Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kiyantaḥśirasīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
kiyantaḥ śirasi proktā rogā hṛdi ca dehinām / (3.1) Par.?
kati cāpyanilādīnāṃ rogā mānavikalpajāḥ // (3.2) Par.?
kṣayāḥ kati samākhyātāḥ piḍakāḥ kati cānagha / (4.1) Par.?
gatiḥ katividhā coktā doṣāṇāṃ doṣasūdana // (4.2) Par.?
hutāśaveśasya vacastacchrutvā gururabravīt / (5.1) Par.?
pṛṣṭavānasi yat saumya tanme śṛṇu savistaram // (5.2) Par.?
dṛṣṭāḥ pañca śirorogāḥ pañcaiva hṛdayāmayāḥ / (6.1) Par.?
vyādhīnāṃ dvyadhikā ṣaṣṭirdoṣamānavikalpajā // (6.2) Par.?
daśāṣṭau ca kṣayāḥ sapta piḍakā mādhumehikāḥ / (7.1) Par.?
doṣāṇāṃ trividhā coktā gatirvistarataḥ śṛṇu // (7.2) Par.?
saṃdhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt / (8.1) Par.?
uccairbhāṣyādavaśyāyāt prāgvātād atimaithunāt // (8.2) Par.?
gandhād asātmyād āghrātād rajodhūmahimātapāt / (9.1) Par.?
gurvamlaharitādānād ati śītāmbusevanāt // (9.2) Par.?
śiro'bhighātād duṣṭāmād rodanād bāṣpanigrahāt / (10.1) Par.?
meghāgamānmanastāpāddeśakālaviparyayāt // (10.2) Par.?
vātādayaḥ prakupyanti śirasyasraṃ ca duṣyati / (11.1) Par.?
tataḥ śirasi jāyante rogā vividhalakṣaṇāḥ // (11.2) Par.?
prāṇāḥ prāṇabhṛtāṃ yatra śritāḥ sarvendriyāṇi ca / (12.1) Par.?
yaduttamāṅgamaṅgānāṃ śirastadabhidhīyate // (12.2) Par.?
ardhāvabhedako vā syāt sarvaṃ vā rujyate śiraḥ / (13.1) Par.?
pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ // (13.2) Par.?
arditaṃ śirasaḥ kampo galamanyāhanugrahaḥ / (14.1) Par.?
vividhāścāpare rogā vātādikrimisaṃbhavāḥ // (14.2) Par.?
pṛthagdiṣṭāstu ye pañca saṃgrahe paramarṣibhiḥ / (15.1) Par.?
śirogadāṃstāñchṛṇu me yathāsvairhetulakṣaṇaiḥ // (15.2) Par.?
uccairbhāṣyātibhāṣyābhyāṃ tīkṣṇapānāt prajāgarāt / (16.1) Par.?
śītamārutasaṃsparśādvyavāyādveganigrahāt // (16.2) Par.?
upavāsādabhīghātādvirekādvamanādati / (17.1) Par.?
bāṣpaśokabhayatrāsād bhāramārgātikarśanāt // (17.2) Par.?
śirogatāḥ sirā vṛddho vāyurāviśya kupyati / (18.1) Par.?
tataḥ śūlaṃ mahattasya vātāt samupajāyate // (18.2) Par.?
nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā / (19.1) Par.?
sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam // (19.2) Par.?
vadhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī / (20.1) Par.?
ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate // (20.2) Par.?
sphuratyati sirājālaṃ stabhyate ca śirodharā / (21.1) Par.?
snigdhoṣṇamupaśete ca śiroroge 'nilātmake // (21.2) Par.?
kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ / (22.1) Par.?
pittaṃ śirasi saṃduṣṭaṃ śirorogāya kalpate // (22.2) Par.?
dahyate rujyate tena śiraḥ śītaṃ suṣūyate / (23.1) Par.?
dahyete cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate // (23.2) Par.?
āsyāsukhaiḥ svapnasukhairgurusnigdhātibhojanaiḥ / (24.1) Par.?
śleṣmā śirasi saṃduṣṭaḥ śirorogāya kalpate // (24.2) Par.?
