UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10157
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnīṣomāv imaṃ su me śṛṇutaṃ vṛṣaṇā havam / (1.1)
Par.?
prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ // (1.2)
Par.?
agnīṣomā yo adya vām idaṃ vacaḥ saparyati / (2.1)
Par.?
tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam // (2.2)
Par.?
agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim / (3.1)
Par.?
sa prajayā suvīryaṃ viśvam āyur vy aśnavat // (3.2) Par.?
agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ / (4.1)
Par.?
avātiratam bṛsayasya śeṣo 'vindataṃ jyotir ekam bahubhyaḥ // (4.2)
Par.?
yuvam etāni divi rocanāny agniś ca soma sakratū adhattam / (5.1)
Par.?
yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān // (5.2)
Par.?
ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ / (6.1)
Par.?
agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam // (6.2)
Par.?
agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām / (7.1)
Par.?
suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ // (7.2)
Par.?
yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena / (8.1)
Par.?
tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam // (8.2)
Par.?
agnīṣomā savedasā sahūtī vanataṃ giraḥ / (9.1)
Par.?
saṃ devatrā babhūvathuḥ // (9.2)
Par.?
agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati / (10.1)
Par.?
tasmai dīdayatam bṛhat // (10.2)
Par.?
agnīṣomāv imāni no yuvaṃ havyā
jujoṣatam / (11.1)
Par.?
ā yātam upa naḥ sacā // (11.2)
Par.?
agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ / (12.1)
Par.?
asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam // (12.2)
Par.?
Duration=0.20945286750793 secs.