Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śataśṛṅgasya bhāgau dvau samudre patitau nṛpa / (1.1) Par.?
durgāśṛṅgamiti khyātaṃ gokarṇasyottare 'patat // (1.2) Par.?
nāgaśṛṅgamiti khyātam apatad dakṣiṇe nṛpa / (2.1) Par.?
vartante pañca tīrthāni nāgaśṛṅge mahānti ca // (2.2) Par.?
rudrakuṇḍaṃ nāgatīrthaṃ vasordhāram ataḥ param / (3.1) Par.?
śaṅkhatīrthaṃ siddhakuṇḍamiti tīrthāni pañca vai // (3.2) Par.?
tīrtheṣu teṣu yaḥ snāti so 'nantaphalam aśnute / (4.1) Par.?
daśatīrthāni kauravya gaurīśṛṅge vasanti ca // (4.2) Par.?
śatānāṃ caiva tīrthānāṃ tāni mukhyāni kaurava / (5.1) Par.?
gaṅgādhāraṃ vasordhāraṃ māhiṣaṃ nāgatīrthakam // (5.2) Par.?
gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param / (6.1) Par.?
muṇḍodbhavaṃ vāruṇaṃ ca daśatīrthāni kaurava // (6.2) Par.?
mukhyāni tāni rājendra sahasrāṇāṃ mahānti ca / (7.1) Par.?
navamyāṃ teṣu yaḥ snāti sa pāpair mucyate dhruvam // (7.2) Par.?
sūta uvāca / (8.1) Par.?
guhatīrthaṃ tathā liṅgaṃ kumāreśvaranāmakam / (8.2) Par.?
rudrayonyāḥ pūrvabhāge kiṃcid īśānyataḥ sthitam // (8.3) Par.?
srotasām uttamā yatra tāmrācalasamudgatā / (9.1) Par.?
yāṃ copayeme bhagavān rudro gaurīvapurdharām // (9.2) Par.?
rājovāca / (10.1) Par.?
tāmrācale 'patat kasmād gaurīrūpaṃ dadhara sā / (10.2) Par.?
rudraḥ kathaṃ tāṃ cakame etan no vaktum arhasi // (10.3) Par.?
sūta uvāca / (11.1) Par.?
purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama / (11.2) Par.?
baddhapadmāsano devaḥ saṃyatātmā jitendriyaḥ // (11.3) Par.?
athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare / (12.1) Par.?
prādur babhūva cārvaṅgī kanyakā varavarṇinī // (12.2) Par.?
tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā / (13.1) Par.?
āha sma rudrakāntā tvaṃ bhaviṣyasi varānane // (13.2) Par.?
ity ukte brahmaṇā sā ca cakame rudram eva tu / (14.1) Par.?
gokarṇaṃ tasya ca kṣetraṃ jñātvā tāmragirau tadā // (14.2) Par.?
patitākāśato gaṅgā puṇyā tripathagāminī / (15.1) Par.?
aṃśenānyena paramaṃ divyaṃ rūpaṃ samāsthitā // (15.2) Par.?
dhyāyanty ekākinī rudraṃ girau tatra cacāra ha / (16.1) Par.?
tatas tatrāgato rudro vṛṣārūḍhas trilocanaḥ // (16.2) Par.?
dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca / (17.1) Par.?
vavande lajjayā caivādhomukhī maunam āsthitā // (17.2) Par.?
jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham / (18.1) Par.?
brahmā devagaṇaiḥ sākam ājagāma tadāñjasā // (18.2) Par.?
gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram / (19.1) Par.?
brahmovāca / (19.2) Par.?
mahatā tapasā deva tvadarthe nirmitā śubhā // (19.3) Par.?
tvām eva varayantīyaṃ kalyāṇī jagadīśvaram / (20.1) Par.?
tasmāt pāṇiṃ gṛhāṇāsyāḥ sarvalokaikamaṅgalam // (20.2) Par.?
ity uktvā vidhivat tatra dadau gaṅgāṃ pinākine / (21.1) Par.?
