Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tena vikramatā tūrṇam ūruvegasamīritam / (1.2) Par.?
*vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat / (1.3) Par.?
pravavāvanilo rājañ śuciśukrāgame yathā / (1.4) Par.?
*āvarjitalatāvṛkṣaṃ mārgaṃ cakre mahābalaḥ // (1.5) Par.?
sa mṛdnan puṣpitāṃścaiva phalitāṃśca vanaspatīn / (2.1) Par.?
ārujan dārugulmāṃśca pathastasya samīpajān / (2.2) Par.?
*sa roṣita iva kruddho vane bhañjan mahādrumān / (2.3) Par.?
*triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ // (2.4) Par.?
tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ / (3.1) Par.?
*tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ / (3.2) Par.?
*gumbhitāśeṣadigbhāgaḥ śuśruve 'tibhayaṃkaraḥ / (3.3) Par.?
tasya vegena pāṇḍūnāṃ mūrccheva samajāyata // (3.4) Par.?
asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ / (4.1) Par.?
*uttatāra nadīṃ gaṅgāṃ vihaṃgāsaṃgavāgminīm / (4.2) Par.?
*mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ / (4.3) Par.?
pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā // (4.4) Par.?
kṛcchreṇa mātaraṃ tvekāṃ sukumārīṃ yaśasvinīm / (5.1) Par.?
avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca // (5.2) Par.?
āgamaṃste vanoddeśam alpamūlaphalodakam / (6.1) Par.?
krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ // (6.2) Par.?
ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ / (7.1) Par.?
aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ / (7.2) Par.?
*śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ / (7.3) Par.?
*bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ // (7.4) Par.?
te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ / (8.1) Par.?
nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā / (8.2) Par.?
*atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kvacit / (8.3) Par.?
*nyaviśanta hi te sarve nirāsvāde mahāvane / (8.4) Par.?
*tatastṛṣāparikṣāmā kuntī putrān athābravīt / (8.5) Par.?
*mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā / (8.6) Par.?
*tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt / (8.7) Par.?
*tacchrutvā bhīmasenasya mātṛsnehāt prajalpitam / (8.8) Par.?
*kāruṇyena manastaptaṃ gamanāyopacakrame / (8.9) Par.?
*rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam / (8.10) Par.?
*itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam / (8.11) Par.?
*śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām / (8.12) Par.?
*śṛṇu bhīma vaco mahyaṃ tava bāhubalāt puraḥ / (8.13) Par.?
*sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta / (8.14) Par.?
*anye 'rayo na me santi bhīmasenād ṛte bhuvi / (8.15) Par.?
*dhārtarāṣṭrād vṛthā bhīro na māṃ svaptum ihecchasi / (8.16) Par.?
*bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā / (8.17) Par.?
*sāśrudhvani rudantī sā nidrāvaśam upāgatā // (8.18) Par.?
tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat / (9.1) Par.?
nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat // (9.2) Par.?
tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ / (10.1) Par.?
pānīyaṃ mṛgayāmīha viśramadhvam iti prabho // (10.2) Par.?
ete ruvanti madhuraṃ sārasā jalacāriṇaḥ / (11.1) Par.?
dhruvam atra jalasthāyo mahān iti matir mama // (11.2) Par.?
anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata / (12.1) Par.?
jagāma tatra yatra sma ruvanti jalacāriṇaḥ // (12.2) Par.?
sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha / (13.1) Par.?
*teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ / (13.2) Par.?
*paṅkajānām anekaiśca patrair baddhvā jalāśayān / (13.3) Par.?
uttarīyeṇa pānīyam ājahāra tadā nṛpa // (13.4) Par.?
gavyūtimātrād āgatya tvarito mātaraṃ prati / (14.1) Par.?
*śokaduḥkhaparītātmā niśaśvāsorago yathā / (14.2) Par.?
*bhrātṝṃśca mātaraṃ caiva jalaṃ śītam apāyayat / (14.3) Par.?
*pītodakāste sarve 'pi pariśramavaśāt punaḥ / (14.4) Par.?
*nidrāpahṛtadhairyāśca suṣupur bhṛśavihvalāḥ / (14.5) Par.?
sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃśca vasudhātale / (14.6) Par.?
*mahāraudre vane ghore vṛkṣamūle suśītale / (14.7) Par.?
*vikṣiptakarapādāṃśca dīrghocchvāsamahāravān / (14.8) Par.?
*ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale / (14.9) Par.?
*ajñātavṛkṣanilayapretarākṣasasādhvasān / (14.10) Par.?
bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ / (14.11) Par.?
*ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati / (14.12) Par.?
*yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk // (14.13) Par.?
śayaneṣu parārdhyeṣu ye purā vāraṇāvate / (15.1) Par.?
nādhijagmustadā nidrāṃ te 'dya suptā mahītale // (15.2) Par.?
svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ / (16.1) Par.?
kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām // (16.2) Par.?
snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ / (17.1) Par.?
prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām // (17.2) Par.?
sukumāratarāṃ strīṇāṃ mahārhaśayanocitām / (18.1) Par.?
śayānāṃ paśyatādyeha pṛthivyām atathocitām // (18.2) Par.?
dharmād indrācca vāyośca suṣuve yā sutān imān / (19.1) Par.?
seyaṃ bhūmau pariśrāntā śete hyadyātathocitā // (19.2) Par.?
kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param / (20.1) Par.?
yo 'ham adya naravyāghrān suptān paśyāmi bhūtale // (20.2) Par.?
triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ / (21.1) Par.?
so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham // (21.2) Par.?
ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi / (22.1) Par.?
śete prākṛtavad bhūmāvato duḥkhataraṃ nu kim / (22.2) Par.?
*imau nīlotpalaśyāmau nareṣvapratimau bhuvi // (22.3) Par.?
aśvināviva devānāṃ yāvimau rūpasaṃpadā / (23.1) Par.?
tau prākṛtavad adyemau prasuptau dharaṇītale // (23.2) Par.?
jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ / (24.1) Par.?
sa jīvet susukhaṃ loke grāme druma ivaikajaḥ // (24.2) Par.?
eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ / (25.1) Par.?
caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ // (25.2) Par.?
yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ / (26.1) Par.?
te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ // (26.2) Par.?
balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ / (27.1) Par.?
jīvantyanyonyam āśritya drumāḥ kānanajā iva // (27.2) Par.?
vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā / (28.1) Par.?
*rājyalubdhena mūrkheṇa durmantrisahitena ca / (28.2) Par.?
*duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā / (28.3) Par.?
vivāsitā na dagdhāśca kathaṃcit tasya śāsanāt // (28.4) Par.?
tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ / (29.1) Par.?
kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam / (29.2) Par.?
*sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana / (29.3) Par.?
*nūnaṃ devāḥ prasannāste nānujñāṃ me yudhiṣṭhiraḥ / (29.4) Par.?
*prayacchati vadhe tubhyaṃ tena jīvasi durmate / (29.5) Par.?
*nanvadya sasutāmātyaṃ sakarṇānujasaubalam / (29.6) Par.?
*gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam / (29.7) Par.?
*kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ / (29.8) Par.?
*dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ / (29.9) Par.?
*evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ / (29.10) Par.?
*karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ / (29.11) Par.?
*punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ / (29.12) Par.?
*bhrātṝn mahītale suptān avaikṣata vṛkodaraḥ / (29.13) Par.?
*viśvastān iva saṃviṣṭān pṛthagjanasamān iva // (29.14) Par.?
nātidūre ca nagaraṃ vanād asmāddhi lakṣaye / (30.1) Par.?
jāgartavye svapantīme hanta jāgarmyahaṃ svayam // (30.2) Par.?
pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ / (31.1) Par.?
iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā // (31.2) Par.?
Duration=0.24425411224365 secs.