UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10579
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ / (1.1)
Par.?
tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram // (1.2)
Par.?
sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā / (2.1)
Par.?
trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ // (2.2)
Par.?
imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ / (3.1)
Par.?
sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma // (3.2)
Par.?
ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti / (4.1)
Par.?
bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat // (4.2)
Par.?
pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni / (5.1)
Par.?
vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u // (5.2)
Par.?
acikitvāñcikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān / (6.1)
Par.?
vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam // (6.2)
Par.?
iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ / (7.1)
Par.?
śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ // (7.2)
Par.?
mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme / (8.1)
Par.?
sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ // (8.2)
Par.?
yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ / (9.1)
Par.?
amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu // (9.2)
Par.?
tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti / (10.1)
Par.?
mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām // (10.2)
Par.?
dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya / (11.1)
Par.?
ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ // (11.2)
Par.?
pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam / (12.1)
Par.?
atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam // (12.2)
Par.?
pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā / (13.1)
Par.?
tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ // (13.2)
Par.?
sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti / (14.1)
Par.?
sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā // (14.2)
Par.?
sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti / (15.1)
Par.?
teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ // (15.2)
Par.?
striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ / (16.1)
Par.?
kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat // (16.2)
Par.?
avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt / (17.1)
Par.?
sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ // (17.2)
Par.?
avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa / (18.1)
Par.?
kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam // (18.2)
Par.?
ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ / (19.1)
Par.?
indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti // (19.2)
Par.?
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte / (20.1)
Par.?
tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti // (20.2)
Par.?
yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti / (21.1)
Par.?
ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa // (21.2)
Par.?
yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve / (22.1)
Par.?
tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda // (22.2)
Par.?
yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata / (23.1)
Par.?
yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ // (23.2)
Par.?
gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam / (24.1)
Par.?
vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ // (24.2)
Par.?
jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat / (25.1) Par.?
gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā // (25.2)
Par.?
upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām / (26.1)
Par.?
śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam // (26.2)
Par.?
hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt / (27.1)
Par.?
duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya // (27.2)
Par.?
gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u / (28.1)
Par.?
sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ // (28.2)
Par.?
ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā / (29.1)
Par.?
sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata // (29.2)
Par.?
anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām / (30.1)
Par.?
jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ // (30.2)
Par.?
apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam / (31.1)
Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ // (31.2)
Par.?
ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt / (32.1)
Par.?
sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa // (32.2)
Par.?
dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam / (33.1)
Par.?
uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt // (33.2)
Par.?
pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ / (34.1)
Par.?
pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma // (34.2)
Par.?
iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ / (35.1)
Par.?
ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma // (35.2)
Par.?
saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi / (36.1)
Par.?
te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ // (36.2)
Par.?
na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi / (37.1)
Par.?
yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ // (37.2)
Par.?
apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ / (38.1)
Par.?
tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam // (38.2)
Par.?
ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ / (39.1)
Par.?
yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate // (39.2)
Par.?
sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma / (40.1)
Par.?
addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī // (40.2)
Par.?
gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī / (41.1)
Par.?
aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman // (41.2)
Par.?
tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ / (42.1)
Par.?
tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati // (42.2)
Par.?
śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa / (43.1)
Par.?
ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan // (43.2)
Par.?
trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām / (44.1)
Par.?
viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam // (44.2)
Par.?
catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ / (45.1)
Par.?
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti // (45.2)
Par.?
indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān / (46.1)
Par.?
ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ // (46.2)
Par.?
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti / (47.1)
Par.?
ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate // (47.2)
Par.?
dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa / (48.1)
Par.?
tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ // (48.2)
Par.?
yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi / (49.1)
Par.?
yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ // (49.2)
Par.?
yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan / (50.1)
Par.?
te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ // (50.2)
Par.?
samānam etad udakam uc caity ava cāhabhiḥ / (51.1)
Par.?
bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ // (51.2)
Par.?
divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām / (52.1)
Par.?
abhīpato vṛṣṭibhis tarpayantaṃ sarasvantam avase johavīmi // (52.2)
Par.?
Duration=0.63103199005127 secs.