Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6133
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yugakṣayāt parikṣīṇe dharme loke ca bhārata / (1.2) Par.?
dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
hanta te kathayiṣyāmi nītim āpatsu bhārata / (2.2) Par.?
utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ // (2.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.1) Par.?
bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca // (3.2) Par.?
rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ / (4.1) Par.?
kaṇiṅkam upasaṃgamya papracchārthaviniścayam // (4.2) Par.?
alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate / (5.1) Par.?
vardhitaṃ pālayet kena pālitaṃ praṇayet katham // (5.2) Par.?
tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ / (6.1) Par.?
uvāca brāhmaṇo vākyam idaṃ hetumad uttaram // (6.2) Par.?
nityam udyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ / (7.1) Par.?
acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ // (7.2) Par.?
nityam udyatadaṇḍasya bhṛśam udvijate janaḥ / (8.1) Par.?
tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet // (8.2) Par.?
evam eva praśaṃsanti paṇḍitāstattvadarśinaḥ / (9.1) Par.?
tasmāccatuṣṭaye tasmin pradhāno daṇḍa ucyate // (9.2) Par.?
chinnamūle hyadhiṣṭhāne sarve tajjīvino hatāḥ / (10.1) Par.?
kathaṃ hi śākhāstiṣṭheyuśchinnamūle vanaspatau // (10.2) Par.?
mūlam evāditaśchindyāt parapakṣasya paṇḍitaḥ / (11.1) Par.?
tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet // (11.2) Par.?
sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam / (12.1) Par.?
āpadāṃ padakāleṣu kurvīta na vicārayet // (12.2) Par.?
vāṅmātreṇa vinītaḥ syāddhṛdayena yathā kṣuraḥ / (13.1) Par.?
ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet // (13.2) Par.?
sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset / (14.1) Par.?
apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ // (14.2) Par.?
śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet / (15.1) Par.?
nityaśaścodvijet tasmāt sarpād veśmagatād iva // (15.2) Par.?
yasya buddhiṃ paribhavet tam atītena sāntvayet / (16.1) Par.?
anāgatena duṣprajñaṃ pratyutpannena paṇḍitam // (16.2) Par.?
añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet / (17.1) Par.?
aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā // (17.2) Par.?
vahed amitraṃ skandhena yāvat kālaviparyayaḥ / (18.1) Par.?
athainam āgate kāle bhindyād ghaṭam ivāśmani // (18.2) Par.?
muhūrtam api rājendra tindukālātavajjvalet / (19.1) Par.?
na tuṣāgnir ivānarcir dhūmāyeta naraściram // (19.2) Par.?
nānarthakenārthavattvaṃ kṛtaghnena samācaret / (20.1) Par.?
arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate / (20.2) Par.?
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet // (20.3) Par.?
kokilasya varāhasya meroḥ śūnyasya veśmanaḥ / (21.1) Par.?
vyāḍasya bhakticitrasya yacchreṣṭhaṃ tat samācaret // (21.2) Par.?
utthāyotthāya gacchecca nityayukto ripor gṛhān / (22.1) Par.?
kuśalaṃ cāpi pṛccheta yadyapyakuśalaṃ bhavet // (22.2) Par.?
nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ / (23.1) Par.?
na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ // (23.2) Par.?
nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu / (24.1) Par.?
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // (24.2) Par.?
bakavaccintayed arthān siṃhavacca parākramet / (25.1) Par.?
vṛkavaccāvalumpeta śaśavacca viniṣpatet // (25.2) Par.?
pānam akṣāstathā nāryo mṛgayā gītavāditam / (26.1) Par.?
etāni yuktyā seveta prasaṅgo hyatra doṣavān // (26.2) Par.?
kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām / (27.1) Par.?
andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet // (27.2) Par.?
deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ / (28.1) Par.?
deśakālābhyatīto hi vikramo niṣphalo bhavet // (28.2) Par.?
kālākālau sampradhārya balābalam athātmanaḥ / (29.1) Par.?
parasparabalaṃ jñātvā tathātmānaṃ niyojayet // (29.2) Par.?
daṇḍenopanataṃ śatruṃ yo rājā na niyacchati / (30.1) Par.?
sa mṛtyum upagūhyāste garbham aśvatarī yathā // (30.2) Par.?
supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ / (31.1) Par.?
āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasyacit // (31.2) Par.?
āśāṃ kālavatīṃ kuryāt tāṃ ca vighnena yojayet / (32.1) Par.?
vighnaṃ nimittato brūyānnimittaṃ cāpi hetutaḥ // (32.2) Par.?
bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam / (33.1) Par.?
āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat // (33.2) Par.?
na saṃśayam anāruhya naro bhadrāṇi paśyati / (34.1) Par.?
saṃśayaṃ punar āruhya yadi jīvati paśyati // (34.2) Par.?
anāgataṃ vijānīyād yacched bhayam upasthitam / (35.1) Par.?
punar vṛddhikṣayāt kiṃcid abhivṛttaṃ niśāmayet // (35.2) Par.?
pratyupasthitakālasya sukhasya parivarjanam / (36.1) Par.?
anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ // (36.2) Par.?
yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan / (37.1) Par.?
sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate // (37.2) Par.?
karmaṇā yena teneha mṛdunā dāruṇena vā / (38.1) Par.?
uddhared dīnam ātmānaṃ samartho dharmam ācaret // (38.2) Par.?
ye sapatnāḥ sapatnānāṃ sarvāṃstān apavatsayet / (39.1) Par.?
ātmanaścāpi boddhavyāścārāḥ praṇihitāḥ paraiḥ // (39.2) Par.?
cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca / (40.1) Par.?
pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet // (40.2) Par.?
udyāneṣu vihāreṣu prapāsvāvasatheṣu ca / (41.1) Par.?
pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca // (41.2) Par.?
dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ / (42.1) Par.?
samāgacchanti tān buddhvā niyacchecchamayed api // (42.2) Par.?
na viśvased aviśvaste viśvaste nāpi viśvaset / (43.1) Par.?
viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset // (43.2) Par.?
viśvāsayitvā tu paraṃ tattvabhūtena hetunā / (44.1) Par.?
athāsya praharet kāle kiṃcid vicalite pade // (44.2) Par.?
aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt / (45.1) Par.?
bhayaṃ hi śaṅkitājjātaṃ samūlam api kṛntati // (45.2) Par.?
avadhānena maunena kāṣāyeṇa jaṭājinaiḥ / (46.1) Par.?
viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ // (46.2) Par.?
putro vā yadi vā bhrātā pitā vā yadi vā suhṛt / (47.1) Par.?
arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ // (47.2) Par.?
guror apyavaliptasya kāryākāryam ajānataḥ / (48.1) Par.?
utpathapratipannasya daṇḍo bhavati śāsanam // (48.2) Par.?
pratyutthānābhivādābhyāṃ saṃpradānena kasyacit / (49.1) Par.?
pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ // (49.2) Par.?
nāchittvā paramarmāṇi nākṛtvā karma dāruṇam / (50.1) Par.?
nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam // (50.2) Par.?
nāsti jātyā ripur nāma mitraṃ nāma na vidyate / (51.1) Par.?
sāmarthyayogājjāyante mitrāṇi ripavastathā // (51.2) Par.?
amitraṃ naiva muñceta bruvantaṃ karuṇānyapi / (52.1) Par.?
duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam // (52.2) Par.?
saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā / (53.1) Par.?
nigrahaścāpi yatnena kartavyo bhūtim icchatā // (53.2) Par.?
prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram / (54.1) Par.?
api cāsya śiraśchittvā rudyācchoced athāpi vā // (54.2) Par.?
nimantrayeta sāntvena saṃmānena titikṣayā / (55.1) Par.?
āśākāraṇam ityetat kartavyaṃ bhūtim icchatā // (55.2) Par.?
na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret / (56.1) Par.?
apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam / (56.2) Par.?
dantāśca parighṛṣyante rasaścāpi na labhyate // (56.3) Par.?
trivarge trividhā pīḍānubandhāstraya eva ca / (57.1) Par.?
anubandhavadhau jñātvā pīḍāṃ hi parivarjayet // (57.2) Par.?
ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca / (58.1) Par.?
punaḥ punar vivardheta svalpo 'pyanivāritaḥ // (58.2) Par.?
vardhamānam ṛṇaṃ tiṣṭhat paribhūtāśca śatravaḥ / (59.1) Par.?
āvahantyanayaṃ tīvraṃ vyādhayaścāpyupekṣitāḥ // (59.2) Par.?
nāsamyak kṛtakārī syād apramattaḥ sadā bhavet / (60.1) Par.?
kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram // (60.2) Par.?
vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca / (61.1) Par.?
ākarāṇāṃ vināśaiśca pararāṣṭraṃ vināśayet // (61.2) Par.?
gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ / (62.1) Par.?
anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret // (62.2) Par.?
śreṇimukhyopajāpeṣu vallabhānunayeṣu ca / (63.1) Par.?
amātyān parirakṣeta bhedasaṃghātayor api // (63.2) Par.?
mṛdur ityavamanyante tīkṣṇa ityudvijanti ca / (64.1) Par.?
tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdur bhavet // (64.2) Par.?
mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam / (65.1) Par.?
nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu // (65.2) Par.?
kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ / (66.1) Par.?
sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati // (66.2) Par.?
paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset / (67.1) Par.?
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ // (67.2) Par.?
na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ / (68.1) Par.?
na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet // (68.2) Par.?
itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret / (69.1) Par.?
paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā // (69.2) Par.?
yathāvad uktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ / (70.1) Par.?
tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ // (70.2) Par.?
Duration=0.27904200553894 secs.