śiro mandarujaṃ tena suptaṃ stimitabhārikam / (25.1) Par.?
bhavatyutpadyate tandrā tathālasyam arocakaḥ // (25.2) Par.?
vātācchūlaṃ bhramaḥ kampaḥ pittāddāho madastṛṣā / (26.1) Par.?
kaphādgurutvaṃ tandrā ca śiroroge tridoṣaje // (26.2) Par.?
tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt / (27.1) Par.?
kledo 'sṛkkaphamāṃsānāṃ doṣalasyopajāyate // (27.2) Par.?
tataḥ śirasi saṃkledāt krimayaḥ pāpakarmaṇaḥ / (28.1) Par.?
janayanti śirorogaṃ jātā bībhatsalakṣaṇam // (28.2) Par.?
vyadhacchedarujākaṇḍūśophadaurgatyaduḥkhitam / (29.1) Par.?
krimirogāturaṃ vidyāt krimīṇāṃ darśanena ca // (29.2) Par.?
śokopavāsavyāyāmarūkṣaśuṣkālpabhojanaiḥ / (30.1) Par.?
vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam // (30.2) Par.?
vepathurveṣṭanaṃ stambhaḥ pramohaḥ śūnyatā daraḥ / (31.1) Par.?
hṛdi vātāture rūpaṃ jīrṇe cātyarthavedanā // (31.2) Par.?
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanaiḥ / (32.1) Par.?
madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati // (32.2) Par.?
hṛddāhastiktatā vaktre tiktāmlodgiraṇaṃ klamaḥ / (33.1) Par.?
tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam // (33.2) Par.?
atyādānaṃ gurusnigdham acintanam aceṣṭanam / (34.1) Par.?
nidrāsukhaṃ cābhyadhikaṃ kaphahṛdrogakāraṇam // (34.2) Par.?
hṛdayaṃ kaphahṛdroge suptaṃ stimitabhārikam / (35.1) Par.?
tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā // (35.2) Par.?
hetulakṣaṇasaṃsargāducyate sānnipātikaḥ / (36.1) Par.?
tridoṣaje tu hṛdroge yo durātmā niṣevate // (36.2) Par.?
tilakṣīraguḍādīni granthistasyopajāyate / (37.1) Par.?
marmaikadeśe saṃkledaṃ rasaścāsyopagacchati // (37.2) Par.?
saṃkledāt krimayaścāsya bhavantyupahatātmanaḥ / (38.1) Par.?
marmaikadeśe te jātāḥ sarpanto bhakṣayanti ca // (38.2) Par.?
tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate / (39.1) Par.?
chidyamānaṃ yathā śastrairjātakaṇḍūṃ mahārujam // (39.2) Par.?
hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam / (40.1) Par.?
tvareta jetuṃ taṃ vidvān vikāraṃ śīghrakāriṇam // (40.2) Par.?
dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ / (41.1) Par.?
samaiścaiko vikārāste sannipātāstrayodaśa // (41.2) Par.?
saṃsarge nava ṣaṭ tebhya ekavṛddhyā samaistrayaḥ / (42.1) Par.?
pṛthak trayaśca tairvṛddhairvyādhayaḥ pañcaviṃśatiḥ // (42.2) Par.?
yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ / (43.1) Par.?
vṛddhikṣayakṛtaścānyo vikalpa upadekṣyate // (43.2) Par.?
vṛddhirekasya samatā caikasyaikasya saṃkṣayaḥ / (44.1) Par.?
dvandvavṛddhiḥ kṣayaścaikasyaikavṛddhirdvayoḥ kṣayaḥ // (44.2) Par.?
prakṛtisthaṃ yadā pittaṃ mārutaḥ śleṣmaṇaḥ kṣaye / (45.1) Par.?
sthānādādāya gātreṣu yatra yatra visarpati // (45.2) Par.?
tadā bhedaśca dāhaśca tatra tatrānavasthitaḥ / (46.1) Par.?
gātradeśe bhavatyasya śramo daurbalyameva ca // (46.2) Par.?
prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī / (47.1) Par.?
karṣet kuryāttadā śūlaṃ saśaityastambhagauravam // (47.2) Par.?
yadānilaṃ prakṛtigaṃ pittaṃ kaphaparikṣaye / (48.1) Par.?
saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate // (48.2) Par.?
