Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā / (1.2) Par.?
brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate // (1.3) Par.?
jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām / (2.1) Par.?
kriyā syād ā samāvṛtter ācārye vedapārage // (2.2) Par.?
adhītya vedān akhilān guruśuśrūṣaṇe rataḥ / (3.1) Par.?
gurūṇām anṛṇo bhūtvā samāvarteta yajñavit // (3.2) Par.?
ācāryeṇābhyanujñātaścaturṇām ekam āśramam / (4.1) Par.?
ā vimokṣāccharīrasya so 'nutiṣṭhed yathāvidhi // (4.2) Par.?
prajāsargeṇa dāraiśca brahmacaryeṇa vā punaḥ / (5.1) Par.?
vane gurusakāśe vā yatidharmeṇa vā punaḥ // (5.2) Par.?
gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate / (6.1) Par.?
tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati // (6.2) Par.?
prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ / (7.1) Par.?
athānyān āśramān paścāt pūto gacchati karmabhiḥ // (7.2) Par.?
yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset / (8.1) Par.?
yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame // (8.2) Par.?
tapasā vā sumahatā vidyānāṃ pāraṇena vā / (9.1) Par.?
ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ // (9.2) Par.?
yāvad asya bhavatyasmiṃl loke kīrtir yaśaskarī / (10.1) Par.?
tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute // (10.2) Par.?
adhyāpayed adhīyīta yājayeta yajeta ca / (11.1) Par.?
na vṛthā pratigṛhṇīyānna ca dadyāt kathaṃcana // (11.2) Par.?
yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat / (12.1) Par.?
yadyāgacched yajed dadyānnaiko 'śnīyāt kathaṃcana // (12.2) Par.?
gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt / (13.1) Par.?
devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām // (13.2) Par.?
antarhitābhitaptānāṃ yathāśakti bubhūṣatām / (14.1) Par.?
dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api // (14.2) Par.?
arhatām anurūpāṇāṃ nādeyaṃ hyasti kiṃcana / (15.1) Par.?
uccaiḥśravasam apyaśvaṃ prāpaṇīyaṃ satāṃ viduḥ // (15.2) Par.?
anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ / (16.1) Par.?
svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ // (16.2) Par.?
rantidevaśca sāṃkṛtyo vasiṣṭhāya mahātmane / (17.1) Par.?
apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate // (17.2) Par.?
ātreyaścandradamayor arhator vividhaṃ dhanam / (18.1) Par.?
dattvā lokān yayau dhīmān anantān sa mahīpatiḥ // (18.2) Par.?
śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam / (19.1) Par.?
brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ // (19.2) Par.?
pratardanaḥ kāśipatiḥ pradāya nayane svake / (20.1) Par.?
brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute // (20.2) Par.?
divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat / (21.1) Par.?
chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam // (21.2) Par.?
sāṃkṛtiśca tathātreyaḥ śiṣyebhyo brahma nirguṇam / (22.1) Par.?
upadiśya mahātejā gato lokān anuttamān // (22.2) Par.?
ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān / (23.1) Par.?
arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam // (23.2) Par.?
sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ / (24.1) Par.?
brāhmaṇārthe parityajya jagmatur lokam uttamam // (24.2) Par.?
sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ / (25.1) Par.?
ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ // (25.2) Par.?
nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām / (26.1) Par.?
brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām // (26.2) Par.?
avarṣati ca parjanye sarvabhūtāni cāsakṛt / (27.1) Par.?
vasiṣṭho jīvayāmāsa prajāpatir iva prajāḥ // (27.2) Par.?
karaṃdhamasya putrastu marutto nṛpatistathā / (28.1) Par.?
kanyām aṅgirase dattvā divam āśu jagāma ha // (28.2) Par.?
brahmadattaśca pāñcālyo rājā buddhimatāṃ varaḥ / (29.1) Par.?
nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān // (29.2) Par.?
rājā mitrasahaścāpi vasiṣṭhāya mahātmane / (30.1) Par.?
madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ // (30.2) Par.?
sahasrajicca rājarṣiḥ prāṇān iṣṭānmahāyaśāḥ / (31.1) Par.?
brāhmaṇārthe parityajya gato lokān anuttamān // (31.2) Par.?
sarvakāmaiśca sampūrṇaṃ dattvā veśma hiraṇmayam / (32.1) Par.?
mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ // (32.2) Par.?
nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān / (33.1) Par.?
dattvā rājyam ṛcīkāya gato lokān anuttamān // (33.2) Par.?
madirāśvaśca rājarṣir dattvā kanyāṃ sumadhyamām / (34.1) Par.?
hiraṇyahastāya gato lokān devair abhiṣṭutān // (34.2) Par.?
lomapādaśca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ / (35.1) Par.?
ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata // (35.2) Par.?
dattvā śatasahasraṃ tu gavāṃ rājā prasenajit / (36.1) Par.?
savatsānāṃ mahātejā gato lokān anuttamān // (36.2) Par.?
ete cānye ca bahavo dānena tapasā ca ha / (37.1) Par.?
mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ // (37.2) Par.?
teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī / (38.1) Par.?
dānayajñaprajāsargair ete hi divam āpnuvan // (38.2) Par.?
Duration=0.10633111000061 secs.