Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma // (1.1) Par.?
tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ / (2.1) Par.?
ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti / (2.2) Par.?
bodhisattvaśca paścādabhiniṣkramyānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate // (2.3) Par.?
tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṃ namasyanti sma / (3.1) Par.?
evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti // (3.2) Par.?
tatra bhikṣavo bodhisattvo dīrgharātramasaṃkhyeyān kalpānupādāya satataṃ samitamaparapraṇeyo 'bhūt / (4.1) Par.?
sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt / (4.2) Par.?
ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma / (4.3) Par.?
so 'bhijñajñānabalena samanvāgataḥ svayameva sarvaṃ jānāti sma / (4.4) Par.?
asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya / (4.5) Par.?
sarvatra bodhisattvo nityakālaṃ kālajño bhavati sma kālaveṣī // (4.6) Par.?
p. 112
atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti // (5.1) Par.?
tatredamucyate // (6.1) Par.?
ye sattvāgrā daśadigloke teṣu viśeṣāttatra ratituriyaiḥ / (7.1) Par.?
gāthā gītā ima ratimadhurā saṃcodentī naravarapravaram // (7.2) Par.?
pūrvi tubhyaṃ ayu kṛtu praṇidhī dṛṣṭvā sattvān duḥkhaśatabharitān / (8.1) Par.?
lenaṃ trāṇaṃ jaganijaśaraṇe bheṣye nāthu hitakaru paramaḥ // (8.2) Par.?
sādho vīrā smara cari purimāṃ yā te āsījjagahitapraṇidhiḥ / (9.1) Par.?
kālo velā ayu tava samayo niṣkramyāhī ṛṣivarapravarā // (9.2) Par.?
yasyārthe te dhanavara vividhā tyaktā pūrve śirakaracaraṇā / (10.1) Par.?
bheṣye buddho naramarudamako lokasyāgro guṇaśatanicitaḥ // (10.2) Par.?
tvaṃ śīlena vratatapacaritaḥ tvaṃ kṣāntīye jagahitakaraṇaḥ / (11.1) Par.?
tvaṃ vīryeṇā śubhaguṇanicito dhyāne prajñe na tu samu tribhave // (11.2) Par.?
krodhāviṣṭā khilamalabahulā te maitrīye tvayi sphuṭa sugatā / (12.1) Par.?
kāruṇyaṃ te bahuvidhamabudhe mithyātveṣū śubhaguṇarahite // (12.2) Par.?
puṇyajñāne śubhānicitātmā dhyānābhijño pratapasi virajo / (13.1) Par.?
obhāsesī daśa ima diśato meghā muktaḥ śaśiriva vimalaḥ // (13.2) Par.?
ete cānye bahuvidha rucirā tūryairghoṣāṃ jinarutaravanā / (14.1) Par.?
ye codentī suranaramahitaṃ niṣkramyāhī ayu tava samayu // (14.2) Par.?
p. 113
bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma // (15.1) Par.?
yā nāryo muditamanāḥ prasannacittā veṇubhyo madhuramanoramaṃ raṇante / (16.1) Par.?
āveśāddaśadiggatāṃ jinottamānāṃ gāthemā vividhavicitracitrarūpāḥ // (16.2) Par.?
pūrve te ayu kṛtu praṇidhī abhūṣi vīrā dṛṣṭvemāṃ janata sadā anāthabhūtām / (17.1) Par.?
śociṣye jaramaraṇāttathānyaduḥkhād buddhitvā padamajaraṃ paraṃ aśokam // (17.2) Par.?
tatsādho puravara ita śīghraṃ niṣkramyā purimaṛṣibhi cīrṇam / (18.1) Par.?
ākramyā dharaṇitalapradeśaṃ saṃbuddhyā asadṛśajinajñānam // (18.2) Par.?
pūrve te dhanaratana vicitrā tyaktābhūt karacaraṇapriyātmā / (19.1) Par.?
eṣo 'dyā tava samayu maharṣe dharmaughaṃ jagi vibhaja anantam // (19.2) Par.?
śīlaṃ te śubha vimalakhaṇḍaṃ pūrvānte vara satatamabhūṣī / (20.1) Par.?
