Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2876
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sa dadarśa hatān bhrātṝṃllokapālān iva cyutān / (1.2) Par.?
yugānte samanuprāpte śakrapratimagauravān // (1.3) Par.?
viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam / (2.1) Par.?
bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ // (2.2) Par.?
sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ / (3.1) Par.?
buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ // (3.2) Par.?
naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit / (4.1) Par.?
bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ / (4.2) Par.?
ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam // (4.3) Par.?
syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam / (5.1) Par.?
gāndhārarājaracitaṃ satataṃ jihmabuddhinā // (5.2) Par.?
yasya kāryam akāryaṃ vā samam eva bhavatyuta / (6.1) Par.?
kas tasya viśvased vīro durmater akṛtātmanaḥ // (6.2) Par.?
atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ / (7.1) Par.?
bhavediti mahābāhur bahudhā samacintayat // (7.2) Par.?
tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā / (8.1) Par.?
mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat // (8.2) Par.?
ekaikaśaścaughabalān imān puruṣasattamān / (9.1) Par.?
ko 'nyaḥ pratisamāseta kālāntakayamād ṛte // (9.2) Par.?
etenādhyavasāyena tat toyam avagāḍhavān / (10.1) Par.?
gāhamānaśca tat toyam antarikṣāt sa śuśruve // (10.2) Par.?
yakṣa uvāca / (11.1) Par.?
ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ / (11.2) Par.?
tvaṃ pañcamo bhavitā rājaputra na cet praśnān pṛcchato vyākaroṣi // (11.3) Par.?
mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / (12.1) Par.?
praśnān uktvā tu kaunteya tataḥ piba harasva ca // (12.2) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk / (13.2) Par.?
pṛcchāmi ko bhavān devo naitacchakuninā kṛtam // (13.3) Par.?
himavān pāriyātraśca vindhyo malaya eva ca / (14.1) Par.?
catvāraḥ parvatāḥ kena pātitā bhuvi tejasā // (14.2) Par.?
atīva te mahat karma kṛtaṃ balavatāṃ vara / (15.1) Par.?
yanna devā na gandharvā nāsurā na ca rākṣasāḥ // (15.2) Par.?
viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam // (16.1) Par.?
na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam / (17.1) Par.?
kautūhalaṃ mahajjātaṃ sādhvasaṃ cāgataṃ mama // (17.2) Par.?
yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ / (18.1) Par.?
pṛcchāmi bhagavaṃstasmāt ko bhavān iha tiṣṭhati // (18.2) Par.?
yakṣa uvāca / (19.1) Par.?
yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ / (19.2) Par.?
mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ // (19.3) Par.?
vaiśampāyana uvāca / (20.1) Par.?
tatas tām aśivāṃ śrutvā vācaṃ sa paruṣākṣarām / (20.2) Par.?
yakṣasya bruvato rājann upakramya tadā sthitaḥ // (20.3) Par.?
virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam / (21.1) Par.?
jvalanārkapratīkāśam adhṛṣyaṃ parvatopamam // (21.2) Par.?
setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ / (22.1) Par.?
meghagambhīrayā vācā tarjayantaṃ mahābalam // (22.2) Par.?
yakṣa uvāca / (23.1) Par.?
ime te bhrātaro rājan vāryamāṇā mayāsakṛt / (23.2) Par.?
balāt toyaṃ jihīrṣantastato vai sūditā mayā // (23.3) Par.?
na peyam udakaṃ rājan prāṇān iha parīpsatā / (24.1) Par.?
pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / (24.2) Par.?
praśnān uktvā tu kaunteya tataḥ piba harasva ca // (24.3) Par.?
yudhiṣṭhira uvāca / (25.1) Par.?
naivāhaṃ kāmaye yakṣa tava pūrvaparigraham / (25.2) Par.?
kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā // (25.3) Par.?
yadātmanā svam ātmānaṃ praśaṃset puruṣaḥ prabho / (26.1) Par.?
yathāprajñaṃ tu te praśnān prativakṣyāmi pṛccha mām // (26.2) Par.?
yakṣa uvāca / (27.1) Par.?
kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ / (27.2) Par.?
kaścainam astaṃ nayati kasmiṃśca pratitiṣṭhati // (27.3) Par.?
yudhiṣṭhira uvāca / (28.1) Par.?
brahmādityam unnayati devās tasyābhitaś carāḥ / (28.2) Par.?
dharmaścāstaṃ nayati ca satye ca pratitiṣṭhati // (28.3) Par.?
yakṣa uvāca / (29.1) Par.?
kena svicchrotriyo bhavati kena svid vindate mahat / (29.2) Par.?
kena dvitīyavān bhavati rājan kena ca buddhimān // (29.3) Par.?
yudhiṣṭhira uvāca / (30.1) Par.?
