Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca / (1.2) Par.?
madrarājasutā pāṇḍuṃ raho vacanam abravīt // (1.3) Par.?
na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa / (2.1) Par.?
*na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ / (2.2) Par.?
nāvaratve varārhāyāḥ sthitvā cānagha nityadā // (2.3) Par.?
gāndhāryāścaiva nṛpate jātaṃ putraśataṃ tathā / (3.1) Par.?
śrutvā na me tathā duḥkham abhavat kurunandana // (3.2) Par.?
idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā / (4.1) Par.?
diṣṭyā tvidānīṃ bhartur me kuntyām apyasti saṃtatiḥ // (4.2) Par.?
yadi tvapatyasaṃtānaṃ kuntirājasutā mayi / (5.1) Par.?
kuryād anugraho me syāt tava cāpi hitaṃ bhavet // (5.2) Par.?
stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati / (6.1) Par.?
yadi tu tvaṃ prasanno me svayam enāṃ pracodaya // (6.2) Par.?
pāṇḍur uvāca / (7.1) Par.?
mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate / (7.2) Par.?
na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā // (7.3) Par.?
tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param / (8.1) Par.?
manye dhruvaṃ mayoktā sā vaco me pratipatsyate // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt / (9.2) Par.?
*anugṛhṇīṣva kalyāṇi madrarājasutām api / (9.3) Par.?
kulasya mama saṃtānaṃ lokasya ca kuru priyam // (9.4) Par.?
mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ / (10.1) Par.?
matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam / (10.2) Par.?
*kulasya piṇḍavṛddhiśca kulasya kulasaṃtatiḥ / (10.3) Par.?
*mama ceṣṭasya nirvṛttistava cāpi paraṃ yaśaḥ // (10.4) Par.?
yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram / (11.1) Par.?
prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā // (11.2) Par.?
tathā mantravido viprāstapastaptvā suduṣkaram / (12.1) Par.?
gurūn abhyupagacchanti yaśaso 'rthāya bhāmini // (12.2) Par.?
tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ / (13.1) Par.?
cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram / (13.2) Par.?
*tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak / (13.3) Par.?
*yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane // (13.4) Par.?
sā tvaṃ mādrīṃ plaveneva tārayemām anindite / (14.1) Par.?
apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi / (14.2) Par.?
*dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā / (14.3) Par.?
*tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini // (14.4) Par.?
evam uktābravīn mādrīṃ sakṛccintaya daivatam / (15.1) Par.?
tasmāt te bhavitāpatyam anurūpam asaṃśayam / (15.2) Par.?
*kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā / (15.3) Par.?
*tato rājasutā snātā śayane saṃviveśa ha // (15.4) Par.?
tato mādrī vicāryaiva jagāma manasāśvinau / (16.1) Par.?
tāvāgamya sutau tasyāṃ janayāmāsatur yamau // (16.2) Par.?
nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi / (17.1) Par.?
tathaiva tāvapi yamau vāg uvācāśarīriṇī / (17.2) Par.?
*karmato bhaktitaścaiva balato 'pi nayaistathā // (17.3) Par.?
rūpasattvaguṇopetāvetāvanyāñ janān ati / (18.1) Par.?
bhāsatastejasātyarthaṃ rūpadraviṇasaṃpadā // (18.2) Par.?
nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ / (19.1) Par.?
bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate // (19.2) Par.?
jyeṣṭhaṃ yudhiṣṭhiretyāhur bhīmaseneti madhyamam / (20.1) Par.?
arjuneti tṛtīyaṃ ca kuntīputrān akalpayan // (20.2) Par.?
pūrvajaṃ nakuletyevaṃ sahadeveti cāparam / (21.1) Par.?
mādrīputrāvakathayaṃste viprāḥ prītamānasāḥ / (21.2) Par.?
anusaṃvatsaraṃ jātā api te kurusattamāḥ / (21.3) Par.?
*pāṇḍuputrā vyarājanta pañca saṃvatsarā iva / (21.4) Par.?
*anvavartanta pārthāśca mādrīputrau tathaiva ca / (21.5) Par.?
*mahāsattvā mahāvīryā mahābalaparākramāḥ / (21.6) Par.?
*pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ / (21.7) Par.?
*mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ / (21.8) Par.?
*ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām / (21.9) Par.?
*priyā babhūvustāsāṃ ca tathaiva muniyoṣitām // (21.10) Par.?
kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat / (22.1) Par.?
tam uvāca pṛthā rājan rahasyuktā satī sadā // (22.2) Par.?
uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā / (23.1) Par.?
bibhemyasyāḥ paribhavān nārīṇāṃ gatir īdṛśī // (23.2) Par.?
nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam / (24.1) Par.?
tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama // (24.2) Par.?
evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ / (25.1) Par.?
sambhūtāḥ kīrtimantaste kuruvaṃśavivardhanāḥ / (25.2) Par.?
*devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ / (25.3) Par.?
*divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ // (25.4) Par.?
śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ / (26.1) Par.?
siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ / (26.2) Par.?
*siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ / (26.3) Par.?
siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ // (26.4) Par.?
vivardhamānāste tatra puṇye haimavate girau / (27.1) Par.?
vismayaṃ janayāmāsur maharṣīṇāṃ sameyuṣām // (27.2) Par.?
te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ / (28.1) Par.?
sarve vavṛdhur alpena kālenāpsviva nīrajāḥ / (28.2) Par.?
*vaiśaṃpāyanaḥ / (28.3) Par.?
*jātamātrān upādāya śataśṛṅganivāsinaḥ / (28.4) Par.?
*pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān / (28.5) Par.?
*tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ / (28.6) Par.?
*pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān / (28.7) Par.?
*tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran / (28.8) Par.?
*śākamūlaphalāhārastapasvī niyatendriyaḥ / (28.9) Par.?
*yogadhyānaparo rājā babhūveti ca vādakāḥ / (28.10) Par.?
*prabruvanti sma bahavastacchrutvā śokakarśitāḥ / (28.11) Par.?
*pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ / (28.12) Par.?
*ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ / (28.13) Par.?
*pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ / (28.14) Par.?
*sabhājayantaste 'nyonyaṃ vasudevaṃ vaco 'bruvan / (28.15) Par.?
*na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ / (28.16) Par.?
*pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam / (28.17) Par.?
*vasudevastathetyuktvā visasarja purohitam / (28.18) Par.?
*yuktāni ca kumārāṇāṃ pāribarhāṇyanekaśaḥ / (28.19) Par.?
*kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam / (28.20) Par.?
*gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata / (28.21) Par.?
*tāni sarvāṇi saṃgṛhya prayayau sa purohitaḥ / (28.22) Par.?
*tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam / (28.23) Par.?
*pūjayāmāsa vidhivat pāṇḍuḥ parapuraṃjayaḥ / (28.24) Par.?
*pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām / (28.25) Par.?
*tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat / (28.26) Par.?
*garbhādhānādikṛtyāni caulopanayanāni ca / (28.27) Par.?
*kāśyapaḥ kṛtavān sarvam upākarma ca bhārata / (28.28) Par.?
*caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ / (28.29) Par.?
*vaidikādhyayane sarve samapadyanta pāragāḥ / (28.30) Par.?
*śaryāteḥ pṛṣataḥ putraḥ śuko nāma paraṃtapaḥ / (28.31) Par.?
*yena sāgaraparyantā dhanuṣā nirjitā mahī / (28.32) Par.?
*aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ / (28.33) Par.?
*ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ / (28.34) Par.?
*śataśṛṅge tapastepe śākamūlaphalāśanaḥ / (28.35) Par.?
*tenopakaraṇaśreṣṭhaiḥ śikṣayā copabṛṃhitāḥ / (28.36) Par.?
*tatprasādād dhanurvede samapadyanta pāragāḥ / (28.37) Par.?
*gadāyāṃ pārago bhīmastomareṣu yudhiṣṭhiraḥ / (28.38) Par.?
*asicarmaṇi niṣṇātau yamau sattvavatāṃ varau / (28.39) Par.?
*dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ / (28.40) Par.?
*śukena samanujñāto matsamo 'yam iti prabho / (28.41) Par.?
*anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān / (28.42) Par.?
*dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham / (28.43) Par.?
*vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān / (28.44) Par.?
*dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān / (28.45) Par.?
*avāpya sarvaśastrāṇi mudito vāsavātmajaḥ / (28.46) Par.?
*mene sarvān mahīpālān aparyāptān svatejasā / (28.47) Par.?
*ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ / (28.48) Par.?
*anvavardhanta pārthāśca mādrīputrau tathaiva ca / (28.49) Par.?
*pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana / (28.50) Par.?
*jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ / (28.51) Par.?
*bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe / (28.52) Par.?
*trayodaśābdau ca yamau jagmatur nāgasāhvayam / (28.53) Par.?
*tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ / (28.54) Par.?
*ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ / (28.55) Par.?
*ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe / (28.56) Par.?
*dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata / (28.57) Par.?
*indraprasthe 'vasaṃstatra trīṇi varṣāṇi viṃśatim / (28.58) Par.?
*dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ / (28.59) Par.?
*bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām / (28.60) Par.?
*māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ / (28.61) Par.?
*rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan / (28.62) Par.?
*evaṃ yudhiṣṭhirasyāpi āyur aṣṭottaraṃ śatam / (28.63) Par.?
*arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ / (28.64) Par.?
*kṛṣṇāt saṃkarṣaṇo jyeṣṭhastribhir māsair mahābalaḥ // (28.65) Par.?
Duration=0.23711013793945 secs.