Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8467
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tataśca narakānvipra bhuvo 'dhaḥ salilasya ca / (1.2) Par.?
pāpino yeṣu pātyante tāñchṛṇuṣva mahāmune // (1.3) Par.?
rauravaḥ sūkaro rodhas tālo viśasanastathā / (2.1) Par.?
mahājvālastaptakumbho lavaṇo 'tha vilohitaḥ // (2.2) Par.?
rudhirāmbho vaitaraṇī kṛmiśaḥ kṛmibhojanaḥ / (3.1) Par.?
asipatravanaṃ kṛṣṇo lālābhakṣaśca dāruṇaḥ // (3.2) Par.?
tathā pūyavahaḥ pāpo vahnijvālo hyadhaḥśirāḥ / (4.1) Par.?
saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca // (4.2) Par.?
śvabhojano 'thāpratiṣṭho 'vīciśca tathāparaḥ / (5.1) Par.?
ityevamādayaścānye narakā bhṛśadāruṇāḥ // (5.2) Par.?
yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ / (6.1) Par.?
patanti yeṣu puruṣāḥ pāpakarmaratās tu ye // (6.2) Par.?
kūṭasākṣī tathā samyakpakṣapātena yo vadet / (7.1) Par.?
yaścānyadanṛtaṃ vakti sa naro yāti rauravam // (7.2) Par.?
bhrūṇahā guruhantā ca goghnaśca munisattama / (8.1) Par.?
yānti te narakaṃ rodhaṃ yaścocchvāsanirodhakaḥ // (8.2) Par.?
surāpo brahmahā hartā suvarṇasya ca sūkare / (9.1) Par.?
prayāti narake yaśca taiḥ saṃsargamupaiti vai // (9.2) Par.?
rājanyavaiśyahā tāle tathaiva gurutalpagaḥ / (10.1) Par.?
taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ // (10.2) Par.?
sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī / (11.1) Par.?
taptalohe patantyete yaśca bhaktaṃ parityajet // (11.2) Par.?
snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate / (12.1) Par.?
avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ // (12.2) Par.?
vedadūṣayitā yaśca vedavikrayakaśca yaḥ / (13.1) Par.?
agamyagāmī yaśca syāt te yānti lavaṇaṃ dvija // (13.2) Par.?
cauro vimohe patati maryādādūṣakastathā // (14.1) Par.?
devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ / (15.1) Par.?
sa yāti kṛmibhakṣe vai kṛmiśe ca duriṣṭakṛt // (15.2) Par.?
pitṛdevātithīn yastu paryaśnāti narādhamaḥ / (16.1) Par.?
lālābhakṣe sa yātyugre śarakartā ca vedhake // (16.2) Par.?
karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ / (17.1) Par.?
prayāntyete viśasane narake bhṛśadāruṇe // (17.2) Par.?
asatpratigrahītā tu narake yātyadhomukhe / (18.1) Par.?
ayājyayājakas tatra tathā nakṣatrasūcakaḥ // (18.2) Par.?
vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅnaraḥ // (19.1) Par.?
lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca / (20.1) Par.?
vikretā brāhmaṇo yāti tameva narakaṃ dvija // (20.2) Par.?
mārjārakukkuṭacchāgaśvavarāhavihaṃgamān / (21.1) Par.?
poṣayannarakaṃ yāti tam eva dvijasattama // (21.2) Par.?
raṅgopajīvī kaivartaḥ kuṇḍāśī garadastathā / (22.1) Par.?
sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ // (22.2) Par.?
agāradāhī mitraghnaḥ śākunirgrāmayājakaḥ / (23.1) Par.?
rudhirāndhe patantyete somaṃ vikrīṇate ca ye // (23.2) Par.?
madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ // (24.1) Par.?
dhanayauvanamattās tu maryādābhedino hi ye / (25.1) Par.?
te kṛṣṇe yāntyaśaucāśca kuhakājīvinaś ca ye // (25.2) Par.?
asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ / (26.1) Par.?
aurabhriko mṛgavyādho vahnijvāle patanti vai // (26.2) Par.?
yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ // (27.1) Par.?
vrateṣu lopako yaśca svāśramād vicyutaśca yaḥ / (28.1) Par.?
saṃdaṃśayātanāmadhye patatastāvubhāvapi // (28.2) Par.?
divā svapneṣu skandante ye narā brahmacāriṇaḥ / (29.1) Par.?
putrairadhyāpitā ye ca te patanti śvabhojane // (29.2) Par.?
ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ / (30.1) Par.?
yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ // (30.2) Par.?
tathaiva pāpānyetāni tathānyāni sahasraśaḥ / (31.1) Par.?
bhujyante yāni puruṣairnarakāntaragocaraiḥ // (31.2) Par.?
varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ / (32.1) Par.?
karmaṇā manasā vācā nirayeṣu patanti te // (32.2) Par.?
adhaḥśirobhirdṛśyante nārakairdivi devatāḥ / (33.1) Par.?
devāścādhomukhān sarvānadhaḥ paśyanti nārakān // (33.2) Par.?
sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ / (34.1) Par.?
dhārmikās tridaśāstadvanmokṣiṇaśca yathākramam // (34.2) Par.?
sahasrabhāgaprathamā dvitīyānukramāstathā / (35.1) Par.?
sarve hyete mahābhāga yāvanmuktisamāśrayāḥ // (35.2) Par.?
yāvanto jantavaḥ svarge tāvanto narakaukasaḥ / (36.1) Par.?
pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ // (36.2) Par.?
pāpānām anurūpāṇi prāyaścittāni yadyathā / (37.1) Par.?
tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ // (37.2) Par.?
pāpe gurūṇi guruṇi svalpānyalpe ca tadvidaḥ / (38.1) Par.?
prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ // (38.2) Par.?
prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai / (39.1) Par.?
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // (39.2) Par.?
kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate / (40.1) Par.?
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // (40.2) Par.?
prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran / (41.1) Par.?
nārāyaṇam avāpnoti sadyaḥ pāpakṣayaṃ naraḥ // (41.2) Par.?
viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ / (42.1) Par.?
muktiṃ prayāti svargāptistasya vighno 'numīyate // (42.2) Par.?
vāsudeve mano yasya japahomārcanādiṣu / (43.1) Par.?
tasyāntarāyo maitreya devendratvādikaṃ phalam // (43.2) Par.?
kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam / (44.1) Par.?
kva japo vāsudeveti muktibījam anuttamam // (44.2) Par.?
tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune / (45.1) Par.?
na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ // (45.2) Par.?
manaḥprītikaraḥ svargo narakastadviparyayaḥ / (46.1) Par.?
narakasvargasaṃjñe vai pāpapuṇye dvijottama // (46.2) Par.?
vastvekam eva duḥkhāya sukhāyerṣyodbhavāya ca / (47.1) Par.?
kopāya ca yatastasmādvastu vastvātmakaṃ kutaḥ // (47.2) Par.?
tad eva prītaye bhūtvā punarduḥkhāya jāyate / (48.1) Par.?
tad eva kopāya yataḥ prasādāya ca jāyate // (48.2) Par.?
tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam / (49.1) Par.?
manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ // (49.2) Par.?
jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate / (50.1) Par.?
jñānātmakam idaṃ viśvaṃ na jñānādvidyate param // (50.2) Par.?
vidyāvidyeti maitreya jñānamevopadhāraya // (51.1) Par.?
evametanmayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ / (52.1) Par.?
pātālāni ca sarvāṇi tathaiva narakā dvija // (52.2) Par.?
samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ / (53.1) Par.?
saṃkṣepātsarvam ākhyātaṃ kiṃ bhūyaḥ śrotumicchasi // (53.2) Par.?
Duration=0.28237581253052 secs.