UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10138
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ / (1.1)
Par.?
ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ // (1.2)
Par.?
te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ / (2.1)
Par.?
rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma // (2.2) Par.?
śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā / (3.1)
Par.?
yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim // (3.2)
Par.?
ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm / (4.1)
Par.?
brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai // (4.2)
Par.?
etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ / (5.1)
Par.?
paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn // (5.2)
Par.?
eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī / (6.1)
Par.?
astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ // (6.2)
Par.?
Duration=0.11858797073364 secs.