Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10066
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ / (1.1) Par.?
kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi // (1.2) Par.?
adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam / (2.1) Par.?
tasmā etam bharata tadvaśāyaṁ eṣa indro arhati pītim asya // (2.2) Par.?
adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ / (3.1) Par.?
tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ // (3.2) Par.?
adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn / (4.1) Par.?
yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota // (4.2) Par.?
adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam / (5.1) Par.?
yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota // (5.2) Par.?
adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ / (6.1) Par.?
yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai // (6.2) Par.?
adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān / (7.1) Par.?
kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai // (7.2) Par.?
adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre / (8.1) Par.?
gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota // (8.2) Par.?
adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam / (9.1) Par.?
juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota // (9.2) Par.?
adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram / (10.1) Par.?
vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa // (10.2) Par.?
adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā / (11.1) Par.?
tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu // (11.2) Par.?
asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam / (12.1) Par.?
indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ // (12.2) Par.?
Duration=0.11129403114319 secs.