āśvine kṛṣṇapakṣe tu caturdaśyāṃ nṛpottama // (21.2) Par.?
dadau muhūrte kalyāṇe svātyṛkṣe candravāsare / (22.1) Par.?
tato brahmā svabhavanaṃ sadevarṣigaṇo yayau // (22.2) Par.?
tadā prabhṛti rājan sa girir vaivāhiko 'bhavat / (23.1) Par.?
vivāhas trijagatpitror yatas tatra girāv abhūt // (23.2) Par.?
tāmrācalasya sambandhāt tāmragaurīti sābhavat / (24.1) Par.?
evaṃ sā tāmragaurī tu dvidhā lakṣyā nṛpottama // (24.2) Par.?
ekena divyarūpeṇa tāmragaurīti saṃstutā / (25.1) Par.?
mahābalasya nikaṭe devī prāṅmukhataḥ sthitā // (25.2) Par.?
divyarūpadharāṃ devīṃ ye 'rcayantīha bhaktitaḥ / (26.1) Par.?
teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ // (26.2) Par.?
nadīrūpeṇa cānyena sarvapāpāpanodinī / (27.1) Par.?
nirgamya tāmrācalato bahutīrthasamanvitā // (27.2) Par.?
vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī / (28.1) Par.?
āvṛtya cottare kiṃcid rudrayoniṃ gatā tataḥ // (28.2) Par.?
pitṛsthālīsamīpe tu saṅgatā saritāṃ patim / (29.1) Par.?
pṛthivyāṃ yāni tīrthāni pātālanilayāni ca // (29.2) Par.?
tāni sarvāṇi tīrthāni tāmragauryāṃ na saṃśayaḥ / (30.1) Par.?
tasmāt tīrthavarā sā tu nadīnām uttamottamā // (30.2) Par.?
piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ / (31.1) Par.?
pitaras tasya puṇyena narakasthā api dhruvam // (31.2) Par.?
tṛptāḥ svargaṃ gamiṣyanti pūrṇimāyāṃ viśeṣataḥ / (32.1) Par.?
paśupakṣimṛgāś cāpi tajjalasparśamātrataḥ // (32.2) Par.?
sarvapāpavinirmuktās te'pi yānty uttamāṃ gatim / (33.1) Par.?
atraikāṃ kathayiṣyāmi kathām āścaryakārakām // (33.2) Par.?
Der Affe und Tāmragaṅgā
kadācit tāmragaṅgāyās taṭe kaścit kapīśvaraḥ / (34.1) Par.?
utplavan phalalobhena pramādād apatad drumāt // (34.2) Par.?
śilātale 'timahati tena mūrchām avāpa saḥ / (35.1) Par.?
kṣaṇena labdhasaṃjñas tu svayam āśvasya kṛcchrataḥ // (35.2) Par.?
tāmragaṅgātalabhavaṃ śanair āruhya sa drumam / (36.1) Par.?
śākhāntare niviṣṭas tu vedanām asahan mṛtaḥ // (36.2) Par.?
tataḥ katipayāhaḥsu viklinnāt tu kalevarāt / (37.1) Par.?
śirobhāgo 'patat tasya tāmragaṅgājale 'male // (37.2) Par.?
tenaiva puṇyayogena vānaraḥ sa nṛpottama / (38.1) Par.?
saṃbabhūva mahiṣyāṃ tu citrarūpākhyabhūpateḥ // (38.2) Par.?
mukhamātram abhūt tasya kamanīyaṃ narākṛti / (39.1) Par.?
śeṣaṃ sarvāṅgam api tu vānarākāram adbhutam // (39.2) Par.?
vicitram idam ālokya rājā cintākulo 'bhavat / (40.1) Par.?
dineṣu gacchatsu tataḥ kumāraḥ sa vyavardhata // (40.2) Par.?
kāraṇaṃ cātra rājarṣiś cintayāmāsa duḥkhitaḥ / (41.1) Par.?
na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ // (41.2) Par.?
īdṛśas tanayo jātaḥ ko vā bhāgyaviparyayaḥ / (42.1) Par.?
atrāpṛcchad brāhmaṇāṃs tu na śekus te samīritum // (42.2) Par.?
etasminn antare tatra kaścit siddhavaro 'bhyagāt / (43.1) Par.?
tam arcayitvā rājā tu putravṛttaṃ vyajijñapat // (43.2) Par.?
jñātvātha kāraṇaṃ siddhaḥ so 'bravīj jñānacakṣuṣā / (44.1) Par.?
siddha uvāca / (44.2) Par.?
eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ // (44.3) Par.?
kadācit plavamānas tu prāpto gokarṇam uttamam / (45.1) Par.?
tatrāsti tāmragaurīti nadī puṇyā suviśrutā // (45.2) Par.?
labhante yajjalasparśāt tiryañco 'py uttamāṃ gatim / (46.1) Par.?
tatra tīradrume daivād utplavan plavagottamaḥ // (46.2) Par.?
mṛtas tadvṛkṣaśākhāyāṃ lagnaṃ tasya kalevaram / (47.1) Par.?
