UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13529
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
anvaṣṭakyasthālīpākena piṇḍapitṛyajño vyākhyātaḥ // (1)
Par.?
amāvāsyāyāṃ tat śrāddham // (2)
Par.?
itarad anvāhāryam // (3)
Par.?
dakṣiṇāgnau haviṣaḥ saṃskaraṇam // (5)
Par.?
tataś caivātipraṇayaḥ // (6)
Par.?
śālāgnāvanāhitāgneḥ // (7)
Par.?
tasyā dakṣiṇato 'gneḥ sthānam // (9)
Par.?
nātrolmukanidhānam // (10)
Par.?
na svastaraḥ // (11)
Par.?
nāñjanābhyañjane // (12)
Par.?
na nihnavanam // (14)
Par.?
udapātrāntaḥ // (15)
Par.?
vāsas tu nidadhyāt // (16)
Par.?
māghyā ūrdhvam aṣṭamyāṃ sthālīpākaḥ // (17)
Par.?
tasya juhuyāt // (18)
Par.?
aṣṭakāyai svāheti juhoti // (19)
Par.?
sthālīpākāvṛtānyat // (20)
Par.?
śākaṃ vyañjanam anvāhārye // (21)
Par.?
atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt // (22)
Par.?
devadevatyeṣu jātavedo vapayā gaccha devān iti // (23)
Par.?
anājñāteṣu tathādeśaṃ yathāṣṭakāyai svāheti juhoti // (24) Par.?
sthālīpākāvṛtānyat // (25)
Par.?
ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti // (26)
Par.?
halābhiyoga
athāto halābhiyogaḥ // (27)
Par.?
puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya // (28)
Par.?
sītām āśām araḍām anaghāṃ ca yajeta // (29)
Par.?
etā eva devatāḥ sītāyajñakhalayajñapravapaṇapralavanaparyayaṇeṣu // (30)
Par.?
ākhurājaṃ cotkareṣu yajeta // (31)
Par.?
indrāṇyāḥ sthālīpākaḥ // (32)
Par.?
tasya juhuyād ekāṣṭakā tapasā tapyamāneti // (33)
Par.?
sthālīpākāvṛtānyat sthālīpākāvṛtānyat // (34)
Par.?
Duration=0.34808897972107 secs.