śīlenānatisadṛśu maharṣe śocehī jagu vividhakileśaiḥ // (20.2) Par.?
kṣāntīye bhava śatacaritastvaṃ kṣāntāste jagi vividha duruktāḥ / (21.1) Par.?
kṣāntāye kṣamadamaniratātma naiṣkramye mati kuru dvipadendrā // (21.2) Par.?
vīryaṃ te dṛḍhamacalamakampyaṃ pūrvānte pṛthu sugata abhūvan / (22.1) Par.?
dharṣitvā namuci śaṭhaṃ sasainyaṃ śoṣiṣye traya sakalaapāyāt // (22.2) Par.?
yasyārthe vratatapa caritastvaṃ dhyāyitvā kalikaluṣakileśāṃ / (23.1) Par.?
tvaṃ varṣā amṛtajalamoghaṃ tarpehī ciratṛṣita anāthāṃ // (23.2) Par.?
tāṃ pūrvāṃ giravaramanucintyā niṣkramyā puravara ita śīghram / (24.1) Par.?
buddhitvā padamamṛtamaśokaṃ tarpiṣye amṛtarasi tṛṣārtāṃ // (24.2) Par.?
prajñāyā paricarikuśala tvaṃ jñānaṃ te pṛthu vipulamanantam / (25.1) Par.?
mūḍhānāṃ vimatipathasthitānāṃ prajñābhāṃ śubharucira kuru tvam // (25.2) Par.?
maitrāyāṃ bhava śatacaritastvaṃ kārūṇye vara mudita upekṣe / (26.1) Par.?
yāmevā varacari caritastvaṃ tāmevā cariṃ vibhaja jagasya // (26.2) Par.?
evaṃ daśa diśa jinatejairgāthā vai guṇakusumavicitrāḥ / (27.1) Par.?
tūryebhyo vividhamanuravante codentī śayanagatakumāram // (27.2) Par.?
yada puna pramudita ratikara pramadā surucira sumadhura prabhaṇiṣu turiyaiḥ / (28.1) Par.?
atha jina daśadiśi suranaradamakāḥ giravaramanuravi tatu ravi turiyaiḥ // (28.2) Par.?
kṛta tvayi hitakara bahuguṇa janato nijinitu nijaguṇa vicarati gatiṣū / (29.1) Par.?
smara smara purimaka bratatapacaraṇa laghu vraja drumavaru spṛśa padamamṛtam // (29.2) Par.?
sutṛṣita naramaru jinaguṇarahitā tvayi mati pratibalu amṛtarasadadā / (30.1) Par.?
daśabalaguṇadhara budhajanamahitaṃ laghu tvayi narapati vibhajahi amṛtam // (30.2) Par.?
tyaji tvayi puri bhavi dhanamaṇikanakā sakhi priya suta mahi sanagaranigamā / (31.1) Par.?
śiramapi tyaji svaku karacaranayanā jagati ya hitakaru jinaguṇaniratā // (31.2) Par.?
puri tuma naravarasutu nṛpu yadabhū naru tava abhimukha ima giramavacī / (32.1) Par.?
dada mama ima mahi sanagaranigamāṃ tyaji tada pramuditu na ca manu kṣubhito // (32.2) Par.?
puri tuma narapati svaku dvija yadabhū gurujani paricari na ca druhi parato / (33.1) Par.?
sthapayisu dvijavara bahujana kuśale cyutu tatu bhavagatu marupuranilayam // (33.2) Par.?
puri tuma nṛpasuta ṛṣivaru yadabhū chini tava tanuruha kalinṛpu ruṣito / (34.1) Par.?
kṛta tvayi kulakriya na ca manu kṣubhito payu tava sravi tada karatalacaraṇaiḥ // (34.2) Par.?
syamu puna ṛṣisuta tvayi puri yadabhū vrataratu gurubharu girivaranilaye / (35.1) Par.?
hata bhava nṛpatina viṣakṛta īṣuṇā kṛpa tava tahi nṛpa na ca manu kṣubhito // (35.2) Par.?
