chatram ubhau ca pārṣṇisārathī /
MBh, 7, 137, 1.2 somadattaṃ tu samprekṣya vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 137, 15.2 ardhacandreṇa cicheda mādhavasya mahad dhanuḥ //
MBh, 7, 137, 17.1 athānyad dhanur ādāya sātyakir vegavattaram /
MBh, 7, 137, 20.2 dhanuścicheda samare kṣurapreṇa śitena ha //
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 137, 28.2 dhanuścicheda bhallena hastāvāpaṃ ca pañcabhiḥ //
MBh, 7, 137, 43.1 asaṃbhrāntastataḥ pārtho dhanur ākṛṣya vīryavān /
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 140, 26.1 athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 140, 28.1 tasya pārtho dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 140, 31.2 cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ //
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 141, 7.2 dhanuścicheda samare kauravyasya mahātmanaḥ //
MBh, 7, 141, 9.2 dhanur anyat samādāya sātvataṃ pratyavidhyata //
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 141, 33.2 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ //
MBh, 7, 141, 34.1 mumocākarṇapūrṇena dhanuṣā śaram uttamam /
MBh, 7, 141, 44.1 tasya bhīmo dhanuśchittvā dhvajaṃ ca navabhiḥ śaraiḥ /
MBh, 7, 141, 46.1 tānnihatya śarān bhīmo duryodhanadhanuścyutān /
MBh, 7, 141, 47.2 kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata //
MBh, 7, 141, 48.1 athānyad dhanur ādāya bhīmaseno mahābalaḥ /
MBh, 7, 141, 49.1 tad apyasya dhanuḥ kṣipraṃ cicheda laghuhastavat /
MBh, 7, 141, 50.1 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat /
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 142, 4.1 tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān /
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 142, 40.2 dhanur ekena cicheda caturbhiścaturo hayān /
MBh, 7, 143, 6.2 dhanuścaiva mahārāja yatamānasya saṃyuge //
MBh, 7, 143, 7.2 dhanur anyanmahārāja jagrāhārividāraṇam //
MBh, 7, 143, 38.1 kṣurapreṇa dhanustasya cicheda kṛtahastavat /
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 144, 21.1 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ /
MBh, 7, 144, 24.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 7, 145, 2.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 145, 8.2 utsasarja dhanustūrṇaṃ saṃdaśya daśanacchadam //
MBh, 7, 145, 9.2 ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā //
MBh, 7, 145, 10.1 vikṛṣya ca dhanuścitram ākarṇāt paravīrahā /
MBh, 7, 145, 25.1 na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā /
MBh, 7, 145, 26.1 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan /
MBh, 7, 145, 34.1 kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī /
MBh, 7, 145, 39.2 nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān //
MBh, 7, 145, 42.2 sahastāvāpadhanuṣī tayościcheda sātvataḥ //
MBh, 7, 145, 43.1 tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare /
MBh, 7, 146, 22.1 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ /
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 146, 43.1 tannidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 146, 43.2 ādade 'nyad dhanuḥ śūro vegavat sāravattaram //
MBh, 7, 150, 3.1 kiṃpramāṇā hayāstasya rathaketur dhanustathā /
MBh, 7, 150, 18.2 aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ //
MBh, 7, 150, 23.1 tau pragṛhya mahāvege dhanuṣī bhīmanisvane /
MBh, 7, 150, 30.2 dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan /
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 150, 91.1 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ /
MBh, 7, 152, 38.2 dhanuścicheda bhīmasya rākṣasendraḥ pratāpavān //
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 163, 8.2 dhanuṣā karma kurvaṃstu raśmīn sa punar utsṛjat //
MBh, 7, 164, 45.2 dhanuḥ śarāṃśca cicheda sūtaṃ cābhyahanaccharaiḥ //
MBh, 7, 164, 46.2 dhvajaṃ dhanuśca sūtaṃ ca saṃmamardāhave ripoḥ //
MBh, 7, 164, 113.1 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam /
MBh, 7, 164, 115.1 tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare /
MBh, 7, 164, 116.1 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ /
MBh, 7, 164, 122.1 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ /
MBh, 7, 164, 124.2 dhvajaṃ dhanuśca niśitaiḥ sārathiṃ cāpyapātayat //
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 7, 165, 26.1 tasya droṇo dhanuśchittvā viddhvā cainaṃ śilīmukhaiḥ /
MBh, 7, 165, 33.1 evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ /
MBh, 7, 169, 41.2 viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ //
MBh, 7, 172, 42.1 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ /
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 5, 74.1 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 5, 75.1 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm /
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
MBh, 8, 8, 28.2 pragṛhya caiva dhanuṣī jaghnatur vai parasparam //
MBh, 8, 8, 31.1 tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ /
MBh, 8, 9, 16.1 tayos tu dhanuṣī citre chittvā śaurir mahāhave /
MBh, 8, 9, 17.1 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān /
MBh, 8, 9, 19.2 anyonyasya dhanuś caiva cichidus te mahārathāḥ //
MBh, 8, 9, 20.2 dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge /
MBh, 8, 9, 22.2 sajyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat //
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 10, 19.1 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ /
MBh, 8, 12, 27.2 cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ //
MBh, 8, 12, 30.1 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 15, 3.3 samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi //
MBh, 8, 15, 14.1 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ /
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 15, 24.1 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā /
MBh, 8, 15, 33.2 dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham //
MBh, 8, 16, 9.1 dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān /
MBh, 8, 16, 13.1 jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam /
MBh, 8, 16, 19.1 dviṣanmadhyam avaskandya rādheyo dhanur uttamam /
MBh, 8, 16, 21.1 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ /
MBh, 8, 17, 25.1 añjogatibhir āyamya prayatnād dhanur uttamam /
MBh, 8, 17, 37.1 athānyad dhanur ādāya sahadevaḥ pratāpavān /
MBh, 8, 17, 57.1 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 17, 60.2 kṣurapreṇa sutīkṣṇena karṇasya dhanur achinat //
MBh, 8, 17, 63.1 athānyad dhanur ādāya karṇo vaikartanas tadā /
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 8, 17, 84.1 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ /
MBh, 8, 17, 91.2 sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata //
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 18, 3.2 kṣurapreṇa dhanuś chittvā tāḍayāmāsa karṇinā //
MBh, 8, 18, 4.1 tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram /
MBh, 8, 18, 22.2 dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata /
MBh, 8, 18, 37.1 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham /
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 18, 68.2 dhanur anyat samādāya samārgaṇagaṇaṃ prabho /
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 12.1 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ /
MBh, 8, 20, 13.2 athānyad dhanur ādāya pratyavidhyata pāṇḍavam //
MBh, 8, 20, 17.2 talayoś ca tathā śabdān dhanuṣoś ca mahāhave //
MBh, 8, 20, 26.1 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ /
MBh, 8, 21, 19.1 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ /
MBh, 8, 21, 21.1 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ /
MBh, 8, 21, 21.2 kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ //
MBh, 8, 21, 22.1 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt /
MBh, 8, 22, 36.1 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ /
MBh, 8, 22, 38.1 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam /
MBh, 8, 22, 39.1 dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate /
MBh, 8, 22, 39.2 triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā //
MBh, 8, 22, 40.1 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ /
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 8, 22, 45.2 tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi //
MBh, 8, 22, 46.1 vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam /
MBh, 8, 22, 46.2 tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva //
MBh, 8, 23, 27.1 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān /
MBh, 8, 24, 64.1 tato 'bravīn mahādevo dhanurbāṇadharas tv aham /
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 83.1 vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ /
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 8, 24, 115.1 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
MBh, 8, 24, 120.1 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ /
MBh, 8, 26, 14.2 dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 27, 32.1 yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī /
MBh, 8, 27, 49.1 rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa /
MBh, 8, 27, 55.1 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān /
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 32, 7.2 kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ //
MBh, 8, 32, 11.2 iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān //
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 32, 47.2 sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ //
MBh, 8, 32, 56.1 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 32, 59.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 34, 33.1 tasya karṇo dhanurmadhye dvidhā cicheda patriṇā /
MBh, 8, 36, 30.2 asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ //
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 20.1 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ /
MBh, 8, 39, 21.2 ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam //
MBh, 8, 39, 23.1 athānyad dhanur ādāya droṇaputraḥ pratāpavān /
MBh, 8, 39, 32.2 kṣatriyeṇa dhanur nāmyaṃ sa bhavān brāhmaṇabruvaḥ //
MBh, 8, 40, 11.1 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata /
MBh, 8, 40, 12.1 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe /
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 25.1 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ /
MBh, 8, 40, 25.2 anyad ādatta vegena dhanur bhārasahaṃ navam //
MBh, 8, 40, 33.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ /
MBh, 8, 40, 33.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 40, 34.2 dhanuś cicheda bhallena jātarūpapariṣkṛtam //
MBh, 8, 40, 117.1 drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe /
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 42, 8.1 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ /
MBh, 8, 42, 8.2 pārṣatasya dhanuś chittvā śarān āśīviṣopamān /
MBh, 8, 42, 10.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 42, 10.2 anyad dhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 8, 42, 33.2 tad apāsya dhanuś chinnam anyad ādatta kārmukam /
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 42, 47.3 pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ //
MBh, 8, 42, 52.1 tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ /
MBh, 8, 43, 9.2 balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca //
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 44, 30.1 tataḥ sa pārṣataḥ kruddho dhanuś cicheda māriṣa /
MBh, 8, 44, 31.1 athānyad dhanur ādāya putras te bharatarṣabha /
MBh, 8, 44, 50.1 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide /
MBh, 8, 44, 50.2 athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ //
MBh, 8, 45, 33.2 pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam /
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 92.1 tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya /
MBh, 8, 49, 95.1 pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam /
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 50, 49.1 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ /
MBh, 8, 52, 2.1 tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 8, 52, 33.1 pāṇau pṛṣatkā likhitā mamaite dhanuś ca savye nihitaṃ sabāṇam /
MBh, 8, 54, 25.3 nīlād dhanād vidyutam uccarantīṃ tathāpaśyaṃ visphurad vai dhanus tat //
MBh, 8, 55, 52.2 dhanuś cicheda bhallena saubalasya hasann iva //
MBh, 8, 55, 53.1 tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān /
MBh, 8, 55, 53.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 55, 61.1 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ /
MBh, 8, 55, 64.2 dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ //
MBh, 8, 56, 19.1 tataḥ prahasyādhirathir vikṣipan dhanur uttamam /
MBh, 8, 56, 20.1 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ /
MBh, 8, 57, 15.1 eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ /
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 57, 61.1 svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ /
MBh, 8, 57, 63.1 śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ /
MBh, 8, 59, 42.2 dhanur visphārayan karṇas tasthau śatrujighāṃsayā /
MBh, 8, 60, 2.2 śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat //
MBh, 8, 60, 17.1 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ /
MBh, 8, 60, 18.1 tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 1.3 cicheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 63, 65.2 puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata //
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 65, 34.1 tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya /
MBh, 8, 66, 35.1 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca /
MBh, 8, 66, 40.1 sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 8, 69, 3.2 tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ //
MBh, 9, 3, 21.1 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ /
MBh, 9, 3, 25.1 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam /
MBh, 9, 6, 14.1 vikramaṃ mama paśyantu dhanuṣaśca mahad balam /
MBh, 9, 8, 16.1 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām /
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 9, 9, 12.2 nakulasya mahārāja muṣṭideśe 'chinad dhanuḥ //
MBh, 9, 9, 27.2 dhanuścicheda rājendra satyasenasya pāṇḍavaḥ //
MBh, 9, 9, 28.1 athānyaṃ ratham āsthāya dhanur ādāya cāparam /
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 31.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 9, 9, 32.1 satyasenasya ca dhanur hastāvāpaṃ ca māriṣa /
MBh, 9, 9, 33.1 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam /
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 9, 51.2 siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam //
MBh, 9, 10, 11.1 madrarājastu saṃkruddho gṛhītvā dhanur uttamam /
MBh, 9, 12, 9.2 sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 18.1 sa sātyakeḥ pracicheda kṣurapreṇa mahad dhanuḥ /
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 12, 40.1 madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 9, 13, 26.1 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 9, 13, 36.1 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham /
MBh, 9, 13, 38.2 udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca /
MBh, 9, 14, 14.2 svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ //
MBh, 9, 14, 19.3 tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ //
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 15, 33.1 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ /
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 15, 45.2 gāṇḍīvadhanvā visphārya dhanustān ahanaccharaiḥ //
MBh, 9, 15, 61.2 dhanuścāsya śitāgreṇa bāṇena nirakṛntata //
MBh, 9, 16, 1.2 athānyad dhanur ādāya balavad vegavattaram /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 16, 25.2 chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram //
MBh, 9, 16, 73.1 tannikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 16, 74.1 tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 17, 4.2 dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ //
MBh, 9, 17, 6.1 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 9, 18, 18.2 adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge //
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 20, 17.2 sātyakiṃ tribhir āhatya dhanur ekena cicchide //
MBh, 9, 20, 18.1 nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 20, 18.2 anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ //
MBh, 9, 20, 19.1 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 20, 20.1 amṛṣyamāṇo dhanuṣaśchedanaṃ kṛtavarmaṇā /
MBh, 9, 21, 10.3 dhanuścicheda bhallena sahadevasya māriṣa //
MBh, 9, 21, 11.1 tad apāsya dhanuśchinnaṃ mādrīputraḥ pratāpavān /
MBh, 9, 21, 11.2 abhyadhāvata rājānaṃ pragṛhyānyanmahad dhanuḥ /
MBh, 9, 21, 29.1 duryodhano dhanuśchittvā dhṛṣṭadyumnasya saṃyuge /
MBh, 9, 25, 19.1 sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe /
MBh, 9, 25, 20.1 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ /
MBh, 9, 25, 23.1 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ /
MBh, 9, 27, 24.3 dhanuścicheda ca śaraiḥ saubalasya hasann iva //
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 27, 33.2 sahadevo mahārāja dhanuścicheda saṃyuge //
MBh, 9, 27, 34.1 chinne dhanuṣi rājendra śakuniḥ saubalastadā /
MBh, 9, 27, 44.3 adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ //
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 27, 53.1 chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ /
MBh, 9, 60, 5.1 dhanūṃṣyanye vyākṣipanta jyāścāpyanye tathākṣipan /
MBh, 10, 3, 23.1 dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave /
MBh, 10, 7, 51.1 dhanūṃṣi samidhastatra pavitrāṇi śitāḥ śarāḥ /
MBh, 10, 8, 45.1 tena śabdena vitrastā dhanurhastā mahārathāḥ /
MBh, 10, 8, 57.1 tena śabdena vīrastu śrutakīrtir mahādhanuḥ /
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 10, 11, 27.2 ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ //
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 10, 13, 15.1 tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 10, 14, 4.2 avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ //
MBh, 10, 18, 4.2 tarasā bhāgam anvicchan dhanur ādau sasarja ha //
MBh, 10, 18, 6.1 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ /
MBh, 10, 18, 6.2 dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ //
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 23, 31.1 dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava /
MBh, 11, 23, 39.2 dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava //
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 12, 4, 17.2 dhanūṃṣi saśarāvāpānyapātayata bhūtale //
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 29, 82.2 visphārair dhanuṣo devā dyaur abhedīti menire //
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 12, 159, 31.2 gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ //
MBh, 12, 160, 2.1 dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha /
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 274, 35.2 dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ //
MBh, 13, 14, 122.1 indrāyudhasahasrābhaṃ dhanustasya mahātmanaḥ /
MBh, 13, 17, 113.2 gandhāraśca surālaśca tapaḥkarmaratir dhanuḥ //
MBh, 13, 17, 114.2 mahāketur dhanur dhātur naikasānucaraścalaḥ //
MBh, 13, 17, 125.2 nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ //
MBh, 13, 24, 74.2 śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ //
MBh, 13, 31, 31.2 prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ //
MBh, 13, 97, 6.1 purā sa bhagavān sākṣād dhanuṣākrīḍata prabho /
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 13, 97, 18.2 sa visphārya dhanur divyaṃ gṛhītvā ca bahūñśarān /
MBh, 13, 145, 11.3 dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca //
MBh, 13, 145, 27.3 vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām //
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 30, 3.1 sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām /
MBh, 14, 71, 16.2 divyaṃ dhanuśceṣudhī ca sa enam anuyāsyati //
MBh, 14, 72, 12.2 yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam //
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 14, 72, 15.1 etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ /
MBh, 14, 72, 24.1 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ /
MBh, 14, 73, 23.1 dhanuṣaḥ patatastasya savyasācikarād vibho /
MBh, 14, 73, 24.1 tasminnipatite divye mahādhanuṣi pārthiva /
MBh, 14, 73, 25.2 dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca //
MBh, 14, 76, 26.1 vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ /
MBh, 14, 76, 27.2 vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ //
MBh, 14, 77, 23.3 dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ //
MBh, 14, 77, 24.1 samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā /
MBh, 14, 78, 23.1 sa gāḍhavedano dhīmān ālambya dhanur uttamam /
MBh, 14, 83, 17.1 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ /
MBh, 14, 83, 18.1 dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha /
MBh, 14, 83, 30.2 vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ //
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
MBh, 16, 8, 63.2 dhanuṣaścāvidheyatvāccharāṇāṃ saṃkṣayeṇa ca //
MBh, 16, 9, 17.1 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe /
MBh, 17, 1, 32.1 gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ /
MBh, 17, 2, 22.1 avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ /