Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Matsyāvatāra, Purāṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2742
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha / (1.2) Par.?
kathayasveha caritaṃ manor vaivasvatasya me // (1.3) Par.?
mārkaṇḍeya uvāca / (2.1) Par.?
vivasvataḥ suto rājan paramarṣiḥ pratāpavān / (2.2) Par.?
babhūva naraśārdūla prajāpatisamadyutiḥ // (2.3) Par.?
ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ / (3.1) Par.?
aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham // (3.2) Par.?
ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ / (4.1) Par.?
ekapādasthitas tīvraṃ cacāra sumahat tapaḥ // (4.2) Par.?
avākśirās tathā cāpi netrair animiṣair dṛḍham / (5.1) Par.?
so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā // (5.2) Par.?
taṃ kadācit tapasyantam ārdracīrajaṭādharam / (6.1) Par.?
vīriṇītīram āgamya matsyo vacanam abravīt // (6.2) Par.?
bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama / (7.1) Par.?
matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata // (7.2) Par.?
durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ / (8.1) Par.?
bhakṣayanti yathā vṛttir vihitā naḥ sanātanī // (8.2) Par.?
tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ / (9.1) Par.?
trātum arhasi kartāsmi kṛte pratikṛtaṃ tava // (9.2) Par.?
sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ / (10.1) Par.?
manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam // (10.2) Par.?
udakāntam upānīya matsyaṃ vaivasvato manuḥ / (11.1) Par.?
aliñjare prākṣipat sa candrāṃśusadṛśaprabham // (11.2) Par.?
sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ / (12.1) Par.?
putravaccākarot tasmin manur bhāvaṃ viśeṣataḥ // (12.2) Par.?
atha kālena mahatā sa matsyaḥ sumahān abhūt / (13.1) Par.?
aliñjare jale caiva nāsau samabhavat kila // (13.2) Par.?
atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata / (14.1) Par.?
bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya // (14.2) Par.?
uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ / (15.1) Par.?
taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā // (15.2) Par.?
tatra taṃ prākṣipaccāpi manuḥ parapuraṃjaya / (16.1) Par.?
athāvardhata matsyaḥ sa punar varṣagaṇān bahūn // (16.2) Par.?
dviyojanāyatā vāpī vistṛtā cāpi yojanam / (17.1) Par.?
tasyāṃ nāsau samabhavan matsyo rājīvalocana / (17.2) Par.?
viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate // (17.3) Par.?
manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata / (18.1) Par.?
naya māṃ bhagavan sādho samudramahiṣīṃ prabho / (18.2) Par.?
gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase // (18.3) Par.?
evam ukto manur matsyam anayad bhagavān vaśī / (19.1) Par.?
nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ // (19.2) Par.?
sa tatra vavṛdhe matsyaḥ kiṃcit kālam ariṃdama / (20.1) Par.?
tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt // (20.2) Par.?
gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho / (21.1) Par.?
samudraṃ naya mām āśu prasīda bhagavann iti // (21.2) Par.?
uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam / (22.1) Par.?
samudram anayat pārtha tatra cainam avāsṛjat // (22.2) Par.?
sumahān api matsyaḥ san sa manor manasas tadā / (23.1) Par.?
āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai // (23.2) Par.?
yadā samudre prakṣiptaḥ sa matsyo manunā tadā / (24.1) Par.?
tata enam idaṃ vākyaṃ smayamāna ivābravīt // (24.2) Par.?
bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ / (25.1) Par.?
prāptakālaṃ tu yat kāryaṃ tvayā tacchrūyatāṃ mama // (25.2) Par.?
acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam / (26.1) Par.?
sarvam eva mahābhāga pralayaṃ vai gamiṣyati // (26.2) Par.?
samprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ / (27.1) Par.?
tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam // (27.2) Par.?
trasānāṃ sthāvarāṇāṃ ca yacceṅgaṃ yacca neṅgati / (28.1) Par.?
tasya sarvasya samprāptaḥ kālaḥ paramadāruṇaḥ // (28.2) Par.?
nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā / (29.1) Par.?
tatra saptarṣibhiḥ sārdham āruhethā mahāmune // (29.2) Par.?
bījāni caiva sarvāṇi yathoktāni mayā purā / (30.1) Par.?
tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ // (30.2) Par.?
nausthaśca māṃ pratīkṣethās tadā munijanapriya / (31.1) Par.?
āgamiṣyāmyahaṃ śṛṅgī vijñeyas tena tāpasa // (31.2) Par.?
evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham / (32.1) Par.?
nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho // (32.2) Par.?
evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata / (33.1) Par.?
jagmatuśca yathākāmam anujñāpya parasparam // (33.2) Par.?
tato manur mahārāja yathoktaṃ matsyakena ha / (34.1) Par.?
bījānyādāya sarvāṇi sāgaraṃ pupluve tadā / (34.2) Par.?
nāvā tu śubhayā vīra mahormiṇam ariṃdama // (34.3) Par.?
cintayāmāsa ca manus taṃ matsyaṃ pṛthivīpate / (35.1) Par.?
sa ca taccintitaṃ jñātvā matsyaḥ parapuraṃjaya / (35.2) Par.?
śṛṅgī tatrājagāmāśu tadā bharatasattama // (35.3) Par.?
taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave / (36.1) Par.?
śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam // (36.2) Par.?
vaṭākaramayaṃ pāśam atha matsyasya mūrdhani / (37.1) Par.?
manur manujaśārdūla tasmiñśṛṅge nyaveśayat // (37.2) Par.?
saṃyatas tena pāśena matsyaḥ parapuraṃjaya / (38.1) Par.?
vegena mahatā nāvaṃ prākarṣallavaṇāmbhasi // (38.2) Par.?
sa tatāra tayā nāvā samudraṃ manujeśvara / (39.1) Par.?
nṛtyamānam ivormībhir garjamānam ivāmbhasā // (39.2) Par.?
kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau / (40.1) Par.?
ghūrṇate capaleva strī mattā parapuraṃjaya // (40.2) Par.?
naiva bhūmir na ca diśaḥ pradiśo vā cakāśire / (41.1) Par.?
sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava // (41.2) Par.?
evaṃbhūte tadā loke saṃkule bharatarṣabha / (42.1) Par.?
adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha // (42.2) Par.?
evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ / (43.1) Par.?
cakarṣātandrito rājaṃs tasmin salilasaṃcaye // (43.2) Par.?
tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha / (44.1) Par.?
tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana // (44.2) Par.?
tato 'bravīt tadā matsyas tān ṛṣīn prahasañśanaiḥ / (45.1) Par.?
asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram // (45.2) Par.?
sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha / (46.1) Par.?
naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā // (46.2) Par.?
tacca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param / (47.1) Par.?
khyātam adyāpi kaunteya tad viddhi bharatarṣabha // (47.2) Par.?
athābravīd animiṣas tān ṛṣīn sahitāṃs tadā / (48.1) Par.?
ahaṃ prajāpatir brahmā matparaṃ nādhigamyate / (48.2) Par.?
matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt // (48.3) Par.?
manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ / (49.1) Par.?
sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati // (49.2) Par.?
tapasā cātitīvreṇa pratibhāsya bhaviṣyati / (50.1) Par.?
matprasādāt prajāsarge na ca mohaṃ gamiṣyati // (50.2) Par.?
ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ / (51.1) Par.?
sraṣṭukāmaḥ prajāścāpi manur vaivasvataḥ svayam / (51.2) Par.?
pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ // (51.3) Par.?
tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame / (52.1) Par.?
sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha // (52.2) Par.?
ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam / (53.1) Par.?
ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā // (53.2) Par.?
ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ / (54.1) Par.?
sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ // (54.2) Par.?
Duration=0.30254697799683 secs.