śleṣmāṇaṃ hi samaṃ pittaṃ yadā vātaparikṣaye / (49.1) Par.?
sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram // (49.2) Par.?
pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam / (50.1) Par.?
rundhyāttadā prakurvīta śītakaṃ gauravaṃ rujam // (50.2) Par.?
samīraṇe parikṣīṇe kaphaḥ pittaṃ samatvagam / (51.1) Par.?
kurvīta saṃnirundhāno mṛdvagnitvaṃ śirograham // (51.2) Par.?
nidrāṃ tandrām pralāpaṃ ca hṛdrogaṃ gātragauravam / (52.1) Par.?
nakhādīnāṃ ca pītatvaṃ ṣṭhīvanaṃ kaphapittayoḥ // (52.2) Par.?
hīnavātasya tu śleṣmā pittena sahitaścaran / (53.1) Par.?
karotyarocakāpākau sadanaṃ gauravaṃ tathā // (53.2) Par.?
hṛllāsamāsyasravaṇaṃ pāṇḍutāṃ dūyanaṃ madam / (54.1) Par.?
virekasya ca vaiṣamyaṃ vaiṣamyamanalasya ca // (54.2) Par.?
hīnapittasya tu śleṣmā mārutenopasaṃhitaḥ / (55.1) Par.?
stambhaṃ śaityaṃ ca todaṃ ca janayatyanavasthitam // (55.2) Par.?
gauravaṃ mṛdutāmagnerbhaktāśraddhāṃ pravepanam / (56.1) Par.?
nakhādīnāṃ ca śuklatvaṃ gātrapāruṣyameva ca // (56.2) Par.?
mārutastu kaphe hīne pittaṃ ca kupitaṃ dvayam / (57.1) Par.?
karoti yāni liṅgāni śṛṇu tāni samāsataḥ // (57.2) Par.?
bhramamudveṣṭanaṃ todaṃ dāhaṃ sphuṭanavepane / (58.1) Par.?
aṅgamardaṃ parīśoṣaṃ dūyanaṃ dhūpanaṃ tathā // (58.2) Par.?
vātapittakṣaye śleṣmā srotāṃsyapidadhadbhṛśam / (59.1) Par.?
ceṣṭāpraṇāśaṃ mūrcchāṃ ca vāksaṅgaṃ ca karoti hi // (59.2) Par.?
vātaśleṣmakṣaye pittaṃ dehaujaḥ sraṃsayaccaret / (60.1) Par.?
glānimindriyadaurbalyaṃ tṛṣṇāṃ mūrcchāṃ kriyākṣayam // (60.2) Par.?
pittaśleṣmakṣaye vāyurmarmāṇyatinipīḍayan / (61.1) Par.?
praṇāśayati saṃjñāṃ ca vepayatyathavā naram // (61.2) Par.?
doṣāḥ pravṛddhāḥ svaṃ liṅgaṃ darśayanti yathābalam / (62.1) Par.?
kṣīṇā jahati liṅgaṃ svaṃ samāḥ svaṃ karma kurvate // (62.2) Par.?
vātādīnāṃ rasādīnāṃ malānāmojasastathā / (63.1) Par.?
kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam // (63.2) Par.?
ghaṭṭate sahate śabdaṃ noccairdravati śūlyate / (64.1) Par.?
hṛdayaṃ tāmyati svalpaceṣṭasyāpi rasakṣaye // (64.2) Par.?
paruṣā sphuṭitā mlānā tvagrūkṣā raktasaṃkṣaye / (65.1) Par.?
māṃsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā // (65.2) Par.?
sandhīnāṃ sphuṭanaṃ glānir akṣṇor āyāsa eva ca / (66.1) Par.?
lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca // (66.2) Par.?
keśalomanakhaśmaśrudvijaprapatanaṃ śramaḥ / (67.1) Par.?
jñeyamasthikṣaye liṅgaṃ sandhiśaithilyameva ca // (67.2) Par.?
śīryanta iva cāsthīni durbalāni laghūni ca / (68.1) Par.?
pratataṃ vātarogīṇi kṣīṇe majjani dehinām // (68.2) Par.?
daurbalyaṃ mukhaśoṣaśca pāṇḍutvaṃ sadanaṃ śramaḥ / (69.1) Par.?
klaibyaṃ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam // (69.2) Par.?
kṣīṇe śakṛti cāntrāṇi pīḍayanniva mārutaḥ / (70.1) Par.?
rūkṣasyonnamayan kukṣīṃ tiryagūrdhvaṃ ca gacchati // (70.2) Par.?
mūtrakṣaye mūtrakṛcchraṃ mūtravaivarṇyameva ca / (71.1) Par.?
pipāsā bādhate cāsya mukhaṃ ca pariśuṣyati // (71.2) Par.?
malāyanāni cānyāni śūnyāni ca laghūni ca / (72.1) Par.?
viśuṣkāṇi ca lakṣyante yathāsvaṃ malasaṃkṣaye // (72.2) Par.?
bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ / (73.1) Par.?
