Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Aśvins
Show parallels Show headlines
Use dependency labeler
Chapter id: 10288
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām / (1.1) Par.?
barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ // (1.2) Par.?
yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti / (2.1) Par.?
yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam // (2.2) Par.?
ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena / (3.1) Par.?
minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā // (3.2) Par.?
aśvaṃ na gūᄆham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu / (4.1) Par.?
saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni // (4.2) Par.?
suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam / (5.1) Par.?
śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya // (5.2) Par.?
tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman / (6.1) Par.?
śaphād aśvasya vājino janāya śataṃ kumbhāṁ asiñcatam madhūnām // (6.2) Par.?
yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya / (7.1) Par.?
ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam // (7.2) Par.?
yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya / (8.1) Par.?
pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam // (8.2) Par.?
purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam / (9.1) Par.?
sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram // (9.2) Par.?
etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ / (10.1) Par.?
yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam // (10.2) Par.?
sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā / (11.1) Par.?
agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam // (11.2) Par.?
kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā / (12.1) Par.?
hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan // (12.2) Par.?
yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ / (13.1) Par.?
yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta // (13.2) Par.?
yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā / (14.1) Par.?
yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ // (14.2) Par.?
ajohavīd aśvinā taugryo vām proᄆhaḥ samudram avyathir jaganvān / (15.1) Par.?
niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti // (15.2) Par.?
ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya / (16.1) Par.?
vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa // (16.2) Par.?
śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā / (17.1) Par.?
ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe // (17.2) Par.?
śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti / (18.1) Par.?
jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān // (18.2) Par.?
mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ / (19.1) Par.?
athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ // (19.2) Par.?
adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām / (20.1) Par.?
yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām // (20.2) Par.?
yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā / (21.1) Par.?
abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya // (21.2) Par.?
ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam / (22.1) Par.?
sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām // (22.2) Par.?
sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me / (23.1) Par.?
asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām // (23.2) Par.?
hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam / (24.1) Par.?
tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṃ sudānū // (24.2) Par.?
etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan / (25.1) Par.?
brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema // (25.2) Par.?
Duration=0.6785888671875 secs.