UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Rudra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10275
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ / (1.1)
Par.?
yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam // (1.2)
Par.?
mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te / (2.1)
Par.?
yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu // (2.2)
Par.?
aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ / (3.1)
Par.?
sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ // (3.2)
Par.?
tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe / (4.1)
Par.?
āre asmad daivyaṃ heᄆo asyatu sumatim id vayam asyā vṛṇīmahe // (4.2)
Par.?
divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe / (5.1)
Par.?
haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat // (5.2)
Par.?
idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam / (6.1)
Par.?
rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa // (6.2)
Par.?
mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam / (7.1)
Par.?
mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ // (7.2)
Par.?
mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ / (8.1)
Par.?
vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe // (8.2) Par.?
upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme / (9.1)
Par.?
bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe // (9.2)
Par.?
āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu / (10.1)
Par.?
mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ // (10.2)
Par.?
avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān / (11.1)
Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (11.2)
Par.?
Duration=0.18991780281067 secs.