duśchāyo durmanā rūkṣaḥ kṣāmaścaivaujasaḥ kṣaye // (73.2) Par.?
hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam / (74.1) Par.?
ojaḥ śarīre saṃkhyātaṃ tannāśānnā vinaśyati // (74.2) Par.?
prathamaṃ jāyate hyojaḥ śarīre 'smiñcharīriṇām / (75.1) Par.?
sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate // (75.2) Par.?
vyāyāmo 'naśanaṃ cintā rūkṣālpapramitāśanam / (76.1) Par.?
vātātapau bhayaṃ śoko rūkṣapānaṃ prajāgaraḥ // (76.2) Par.?
kaphaśoṇitaśukrāṇāṃ malānāṃ cātivartanam / (77.1) Par.?
kālo bhūtopaghātaśca jñātavyāḥ kṣayahetavaḥ // (77.2) Par.?
gurusnigdhāmlalavaṇānyatimātraṃ samaśnatām / (78.1) Par.?
navamannaṃ ca pānaṃ ca nidrām āsyāsukhāni ca // (78.2) Par.?
tyaktavyāyāmacintānāṃ saṃśodhanamakurvatām / (79.1) Par.?
śleṣmā pittaṃ ca medaśca māṃsaṃ cātipravardhate // (79.2) Par.?
tairāvṛtagatirvāyuroja ādāya gacchati / (80.1) Par.?
yadā bastiṃ tadā kṛcchro madhumehaḥ pravartate // (80.2) Par.?
sa mārutasya pittasya kaphasya ca muhurmuhuḥ / (81.1) Par.?
darśayatyākṛtiṃ gatvā kṣayamāpyāyate punaḥ // (81.2) Par.?
upekṣayāsya jāyante piḍakāḥ sapta dāruṇāḥ / (82.1) Par.?
māṃsaleṣvavakāśeṣu marmasvapi ca saṃdhiṣu // (82.2) Par.?
śarāvikā kacchapikā jālinī sarṣapī tathā / (83.1) Par.?
alajī vinatākhyā ca vidradhī ceti saptamī // (83.2) Par.?
antonnatā madhyanimnā śyāvā kledaruganvitā / (84.1) Par.?
śarāvikā syāt piḍakā śarāvākṛtisaṃsthitā // (84.2) Par.?
avagāḍhārtinistodā mahāvāstuparigrahā / (85.1) Par.?
ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā // (85.2) Par.?
stabdhā sirājālavatī snigdhāsrāvā mahāśayā / (86.1) Par.?
rujānistodabahulā sūkṣmacchidrā ca jālinī // (86.2) Par.?
piḍakā nātimahatīkṣiprapākā mahārujā / (87.1) Par.?
sarṣapī sarṣapābhābhiḥ piḍakābhiścitā bhavet // (87.2) Par.?
dahati tvacamutthāne tṛṣṇāmohajvarapradā / (88.1) Par.?
visarpatyaniśaṃ duḥkhāddahatyagnirivālajī // (88.2) Par.?
avagāḍharujākledā pṛṣṭhe vāpyudare 'pi vā / (89.1) Par.?
mahatī vinatā nīlā piḍakā vinatā matā // (89.2) Par.?
vidradhiṃ dvividhām āhur bāhyām ābhyantarīṃ tathā / (90.1) Par.?
bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā // (90.2) Par.?
śītakānnavidāhyuṣṇarūkṣaśuṣkātibhojanāt / (91.1) Par.?
viruddhājīrṇasaṃkliṣṭaviṣamāsātmyabhojanāt // (91.2) Par.?
vyāpannabahumadyatvādvegasaṃdhāraṇācchramāt / (92.1) Par.?
jihmavyāyāmaśayanādatibhārādhvamaithunāt // (92.2) Par.?
antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ / (93.1) Par.?
tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ // (93.2) Par.?
hṛdaye klomni yakṛti plīhni kukṣau ca vṛkkayoḥ / (94.1) Par.?
nābhyāṃ vaṅkṣaṇayorvāpi bastau vā tīvravedanaḥ // (94.2) Par.?
duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate / (95.1) Par.?
tataḥ śīghravidāhitvādvidradhītyabhidhīyate // (95.2) Par.?
vyadhacchedabhramānāhaśabdasphuraṇasarpaṇaiḥ / (96.1) Par.?
vātikīṃ paittikīṃ tṛṣṇādāhamohamadajvaraiḥ // (96.2) Par.?
jṛmbhotkleśārucistambhaśītakaiḥ ślaiṣmikīṃ viduḥ / (97.1) Par.?
sarvāsu ca mahacchūlaṃ vidradhīṣūpajāyate // (97.2) Par.?
