UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Pūṣan
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10461
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate / (1.1)
Par.?
arcāmi sumnayann aham antyūtim mayobhuvam / (1.2)
Par.?
viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ // (1.3)
Par.?
pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ / (2.1)
Par.?
huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ / (2.2)
Par.?
asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi // (2.3)
Par.?
yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire / (3.1)
Par.?
tām anu tvā navīyasīṃ niyutaṃ rāya īmahe / (3.2)
Par.?
aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava // (3.3)
Par.?
asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva / (4.1) Par.?
o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ / (4.2)
Par.?
nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve // (4.3)
Par.?
Duration=0.10019087791443 secs.