UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10619
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ / (1.1)
Par.?
nāsatyā kuha cit santāv aryo divo napātā sudāstarāya // (1.2)
Par.?
asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā / (2.1)
Par.?
śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ // (2.2)
Par.?
śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ / (3.1) Par.?
vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ // (3.2)
Par.?
asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ / (4.1)
Par.?
anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti // (4.2)
Par.?
eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti / (5.1)
Par.?
yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā // (5.2)
Par.?
atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi / (6.1)
Par.?
eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum // (6.2)
Par.?
Duration=0.12028694152832 secs.