śastrāstrairbhidyata iva colmukairiva dahyate / (98.1) Par.?
vidradhī vyamlatā yātā vṛścikairiva daśyate // (98.2) Par.?
tanu rūkṣāruṇaṃ śyāvaṃ phenilaṃ vātavidradhī / (99.1) Par.?
tilamāṣakulatthodasannibhaṃ pittavidradhī // (99.2) Par.?
ślaiṣmikī sravati śvetaṃ picchilaṃ bahalaṃ bahu / (100.1) Par.?
lakṣaṇaṃ sarvamevaitadbhajate sānnipātikī // (100.2) Par.?
athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti // (101.1) Par.?
pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu // (102.1) Par.?
āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti / (103.1) Par.?
tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti // (103.2) Par.?
bhavanti cātra / (104.1) Par.?
vinā pramehamapyetā jāyante duṣṭamedasaḥ / (104.2) Par.?
tāvaccaitā na lakṣyante yāvadvāstuparigrahaḥ // (104.3) Par.?
śarāvikā kacchapikā jālinī ceti duḥsahāḥ / (105.1) Par.?
jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ // (105.2) Par.?
sarṣapī cālajī caiva vinatā vidradhī ca yāḥ / (106.1) Par.?
sādhyāḥ pittolbaṇāstāstu sambhavantyalpamedasaḥ // (106.2) Par.?
marmasvaṃse gude pāṇyoḥ stane sandhiṣu pādayoḥ / (107.1) Par.?
jāyante yasya piḍakāḥ sa pramehī na jīvati // (107.2) Par.?
tathānyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ / (108.1) Par.?
pāṇḍurāḥ pāṇḍuvarṇāśca bhasmābhā mecakaprabhāḥ // (108.2) Par.?
mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathāparāḥ / (109.1) Par.?
mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ // (109.2) Par.?
tā buddhvā mārutādīnāṃ yathāsvairhetulakṣaṇaiḥ / (110.1) Par.?
brūyādupacareccāśu prāgupadravadarśanāt // (110.2) Par.?
tṛṭśvāsamāṃsasaṃkothamohahikkāmadajvarāḥ / (111.1) Par.?
vīsarpamarmasaṃrodhāḥ piḍakānāmupadravāḥ // (111.2) Par.?
kṣayaḥ sthānaṃ ca vṛddhiśca doṣāṇāṃ trividhā gatiḥ / (112.1) Par.?
ūrdhvaṃ cādhaśca tiryakca vijñeyā trividhāparā // (112.2) Par.?
trividhā cāparā koṣṭhaśākhāmarmāsthisandhiṣu / (113.1) Par.?
ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ // (113.2) Par.?
cayaprakopapraśamāḥ pittādīnāṃ yathākramam / (114.1) Par.?
bhavantyekaikaśaḥṣaṭsu kāleṣvabhrāgamādiṣu // (114.2) Par.?
gatiḥ kālakṛtā caiṣā cayādyā punarucyate / (115.1) Par.?
gatiśca dvividhā dṛṣṭā prākṛtī vaikṛtī ca yā // (115.2) Par.?
pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate / (116.1) Par.?
tacca pittaṃ prakupitaṃ vikārān kurute bahūn // (116.2) Par.?
prākṛtastu balaṃ śleṣmā vikṛto mala ucyate / (117.1) Par.?
sa caivaujaḥ smṛtaḥ kāye sa ca pāpmopadiśyate // (117.2) Par.?
sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṃ smṛtaḥ / (118.1) Par.?
tenaiva rogā jāyante tena caivoparudhyate // (118.2) Par.?
nityaṃ saṃnihitāmitraṃ samīkṣyātmānamātmavān / (119.1) Par.?
nityaṃ yuktaḥ paricaredicchannāyuranitvaram // (119.2) Par.?
tatra ślokau / (120.1) Par.?
śirorogāḥ sahṛdrogā rogā mānavikalpajāḥ / (120.2) Par.?
kṣayāḥ sapiḍakāścoktā doṣāṇāṃ gatireva ca // (120.3) Par.?
kiyantaḥśirasīye 'sminnadhyāye tattvadarśinā / (121.1) Par.?
jñānārthaṃ bhiṣajā prajānāṃ ca hitaiṣiṇā // (121.2) Par.?
Duration=0.64358496665955 secs.