Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / (1.1) Par.?
vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // (1.2) Par.?
vajra:: subtypes
śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / (2.1) Par.?
puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // (2.2) Par.?
puṃvajra:: parīkṣā
vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ / (3.1) Par.?
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (3.2) Par.?
strīvajra:: parīkṣā
rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / (4.1) Par.?
napuṃsaka:: parīkṣā
trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // (4.2) Par.?
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (5.1) Par.?
strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // (5.2) Par.?
divyauṣadhi
ajāmārī kākamācī devadālīndravāruṇī / (6.1) Par.?
kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā // (6.2) Par.?
mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā / (7.1) Par.?
muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // (7.2) Par.?
mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ / (8.1) Par.?
viṣṇukrāntā kāravallī vākucī sinduvārikā // (8.2) Par.?
svarṇapuṣpī khaṇḍajārī mañjiṣṭhā pīlukaṃ vacā / (9.1) Par.?
snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā // (9.2) Par.?
palāśāṅkolavijayā meghanādārkasarṣapāḥ / (10.1) Par.?
brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā // (10.2) Par.?
udumbarasomalatā kumbhī puṣkaramūlakam / (11.1) Par.?
tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā // (11.2) Par.?
karavīro'gnidamanī bṛhatī bhūmipāṭalī / (12.1) Par.?
yavaciñcī candralatā markaṭī vanarājakam // (12.2) Par.?
badarī lajjarī lākṣā caṇā vartulapatrakā / (13.1) Par.?
apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ // (13.2) Par.?
gorambhā kadalī jātī musalī sahadevikā / (14.1) Par.?
eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // (14.2) Par.?
marūvako hiṃgu vālo lakṣmaṇā hastimūlikā / (15.1) Par.?
kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // (15.2) Par.?
divyauṣadhigaṇaḥ khyāto rasarājasya sādhane / (16.1) Par.?
vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet // (16.2) Par.?
viṣavargaḥ
tīvragandharasasparśairvividhaistu vanodbhavaiḥ / (17.1) Par.?
mardanātsvedanātsūto mriyate badhyate'pi ca // (17.2) Par.?
raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā / (18.1) Par.?
mūṣāvidhānaṃ vajramūṣā (1)
maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / (18.2) Par.?
vajramūṣā:: production
tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā / (18.3) Par.?
kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // (18.4) Par.?
mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām / (19.1) Par.?
vajramūṣā (2)
valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // (19.2) Par.?
śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam / (20.1) Par.?
sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // (20.2) Par.?
mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / (21.1) Par.?
sarvakāryakarā eṣā vajramūṣā mahābalā // (21.2) Par.?
vajramūṣā (3)
gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā / (22.1) Par.?
gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // (22.2) Par.?
pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / (23.1) Par.?
vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham // (23.2) Par.?
tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / (24.1) Par.?
vartulā gostanākārā vajramūṣā prakīrtitā // (24.2) Par.?
mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / (25.1) Par.?
saiva chidrānvitā madhyagambhīrā sāraṇocitā // (25.2) Par.?
prakaṭā śarāvakākārā bījanirvāpaṇe hitā / (26.1) Par.?
vajra:: māraṇa
sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ / (26.2) Par.?
marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // (26.3) Par.?
ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / (27.1) Par.?
pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // (27.2) Par.?
etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet / (28.1) Par.?
snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // (28.2) Par.?
tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / (29.1) Par.?
guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm // (29.2) Par.?
kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / (30.1) Par.?
tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // (30.2) Par.?
secanāntaṃ punaḥ kuryādekaviṃśativārakam / (31.1) Par.?
tālamatkuṇayogena saptavāraṃ punardhamet // (31.2) Par.?
secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam / (32.1) Par.?
vajra:: māraṇa
trivarṣarūḍhakārpāsamūlamādāya peṣayet // (32.2) Par.?
trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / (33.1) Par.?
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // (33.2) Par.?
evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet / (34.1) Par.?
vajramāraṇam (6)
tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // (34.2) Par.?
piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / (35.1) Par.?
kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ // (35.2) Par.?
vajramāraṇam (7)
vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam / (36.1) Par.?
tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // (36.2) Par.?
secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / (37.1) Par.?
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // (37.2) Par.?
mriyate nātra sandehaḥ sarvakarmasu yojayet / (38.1) Par.?
vajramāraṇam (8)
uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // (38.2) Par.?
kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / (39.1) Par.?
nṛtaile gandhataile vā mriyate nātra saṃśayaḥ // (39.2) Par.?
vajramāraṇam (9)
bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet / (40.1) Par.?
tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // (40.2) Par.?
vajramāraṇam (10)
snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / (41.1) Par.?
vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // (41.2) Par.?
taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / (42.1) Par.?
ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ // (42.2) Par.?
kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / (43.1) Par.?
dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // (43.2) Par.?
vajramāraṇam (11)
vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / (44.1) Par.?
śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi // (44.2) Par.?
viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ / (45.1) Par.?
taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // (45.2) Par.?
vajramāraṇam (12)
gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / (46.1) Par.?
punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // (46.2) Par.?
secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / (47.1) Par.?
vajra:: mṛdūkaraṇa
mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / (47.2) Par.?
pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // (47.3) Par.?
nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / (48.1) Par.?
jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // (48.2) Par.?
vajraudanaṃ vajramṛdūkaraṇam (2)
mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / (49.1) Par.?
jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // (49.2) Par.?
kulatthakodravakvāthais traiphale vā kaṣāyake / (50.1) Par.?
ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet // (50.2) Par.?
mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / (51.1) Par.?
punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // (51.2) Par.?
badarīvaṭanimbānām aṅkurāṇi samāharet / (52.1) Par.?
piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // (52.2) Par.?
aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / (53.1) Par.?
dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // (53.2) Par.?
vajramṛdūkaraṇam (3)
pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / (54.1) Par.?
tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // (54.2) Par.?
nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam / (55.1) Par.?
māsānte tatsamuddhṛtya nāgavallyā dravairlipet / (55.2) Par.?
taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // (55.3) Par.?
vajramṛdūkaraṇam (4)
kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // (56) Par.?
sasūtam amlayogena dinamekaṃ vimardayet / (57.1) Par.?
tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // (57.2) Par.?
patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / (58.1) Par.?
veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet // (58.2) Par.?
varjamṛdūkaraṇam (5)
eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / (59.1) Par.?
māsamātrātsamuddhṛtya jānumadhye tu pūrvavat // (59.2) Par.?
komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / (60.1) Par.?
vajramṛdūkaraṇam (6)
vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // (60.2) Par.?
atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / (61.1) Par.?
nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // (61.2) Par.?
maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet / (62.1) Par.?
tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // (62.2) Par.?
bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet / (63.1) Par.?
sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // (63.2) Par.?
vaikrāntaśodhanam
trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ / (64.1) Par.?
matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ // (64.2) Par.?
saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / (65.1) Par.?
saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam // (65.2) Par.?
uparasānāṃ śodhanam
jambīrāṇāṃ drave magnamātape dhārayeddinam / (66.1) Par.?
śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / (66.2) Par.?
kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // (66.3) Par.?
gandhakaśuddhiḥ (1)
yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ / (67.1) Par.?
śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ / (67.2) Par.?
tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // (67.3) Par.?
laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / (68.1) Par.?
ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam // (68.2) Par.?
sulfur:: śodhana
karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // (69) Par.?
kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / (70.1) Par.?
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // (70.2) Par.?
taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / (71.1) Par.?
ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // (71.2) Par.?
drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ / (72.1) Par.?
tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // (72.2) Par.?
ādāya matsyapittena saptadhā bhāvyamātape / (73.1) Par.?
tataḥ kośātakībījacūrṇena saha peṣayet // (73.2) Par.?
bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / (74.1) Par.?
toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // (74.2) Par.?
ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / (75.1) Par.?
bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // (75.2) Par.?
gandhataila
atha śuddhasya gandhasya tailapātanamucyate / (76.1) Par.?
amlaparṇī devadālī dāḍimaṃ mātuluṅgakam // (76.2) Par.?
nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet / (77.1) Par.?
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // (77.2) Par.?
etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / (78.1) Par.?
dhattūrastulasī kṛṣṇā laśunaṃ devadālikā // (78.2) Par.?
śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā / (79.1) Par.?
kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam // (79.2) Par.?
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / (80.1) Par.?
anena lohapātrasthaṃ bhāvayetpūrvagandhakam // (80.2) Par.?
trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / (81.1) Par.?
idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet // (81.2) Par.?
haritālaśuddhiḥ (1)
sacūrṇeṇāranālena dolāyantreṇa tālakam / (82.1) Par.?
dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ // (82.2) Par.?
śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye / (83.1) Par.?
haritālaśuddhiḥ (2)
tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // (83.2) Par.?
dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā / (84.1) Par.?
tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet // (84.2) Par.?
dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / (85.1) Par.?
pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // (85.2) Par.?
vimalaśuddhiḥ
suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / (86.1) Par.?
punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // (86.2) Par.?
saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / (87.1) Par.?
dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // (87.2) Par.?
rasakaśuddhiḥ
rajasvalārajomūtrai rasakaṃ bhāvayeddinam / (88.1) Par.?
taireva dinamekaṃ tu mardayecchuddhim āpnuyāt // (88.2) Par.?
uparasa:: śodhana
punarnavāmeghanādakapijambīratindukaiḥ / (89.1) Par.?
agastipuṣpakumudayavaciñcāmlavetasaiḥ // (89.2) Par.?
yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ / (90.1) Par.?
kāravallīkṣīrakandaraktotpalaśamīvanaiḥ // (90.2) Par.?
meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ / (91.1) Par.?
tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ // (91.2) Par.?
etaiḥ samastairvyastairvā dolāyantre dinatrayam / (92.1) Par.?
abhrapatrādyuparasān śuddhihetostu pācayet // (92.2) Par.?
uparasa:: śodhana
sūryāvarto vajrakandaḥ kadalī devadālikā / (93.1) Par.?
śigruḥ kośātakī vandhyā kākamācī ca vālukam // (93.2) Par.?
āsāmekarasenaiva trikṣārapaṭupañcakam / (94.1) Par.?
bhāvayedamlavargeṇa tīvragharme dināvadhi // (94.2) Par.?
etatkalkena saṃlepyamabhrakaṃ vajramākṣikam / (95.1) Par.?
vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // (95.2) Par.?
vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / (96.1) Par.?
dolāyantre sāranāle pūrvakalkayute pacet / (96.2) Par.?
tīvrānale dinaikena śuddhimāyānti tāni vai // (96.3) Par.?
dhānyābhrakaraṇam
śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / (97.1) Par.?
vastre baddhvā sāranāle bhāṇḍamadhye vimardayet // (97.2) Par.?
hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / (98.1) Par.?
dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // (98.2) Par.?
abhra:: māraṇa:: niścandra
etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / (99.1) Par.?
kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // (99.2) Par.?
ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ / (100.1) Par.?
tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // (100.2) Par.?
saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / (101.1) Par.?
niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane // (101.2) Par.?
abhra:: māraṇa
punarnavādyauṣadhāni khyātāni hyabhraśodhane // (102) Par.?
dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / (103.1) Par.?
pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ // (103.2) Par.?
metals:: śodhana
taile takre gavāṃ mūtre kāñjike ravidugdhake / (104.1) Par.?
kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā // (104.2) Par.?
taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / (105.1) Par.?
svarṇādilohapatrāṇi śuddhimāyānti niścitam // (105.2) Par.?
lead, tin:: śodhana
drāvite nāgavaṅge ca pacettadvadviśuddhaye / (106.1) Par.?
bronze, copper:: śodhana
trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā // (106.2) Par.?
bhāvayedātape tīvre tatkalkena vilepya ca / (107.1) Par.?
ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // (107.2) Par.?
lead:: māraṇa
lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / (108.1) Par.?
cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // (108.2) Par.?
bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / (109.1) Par.?
peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // (109.2) Par.?
svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam / (110.1) Par.?
amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / (110.2) Par.?
evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ // (110.3) Par.?
iron (gen.):: māraṇa
nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // (111) Par.?
tena lohasya patrāṇi lepayet palapañcakam / (112.1) Par.?
ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ // (112.2) Par.?
jambīrair āranālairvā viṃśāṃśadaradena ca / (113.1) Par.?
piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // (113.2) Par.?
catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam / (114.1) Par.?
mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // (114.2) Par.?
vaṅgabhasma
lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet / (115.1) Par.?
cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // (115.2) Par.?
tadbhasma haritālaṃ tu tulyamamlena mardayet / (116.1) Par.?
palāśakadravairvātha yāmānte coddhṛtaṃ puṭet // (116.2) Par.?
uddhṛtya daśamāṃśena tālena saha mardayet / (117.1) Par.?
pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / (117.2) Par.?
catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam // (117.3) Par.?
copper:: māraṇa
kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ // (118) Par.?
amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / (119.1) Par.?
uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet // (119.2) Par.?
jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ / (120.1) Par.?
evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // (120.2) Par.?
mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet / (121.1) Par.?
sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // (121.2) Par.?
silver:: māraṇa
mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / (122.1) Par.?
liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // (122.2) Par.?
kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam / (123.1) Par.?
pūrvacūrṇena tulyāṃśamidamamlena mardayet // (123.2) Par.?
ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet / (124.1) Par.?
evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // (124.2) Par.?
gold:: māraṇa
mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / (125.1) Par.?
piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet // (125.2) Par.?
ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet / (126.1) Par.?
tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet // (126.2) Par.?
yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / (127.1) Par.?
evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam / (127.2) Par.?
brass, bronze:: māraṇa
āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // (127.3) Par.?
vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / (128.1) Par.?
pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // (128.2) Par.?
Duration=0.51805686950684 secs.