Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto himaśailāgre devadāruvanālaye / (1.1) Par.?
vyāsam ekāgram āsīnam apṛcchann ṛṣayaḥ purā // (1.2) Par.?
mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge / (2.1) Par.?
śaucācāraṃ yathāvac ca vada satyavatīsuta // (2.2) Par.?
tacchrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ / (3.1) Par.?
pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ // (3.2) Par.?
na cāhaṃ sarvatattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ / (4.1) Par.?
asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt // (4.2) Par.?
tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ / (5.1) Par.?
ṛṣiṃ vyāsaṃ puraskṛtya gatā badarikāśramam // (5.2) Par.?
nānāpuṣpalatākīrṇaṃ phalavṛkṣair alaṃkṛtam / (6.1) Par.?
nadīprasravaṇopetaṃ puṇyatīrthopaśobhitaṃ // (6.2) Par.?
mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam / (7.1) Par.?
yakṣagandharvasiddhaiś ca nṛtyagītair alaṃkṛtam // (7.2) Par.?
tasminn ṛṣisabhāmadhye śaktiputraṃ parāśaram / (8.1) Par.?
sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam // (8.2) Par.?
kṛtāñjalipuṭo bhūtvā vyāsas tu ṛṣibhiḥ saha / (9.1) Par.?
pradakṣiṇābhivādaiś ca stutibhiḥ samapūjayat // (9.2) Par.?
tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ / (10.1) Par.?
āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ // (10.2) Par.?
kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram / (11.1) Par.?
yadi jānāsi bhaktiṃ me snehād vā bhaktavatsala // (11.2) Par.?
dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava / (12.1) Par.?
śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā // (12.2) Par.?
gārgeyā gautamīyāś ca tathā cośanasā smṛtāḥ / (13.1) Par.?
atrer viṣṇoś ca saṃvartād dakṣād aṅgirasas tathā // (13.2) Par.?
śātātapāc ca hārītād yājñavalkyāt tathaiva ca / (14.1) Par.?
āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca // (14.2) Par.?
kātyāyanakṛtāś caiva tathā prācetasān muneḥ / (15.1) Par.?
śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ // (15.2) Par.?
asmin manvantare dharmāḥ kṛtatretādike yuge / (16.1) Par.?
sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge // (16.2) Par.?
cāturvarṇyasamācāraṃ kiṃcit sādhāraṇaṃ vada / (17.1) Par.?
caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ // (17.2) Par.?
brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt / (18.1) Par.?
vyāsavākyāvasāne tu munimukhyaḥ parāśaraḥ // (18.2) Par.?
dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt / (19.1) Par.?
śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā // (19.2) Par.?
kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ / (20.1) Par.?
śrutismṛtisadācāranirṇetāraś ca sarvadā // (20.2) Par.?
na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ / (21.1) Par.?
tathaiva dharmān smarati manuḥ kalpāntare 'ntare // (21.2) Par.?
anye kṛtayuge dharmās tretāyāṃ dvāpare yuge / (22.1) Par.?
anye kaliyuge nṝṇāṃ yugarūpānusārataḥ // (22.2) Par.?
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate / (23.1) Par.?
dvāpare yajñam evāhuḥ dānam eva kalau yuge // (23.2) Par.?
kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ / (24.1) Par.?
dvāpare śāṅkhalikhitāḥ kalau pārāśarāḥ smṛtāḥ // (24.2) Par.?
tyajed deśaṃ kṛtayuge tretāyāṃ grāmam utsṛjet / (25.1) Par.?
dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge // (25.2) Par.?
kṛte saṃbhāṣaṇād eva tretāyāṃ sparśanena ca / (26.1) Par.?
dvāpare tv annam ādāya kalau patati karmaṇā // (26.2) Par.?
kṛte tātkālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ / (27.1) Par.?
dvāpare caikamāsena kalau saṃvatsareṇa tu // (27.2) Par.?
abhigamya kṛte dānaṃ tretāsv āhūya dīyate / (28.1) Par.?
dvāpare yācamānāya sevayā dīyate kalau // (28.2) Par.?
abhigamyottamaṃ dānam āhūyaiva tu madhyamam / (29.1) Par.?
adhamaṃ yācamānāya sevādānaṃ tu niṣphalam // (29.2) Par.?
jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca / (30.1) Par.?
jitāś coraiś ca rājānaḥ strībhiś ca puruṣāḥ kalau // (30.2) Par.?
sīdanti cāgnihotrāṇi gurupūjā praṇaśyati / (31.1) Par.?
kumāryaś ca prasūyante asmin kaliyuge sadā // (31.2) Par.?
kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ / (32.1) Par.?
dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ // (32.2) Par.?
yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ / (33.1) Par.?
teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ // (33.2) Par.?
yuge yuge tu sāmarthyaṃ śeṣaṃ munivibhāṣitam / (34.1) Par.?
parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate // (34.2) Par.?
aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ / (35.1) Par.?
cāturvarṇyasamācāraṃ śṛṇvantu ṛṣipuṅgavāḥ // (35.2) Par.?
parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam / (36.1) Par.?
cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca // (36.2) Par.?
caturṇām api varṇānām ācāro dharmapālakaḥ / (37.1) Par.?
ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ // (37.2) Par.?
ṣaṭkarmābhirato nityaṃ devatātithipūjakaḥ / (38.1) Par.?
hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati // (38.2) Par.?
saṃdhyāsnānaṃ japo homo devatātithipūjanam / (39.1) Par.?
ātithyaṃ vaiśvadevaṃ ca ṣaṭkarmāṇi dine dine // (39.2) Par.?
iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā / (40.1) Par.?
samprāpto vaiśvadevānte so 'tithiḥ svargasaṃgramaḥ // (40.2) Par.?
dūrādhvopagataṃ śrāntaṃ vaiśvadeva upasthitam / (41.1) Par.?
atithiṃ taṃ vijānīyān nātithiḥ pūrvam āgataḥ // (41.2) Par.?
naikagrāmīṇam atithiṃ saṃgṛhṇīta kadācana / (42.1) Par.?
anityam āgato yasmāt tasmād atithir ucyate // (42.2) Par.?
atithiṃ tatra samprāptaṃ pūjayet svāgatādinā / (43.1) Par.?
arghyāsanapradānena pādaprakṣālanena ca // (43.2) Par.?
śraddhayā cānnadānena priyapraśnottareṇa ca / (44.1) Par.?
gacchantaṃ cānuyānena prītim utpādayed gṛhī // (44.2) Par.?
atithir yasya bhagnāśo gṛhāt pratinivartate / (45.1) Par.?
pitaras tasya nāśnanti daśa varṣāṇi pañca ca // (45.2) Par.?
kāṣṭhabhārasahasreṇa ghṛtakumbhaśatena ca / (46.1) Par.?
atithir yasya bhagnāśas tasya homo nirarthakaḥ // (46.2) Par.?
sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam / (47.1) Par.?
sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati // (47.2) Par.?
na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā / (48.1) Par.?
hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ // (48.2) Par.?
apūrvaḥ suvratī vipro hy apūrvaś cātithir yathā / (49.1) Par.?
vedābhyāsarato nityaṃ tāv apūrvau dine dine // (49.2) Par.?
vaiśvadeve tu samprāpte bhikṣuke gṛham āgate / (50.1) Par.?
uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet // (50.2) Par.?
yatiś ca brahmacārī ca pakvānnasvāmināv ubhau / (51.1) Par.?
tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret // (51.2) Par.?
dadyāc ca bhikṣātritayaṃ parivrāḍ brahmacāriṇām / (52.1) Par.?
icchayā ca tato dadyād vibhave satyavāritam // (52.2) Par.?
yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam / (53.1) Par.?
tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgaropamam // (53.2) Par.?
yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat / (54.1) Par.?
aindraṃ sthānam upāsīta tasmāt taṃ na vicārayet // (54.2) Par.?
vaiśvadevakṛtaṃ pāpaṃ śakto bhikṣur vyapohitum / (55.1) Par.?
na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati // (55.2) Par.?
akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ / (56.1) Par.?
sarve te niṣphalā jñeyāḥ patanti narake 'śucau // (56.2) Par.?
vaiśvadevavihīnā ye ātithyena bahiṣkṛtāḥ / (57.1) Par.?
sarve te narakaṃ yānti kākayoniṃ vrajanti ca // (57.2) Par.?
pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ / (58.1) Par.?
vaiśvadeve tu samprāptaḥ so 'tithiḥ svargasaṃkramaḥ // (58.2) Par.?
yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ / (59.1) Par.?
vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate // (59.2) Par.?
avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ / (60.1) Par.?
taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ // (60.2) Par.?
kṣatriyo hi prajā rakṣañ śastrapāṇiḥ pradaṇḍavān / (61.1) Par.?
nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet // (61.2) Par.?
puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet / (62.1) Par.?
mālākāra ivārāme na yathāṅgārakārakaḥ // (62.2) Par.?
lābhakarma tathā ratnaṃ gavāṃ ca paripālanam / (63.1) Par.?
kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā // (63.2) Par.?
śūdrasya dvijaśuśrūṣā paramo dharma ucyate / (64.1) Par.?
anyathā kurute kiṃcit tad bhavet tasya niṣphalam // (64.2) Par.?
lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ / (65.1) Par.?
na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam // (65.2) Par.?
vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam / (66.1) Par.?
kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt // (66.2) Par.?
kapilākṣīrapānena brāhmaṇīgamanena ca / (67.1) Par.?
vedākṣaravicāreṇa śūdraś cāṇḍālatāṃ vrajet // (67.2) Par.?
Duration=0.21036696434021 secs.