Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6031
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
tapasā karmabhiścaiva pradānena ca bhārata / (1.2) Par.?
punāti pāpaṃ puruṣaḥ pūtaścenna pravartate // (1.3) Par.?
ekakālaṃ tu bhuñjānaścaran bhaikṣaṃ svakarmakṛt / (2.1) Par.?
kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ // (2.2) Par.?
anasūyur adhaḥśāyī karma loke prakāśayan / (3.1) Par.?
pūrṇair dvādaśabhir varṣair brahmahā vipramucyate // (3.2) Par.?
ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ / (4.1) Par.?
māse māse samaśnaṃstu tribhir varṣaiḥ pramucyate // (4.2) Par.?
saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ / (5.1) Par.?
tathaivoparaman rājan svalpenāpi pramucyate // (5.2) Par.?
kratunā cāśvamedhena pūyate nātra saṃśayaḥ / (6.1) Par.?
ye cāsyāvabhṛthe snānti kecid evaṃvidhā narāḥ // (6.2) Par.?
te sarve pūtapāpmāno bhavantīti parā śrutiḥ / (7.1) Par.?
brāhmaṇārthe hato yuddhe mucyate brahmahatyayā // (7.2) Par.?
gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan / (8.1) Par.?
brahmahā vipramucyeta sarvapāpebhya eva ca // (8.2) Par.?
kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim / (9.1) Par.?
dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate // (9.2) Par.?
gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye / (10.1) Par.?
sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt // (10.2) Par.?
śataṃ tai yastu kāmbojān brāhmaṇebhyaḥ prayacchati / (11.1) Par.?
niyatebhyo mahīpāla sa ca pāpāt pramucyate // (11.2) Par.?
manorathaṃ tu yo dadyād ekasmā api bhārata / (12.1) Par.?
na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate // (12.2) Par.?
surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ / (13.1) Par.?
sa pāvayatyathātmānam iha loke paratra ca // (13.2) Par.?
meruprapātaṃ prapatañ jvalanaṃ vā samāviśan / (14.1) Par.?
mahāprasthānam ātiṣṭhanmucyate sarvakilbiṣaiḥ // (14.2) Par.?
bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ / (15.1) Par.?
samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ // (15.2) Par.?
bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ / (16.1) Par.?
punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ // (16.2) Par.?
gurutalpī śilāṃ taptām āyasīm adhisaṃviśet / (17.1) Par.?
pāṇāvādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ // (17.2) Par.?
śarīrasya vimokṣeṇa mucyate karmaṇo 'śubhāt / (18.1) Par.?
karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ // (18.2) Par.?
mahāvrataṃ cared yastu dadyāt sarvasvam eva tu / (19.1) Par.?
gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt // (19.2) Par.?
anṛtenopacartā ca pratiroddhā gurostathā / (20.1) Par.?
upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate // (20.2) Par.?
avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret / (21.1) Par.?
kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt // (21.2) Par.?
paradārāpahārī ca parasyāpaharan vasu / (22.1) Par.?
saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt // (22.2) Par.?
steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu / (23.1) Par.?
vividhenābhyupāyena tena mucyeta kilbiṣāt // (23.2) Par.?
kṛcchrād dvādaśarātreṇa svabhyastena daśāvaram / (24.1) Par.?
parivettā bhavet pūtaḥ parivittiśca bhārata // (24.2) Par.?
niveśyaṃ tu bhavet tena sadā tārayitā pitṝn / (25.1) Par.?
na tu striyā bhaved doṣo na tu sā tena lipyate // (25.2) Par.?
bhajane hy ṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate / (26.1) Par.?
striyastena viśudhyanti iti dharmavido viduḥ // (26.2) Par.?
striyastvāśaṅkitāḥ pāpair nopagamyā hi jānatā / (27.1) Par.?
rajasā tā viśudhyante bhasmanā bhājanaṃ yathā // (27.2) Par.?
catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate / (28.1) Par.?
pādāvakṛṣṭo rājanye tathā dharmo vidhīyate // (28.2) Par.?
tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate / (29.1) Par.?
vidyād evaṃvidhenaiṣāṃ gurulāghavaniścayam // (29.2) Par.?
tiryagyonivadhaṃ kṛtvā drumāṃśchittvetarān bahūn / (30.1) Par.?
trirātraṃ vāyubhakṣaḥ syāt karma ca prathayennaraḥ // (30.2) Par.?
agamyāgamane rājan prāyaścittaṃ vidhīyate / (31.1) Par.?
ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā // (31.2) Par.?
eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet / (32.1) Par.?
brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ // (32.2) Par.?
sāvitrīm apyadhīyānaḥ śucau deśe mitāśanaḥ / (33.1) Par.?
ahiṃsro 'mandako 'jalpanmucyate sarvakilbiṣaiḥ // (33.2) Par.?
ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet / (34.1) Par.?
trir ahnastrir niśāyāśca savāsā jalam āviśet // (34.2) Par.?
strīśūdrapatitāṃścāpi nābhibhāṣed vratānvitaḥ / (35.1) Par.?
pāpānyajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ // (35.2) Par.?
śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ / (36.1) Par.?
atiricyet tayor yat tu tat kartā labhate phalam // (36.2) Par.?
tasmād dānena tapasā karmaṇā ca śubhaṃ phalam / (37.1) Par.?
tasmāt
indecl.
← vardhay (37.2) [advmod]
dāna
i.s.n.
← vardhay (37.2) [obl]
tapas
i.s.n.
karman
i.s.n.
ca
indecl.
śubha
ac.s.n.
phala
ac.s.n.
← vardhay (37.2) [obj]
vardhayed aśubhaṃ kṛtvā yathā syād atirekavān // (37.2) Par.?
vardhay
3. sg., Pre. opt.
root
→ tasmāt (37.1) [advmod]
→ phala (37.1) [obj]
→ dāna (37.1) [obl]
aśubha
ac.s.n.
kṛ
Abs., indecl.
yathā
indecl.
as
3. sg., Pre. opt.
atirekavat
n.s.m.
kuryācchubhāni karmāṇi nimitte pāpakarmaṇām / (38.1) Par.?
dadyānnityaṃ ca vittāni tathā mucyeta kilbiṣāt // (38.2) Par.?
anurūpaṃ hi pāpasya prāyaścittam udāhṛtam / (39.1) Par.?
mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate // (39.2) Par.?
bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca / (40.1) Par.?
ajñānajñānayo rājan vihitānyanujānate // (40.2) Par.?
jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta / (41.1) Par.?
ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate // (41.2) Par.?
śakyate vidhinā pāpaṃ yathoktena vyapohitum / (42.1) Par.?
āstike śraddadhāne tu vidhir eṣa vidhīyate // (42.2) Par.?
nāstikāśraddadhāneṣu puruṣeṣu kadācana / (43.1) Par.?
dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate // (43.2) Par.?
śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara / (44.1) Par.?
sevitavyo naravyāghra pretya ceha sukhārthinā // (44.2) Par.?
sa rājanmokṣyase pāpāt tena pūrveṇa hetunā / (45.1) Par.?
trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā // (45.2) Par.?
athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi / (46.1) Par.?
mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ // (46.2) Par.?
Duration=0.4924590587616 secs.