UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10070
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate / (1.1)
Par.?
viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat // (1.2)
Par.?
sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat / (2.1)
Par.?
śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata // (2.2)
Par.?
adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ / (3.1)
Par.?
ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak // (3.2)
Par.?
adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata / (4.1)
Par.?
ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat // (4.2)
Par.?
sa prācīnān parvatān dṛṃhad ojasādharācīnam akṛṇod apām apaḥ / (5.1)
Par.?
adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ // (5.2)
Par.?
sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari / (6.1)
Par.?
yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ // (6.2)
Par.?
amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam / (7.1)
Par.?
kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ // (7.2) Par.?
bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān / (8.1)
Par.?
aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ // (8.2)
Par.?
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (9.1)
Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (9.2)
Par.?
Duration=0.15365791320801 secs.