UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10613
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pūrvīr ahaṃ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ / (1.1) Par.?
mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ // (1.2)
Par.?
ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni / (2.1)
Par.?
te cid
avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ // (2.2)
Par.?
na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva / (3.1)
Par.?
jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva // (3.2)
Par.?
nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaścit / (4.1)
Par.?
lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam // (4.2)
Par.?
imaṃ nu somam antito hṛtsu pītam upa bruve / (5.1)
Par.?
yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ // (5.2)
Par.?
agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ / (6.1)
Par.?
ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma // (6.2)
Par.?
Duration=0.061976194381714 secs.