Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1181
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ / (1.1) Par.?
jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // (1.2) Par.?
so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam / (2.1) Par.?
upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // (2.2) Par.?
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ / (3.1) Par.?
brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān // (3.2) Par.?
praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ / (4.1) Par.?
striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // (4.2) Par.?
vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ / (5.1) Par.?
nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā // (5.2) Par.?
kausalyāpi tadā devī rātriṃ sthitvā samāhitā / (6.1) Par.?
prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // (6.2) Par.?
sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā / (7.1) Par.?
agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // (7.2) Par.?
praviśya ca tadā rāmo mātur antaḥpuraṃ śubham / (8.1) Par.?
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // (8.2) Par.?
sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam / (9.1) Par.?
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā // (9.2) Par.?
tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ / (10.1) Par.?
kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // (10.2) Par.?
vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām / (11.1) Par.?
prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // (11.2) Par.?
satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava / (12.1) Par.?
adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // (12.2) Par.?
mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt / (13.1) Par.?
sa svabhāvavinītaś ca gauravāc ca tadānataḥ // (13.2) Par.?
devi nūnaṃ na jānīṣe mahad bhayam upasthitam / (14.1) Par.?
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // (14.2) Par.?
caturdaśa hi varṣāṇi vatsyāmi vijane vane / (15.1) Par.?
madhumūlaphalair jīvan hitvā munivad āmiṣam // (15.2) Par.?
bharatāya mahārājo yauvarājyaṃ prayacchati / (16.1) Par.?
māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam // (16.2) Par.?
tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva / (17.1) Par.?
rāmas tūtthāpayāmāsa mātaraṃ gatacetasam // (17.2) Par.?
upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām / (18.1) Par.?
pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // (18.2) Par.?
sā rāghavam upāsīnam asukhārtā sukhocitā / (19.1) Par.?
uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // (19.2) Par.?
yadi putra na jāyethā mama śokāya rāghava / (20.1) Par.?
na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // (20.2) Par.?
eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ / (21.1) Par.?
aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // (21.2) Par.?
na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe / (22.1) Par.?
api putre vipaśyeyam iti rāmāsthitaṃ mayā // (22.2) Par.?
sā bahūny amanojñāni vākyāni hṛdayacchidām / (23.1) Par.?
ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī / (23.2) Par.?
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // (23.3) Par.?
tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā / (24.1) Par.?
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // (24.2) Par.?
yo hi māṃ sevate kaścid atha vāpy anuvartate / (25.1) Par.?
kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // (25.2) Par.?
daśa sapta ca varṣāṇi tava jātasya rāghava / (26.1) Par.?
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // (26.2) Par.?
upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ / (27.1) Par.?
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // (27.2) Par.?
sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate / (28.1) Par.?
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // (28.2) Par.?
mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama / (29.1) Par.?
yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva // (29.2) Par.?
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate / (30.1) Par.?
anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate // (30.2) Par.?
idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi / (31.1) Par.?
tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare // (31.2) Par.?
yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ / (32.1) Par.?
gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai // (32.2) Par.?
bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam / (33.1) Par.?
vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī // (33.2) Par.?
Duration=0.11314797401428 secs.