śrutena śrotriyo bhavati tapasā vindate mahat / (30.2) Par.?
dhṛtyā dvitīyavān bhavati buddhimān vṛddhasevayā // (30.3) Par.?
yakṣa uvāca / (31.1) Par.?
kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva / (31.2) Par.?
kaścaiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva // (31.3) Par.?
yudhiṣṭhira uvāca / (32.1) Par.?
svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva / (32.2) Par.?
maraṇaṃ mānuṣo bhāvaḥ parivādo 'satām iva // (32.3) Par.?
yakṣa uvāca / (33.1) Par.?
kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva / (33.2) Par.?
kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva // (33.3) Par.?
yudhiṣṭhira uvāca / (34.1) Par.?
iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva / (34.2) Par.?
bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva // (34.3) Par.?
yakṣa uvāca / (35.1) Par.?
kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ / (35.2) Par.?
kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate // (35.3) Par.?
yudhiṣṭhira uvāca / (36.1) Par.?
prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ / (36.2) Par.?
vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate // (36.3) Par.?
yakṣa uvāca / (37.1) Par.?
kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam / (37.2) Par.?
kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam // (37.3) Par.?
yudhiṣṭhira uvāca / (38.1) Par.?
varṣam āpatatāṃ śreṣṭhaṃ bījaṃ nipatatāṃ varam / (38.2) Par.?
gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ // (38.3) Par.?
yakṣa uvāca / (39.1) Par.?
indriyārthān anubhavan buddhimāṃllokapūjitaḥ / (39.2) Par.?
saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati // (39.3) Par.?
yudhiṣṭhira uvāca / (40.1) Par.?
devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ / (40.2) Par.?
na nirvapati pañcānām ucchvasan na sa jīvati // (40.3) Par.?
yakṣa uvāca / (41.1) Par.?
kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt / (41.2) Par.?
kiṃ svicchīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām // (41.3) Par.?
yudhiṣṭhira uvāca / (42.1) Par.?
mātā gurutarā bhūmeḥ pitā uccataraśca khāt / (42.2) Par.?
manaḥ śīghrataraṃ vāyoś cintā bahutarī nṛṇām // (42.3) Par.?
yakṣa uvāca / (43.1) Par.?
kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati / (43.2) Par.?
kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate // (43.3) Par.?
yudhiṣṭhira uvāca / (44.1) Par.?
matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati / (44.2) Par.?
aśmano hṛdayaṃ nāsti nadī vegena vardhate // (44.3) Par.?
yakṣa uvāca / (45.1) Par.?
kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ / (45.2) Par.?
āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ // (45.3) Par.?
yudhiṣṭhira uvāca / (46.1) Par.?
sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ / (46.2) Par.?
āturasya bhiṣaṅmitraṃ dānaṃ mitraṃ mariṣyataḥ // (46.3) Par.?
yakṣa uvāca / (47.1) Par.?
kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ / (47.2) Par.?
kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat // (47.3) Par.?
yudhiṣṭhira uvāca / (48.1) Par.?
sūrya eko vicarati candramā jāyate punaḥ / (48.2) Par.?
agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat // (48.3) Par.?
yakṣa uvāca / (49.1) Par.?
kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ / (49.2) Par.?
kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham // (49.3) Par.?
yudhiṣṭhira uvāca / (50.1) Par.?
dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ / (50.2) Par.?
satyam ekapadaṃ svargyaṃ śīlam ekapadaṃ sukham // (50.3) Par.?
yakṣa uvāca / (51.1) Par.?
kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā / (51.2) Par.?
upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam // (51.3) Par.?
yudhiṣṭhira uvāca / (52.1) Par.?
putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā / (52.2) Par.?
upajīvanaṃ ca parjanyo dānam asya parāyaṇam // (52.3) Par.?
yakṣa uvāca / (53.1) Par.?
dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam / (53.2) Par.?
lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam // (53.3) Par.?
yudhiṣṭhira uvāca / (54.1) Par.?
dhanyānām uttamaṃ dākṣyaṃ dhanānām uttamaṃ śrutam / (54.2) Par.?
lābhānāṃ śreṣṭham ārogyaṃ sukhānāṃ tuṣṭir uttamā // (54.3) Par.?
yakṣa uvāca / (55.1) Par.?
kaś ca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ / (55.2) Par.?
kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate // (55.3) Par.?
yudhiṣṭhira uvāca / (56.1) Par.?
ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ / (56.2) Par.?
mano yamya na śocanti sadbhiḥ saṃdhir na jīryate // (56.3) Par.?
yakṣa uvāca / (57.1) Par.?
kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati / (57.2) Par.?
kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet // (57.3) Par.?
yudhiṣṭhira uvāca / (58.1) Par.?
mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati / (58.2) Par.?
kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet // (58.3) Par.?
yakṣa uvāca / (59.1) Par.?
mṛtaḥ kathaṃ syāt puruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet / (59.2) Par.?
śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet // (59.3) Par.?
yudhiṣṭhira uvāca / (60.1) Par.?
mṛto daridraḥ puruṣo mṛtaṃ rāṣṭram arājakam / (60.2) Par.?
mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tvadakṣiṇaḥ // (60.3) Par.?
yakṣa uvāca / (61.1) Par.?
kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam / (61.2) Par.?
śrāddhasya kālam ākhyāhi tataḥ piba harasva ca // (61.3) Par.?
yudhiṣṭhira uvāca / (62.1) Par.?
santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam / (62.2) Par.?
śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase // (62.3) Par.?
yakṣa uvāca / (63.1) Par.?
vyākhyātā me tvayā praśnā yāthātathyaṃ paraṃtapa / (63.2) Par.?
puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ // (63.3) Par.?
yudhiṣṭhira uvāca / (64.1) Par.?
divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ / (64.2) Par.?
yāvat sa śabdo bhavati tāvat puruṣa ucyate // (64.3) Par.?
tulye priyāpriye yasya sukhaduḥkhe tathaiva ca / (65.1) Par.?
atītānāgate cobhe sa vai sarvadhanī naraḥ // (65.2) Par.?
yakṣa uvāca / (66.1) Par.?
vyākhyātaḥ puruṣo rājan yaśca sarvadhanī naraḥ / (66.2) Par.?
tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu // (66.3) Par.?
yudhiṣṭhira uvāca / (67.1) Par.?
śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ / (67.2) Par.?
vyūḍhorasko mahābāhur nakulo yakṣa jīvatu // (67.3) Par.?
yakṣa uvāca / (68.1) Par.?
priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam / (68.2) Par.?
sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi // (68.3) Par.?
yasya nāgasahasreṇa daśasaṃkhyena vai balam / (69.1) Par.?
tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi // (69.2) Par.?
tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava / (70.1) Par.?
atha kenānubhāvena sāpatnaṃ jīvam icchasi // (70.2) Par.?
yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ / (71.1) Par.?
arjunaṃ tam apāhāya nakulaṃ jīvam icchasi // (71.2) Par.?
yudhiṣṭhira uvāca / (72.1) Par.?
ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam / (72.2) Par.?
ānṛśaṃsyaṃ cikīrṣāmi nakulo yakṣa jīvatu // (72.3) Par.?
dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ / (73.1) Par.?
svadharmān na caliṣyāmi nakulo yakṣa jīvatu // (73.2) Par.?
yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ / (74.1) Par.?
mātṛbhyāṃ samam icchāmi nakulo yakṣa jīvatu // (74.2) Par.?
yakṣa uvāca / (75.1) Par.?
yasya te 'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam / (75.2) Par.?
tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha // (75.3) Par.?
Duration=0.32566595077515 secs.