Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ / (1.1) Par.?
ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ // (1.2) Par.?
te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ / (2.1) Par.?
rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma // (2.2) Par.?
śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā / (3.1) Par.?
yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim // (3.2) Par.?
ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm / (4.1) Par.?
brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai // (4.2) Par.?
etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ / (5.1) Par.?
paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn // (5.2) Par.?
eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī / (6.1) Par.?
astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ // (6.2) Par.?
Duration=0.11858797073364 secs.