UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10179
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam / (1.1)
Par.?
kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ // (1.2)
Par.?
sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja / (2.1)
Par.?
ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ // (2.2)
Par.?
sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ / (3.1)
Par.?
vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra // (3.2)
Par.?
tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat / (4.1)
Par.?
upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe // (4.2)
Par.?
tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya / (5.1)
Par.?
sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni // (5.2) Par.?
bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam / (6.1)
Par.?
ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ // (6.2)
Par.?
tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him / (7.1)
Par.?
anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā // (7.2)
Par.?
śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya / (8.1)
Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (8.2)
Par.?
Duration=0.15643620491028 secs.