UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10295
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā vāṃ ratho aśvinā śyenapatvā sumṛᄆīkaḥ svavāṁ yātv arvāṅ / (1.1)
Par.?
yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ // (1.2)
Par.?
trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk / (2.1)
Par.?
pinvataṃ gā jinvatam arvato no vardhayatam aśvinā vīram asme // (2.2)
Par.?
pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ / (3.1)
Par.?
kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ // (3.2)
Par.?
ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ / (4.1) Par.?
ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti // (4.2)
Par.?
ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya / (5.1)
Par.?
pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke // (5.2)
Par.?
ud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ / (6.1)
Par.?
niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam // (6.2)
Par.?
yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam / (7.1)
Par.?
yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā // (7.2)
Par.?
yuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya / (8.1)
Par.?
amuñcataṃ vartikām aṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam // (8.2)
Par.?
yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam / (9.1)
Par.?
johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam // (9.2)
Par.?
tā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ / (10.1)
Par.?
ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam // (10.2)
Par.?
ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ / (11.1)
Par.?
have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau // (11.2)
Par.?
Duration=0.14140200614929 secs.