śiraḥ kālena viklinnaṃ tāmragaṅgājale 'patat // (47.2) Par.?
tatpuṇyajalasaṃsparśān mukham asya narākṛti / (48.1) Par.?
śeṣāṅgaṃ vānarākāraṃ yathāpūrvam abhūn nṛpa // (48.2) Par.?
tāmragaṅgāmahimnāsau vānaro 'pi nareśvara / (49.1) Par.?
putraḥ sann adya te jāto mahiṣyāṃ bhāgyaśālinaḥ // (49.2) Par.?
rājann adyāpi tac cheṣam aṅgaṃ tad vṛkṣagaṃ kapeḥ / (50.1) Par.?
pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā // (50.2) Par.?
iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān / (51.1) Par.?
tathaiva vṛkṣasaṃsthaṃ tat kaper aṅgam apātayat // (51.2) Par.?
sadyaḥ sa rājaputro'bhūd divyamānavadehavān / (52.1) Par.?
rājalakṣmīnivāsaśca babhau sūrya ivāparaḥ // (52.2) Par.?
tataḥ sarve 'pi jahṛṣuḥ siddhaś cāgād yathāgatam / (53.1) Par.?
evaṃ tasyās tāmragauryā māhātmyaṃ paramādbhutam // (53.2) Par.?
śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam / (54.1) Par.?
asthinikṣepaṇaṃ cātra pitṝṇāṃ svargakāraṇam // (54.2) Par.?
yāvad asthikaṇaṃ tiṣṭhet tāmragauryāḥ śubhe jale / (55.1) Par.?
tāvat te svarmahīyante divyabhogopabhoginaḥ // (55.2) Par.?
Erl￶sung der Ahnen in Tāmragaṅgā
atrārthe kathayiṣye 'ham itihāsaṃ purātanam / (56.1) Par.?
unmūcir nāma rājāsīt purā prācetasāntare // (56.2) Par.?
sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ / (57.1) Par.?
tena pāpena mahatā prajā hy āsann upadrutāḥ // (57.2) Par.?
camaso nāma tatputro dharmātmā śaṃsitavrataḥ / (58.1) Par.?
pitary uparate so 'pi kiṃcic chokasamākulaḥ // (58.2) Par.?
saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ / (59.1) Par.?
tatrāntarikṣe śuśrāva pitṝṇāṃ bhāratīṃ nṛpa // (59.2) Par.?
pitrā tava mahābhāga nṛśaṃsena durātmanā / (60.1) Par.?
prāptāḥ smo narakaṃ sarve mahārauravasaṃjñakam // (60.2) Par.?
tasmād asmān uddidhīrṣuḥ paitṛkaṃ cāsthisañcayam / (61.1) Par.?
gṛhītvā yāhi gokarṇaṃ mahābalaniketanam // (61.2) Par.?
tatrāste tāmragaurīti ghorapāpaharā śubhā / (62.1) Par.?
tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ // (62.2) Par.?
asthinikṣepaṇaṃ tatra tāmragauryāṃ kuruṣva bhoḥ / (63.1) Par.?
iti śrutvā tu camasaḥ pitṝṇāṃ vacanaṃ tadā // (63.2) Par.?
tūrṇaṃ praviśya gokarṇaṃ tāmragauryāṃ nṛpottamaḥ / (64.1) Par.?
asthinikṣepaṇaṃ cakre pitṝṇāṃ svargakāmyayā // (64.2) Par.?
tena pāpavinirmukta unmūcis tatpitā tadā / (65.1) Par.?
pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama // (65.2) Par.?
yāvad asthīni jantūnāṃ tāmragauryāṃ vasanti hi / (66.1) Par.?
tāvat svarge mahīyante divyabhogaiḥ samanvitāḥ // (66.2) Par.?
iti śrīskānde śrīgokarṇamāhātmye caturtho 'dhyāyaḥ // (67.1) Par.?
Duration=0.27975988388062 secs.