puri tuma guṇadhara mṛgapati yadabhū girinadibahujali duyamanu puruṣo / (36.1) Par.?
hita bhava tvayi naru sthalapathi sthapito upanayi tava ari na ca manu kṣubhito // (36.2) Par.?
puri tuma naravara tyaji sutu yadabhū maṇi tava prapatitu jaladhari vipule / (37.1) Par.?
cyavayitu kṣapayitu tvaya mahaudadhiṃ labhi tada dhanamaṇi dṛḍhabala vaṣabhī // (37.2) Par.?
puri tuma supuruṣa ṛṣivaru yadabhū dvija tava upagatu bhava mama śaraṇam / (38.1) Par.?
bhaṇi ṛṣi dvijavara mama ripuupane tyaji tvaya svaki tanu na ca dvija tyajase // (38.2) Par.?
syamu ṛṣi upagatu puri drumanilaye ruci bhaṇi taruruha kati ima gaṇaye / (39.1) Par.?
suvidita sugaṇita yatha tahi kiśalā tatha tava avitatha samagira racitā // (39.2) Par.?
sukula suguṇadhara puri drumi vasato kṣayagatu na ca tyaji kṛtu smari purimam / (40.1) Par.?
marupati pramuditu tava guṇa smarato śriyakari drumavari yathariva purimā // (40.2) Par.?
iti tava asadṛśa vratatapacaraṇā bahuguṇa guṇadhara guṇapathi carato / (41.1) Par.?
tyaji mahi sanagari ayu tava samayo laghu jagu sthapayahi jinaguṇacaraṇe // (41.2) Par.?
yada pramadaratanā śubhavastrā bhūṣitagātrā varapravaru turiyā sumanojñā saṃprabhaṇīṣu / (42.1) Par.?
atha daśasū diśato jinatejairgātha vicitrā iti raviṣū madhurā rutaghoṣā tūryasvarebhyaḥ // (42.2) Par.?
tava praṇidhī purime bahukalpāṃ lokapradīpā jaramaraṇagrasite ahu loke trāṇu bhaviṣye / (43.1) Par.?
smara purimapraṇidhiṃ narasiṃhā yā ti abhūṣī ayu samayo tvamihā dvipadendrā niṣkramaṇāya // (43.2) Par.?
bhavanayute tvamihā bahudānaṃ dattamanekaṃ dhanakanakā ratanā śubhavastrā ratnavicitrā / (44.1) Par.?
karacaraṇā nayanā priyaputrā rājya samṛddhaṃ tvayi tyajitaṃ na ca te khiladoṣā yācanakeṣu // (44.2) Par.?
śiśunṛpati tvamihā śaśiketo āsi sudaṃṣṭro kṛpa karuṇāmanaso maṇicūḍo candrapradīpaḥ / (45.1) Par.?
iti pramukhā kariyā dṛḍhaśūro rājasunetro bahu nṛpati nayutā rata dāne tvaṃ savikurvan // (45.2) Par.?
tava sugatā carito bahukalpāṃ śīlacarīye maṇiratnā vimalā sadṛśābhūcchīlaviśuddhiḥ / (46.1) Par.?
tvayi caratā camarī yatha bālaṃ rakṣitu śīlaṃ kṛtu tvamihā jagati vipulārthaṃ śīlaratenā // (46.2) Par.?
gajavaru tvamihā ripulubdhe viddhu iṣūṇā kṛpa karuṇā janiyā atiraudre chāditu śobhe / (47.1) Par.?
parityaji te rucirā śubhadantā na ca tyaji śīlaṃ iti pramukhā kariyā bahu tubhyaṃ śīlavikurvī // (47.2) Par.?
tvayi sahitā jagato 'hita anekā duḥkhasahasrā bahukaṭukāvacanaṃ vadhabandhā kṣāntiratenā / (48.1) Par.?
paricārita purime nara ye te sarvasukhenā puna vadhakāstava teha abhūvan tacca ti kṣāntam // (48.2) Par.?
giripravarānilaye tuma nāthā ṛkṣu yadāsī himakiraṇā salilā bhayabhītaṃ tvaṃ naru gṛhya / (49.1) Par.?
paricarasi vividhā phalamūlaiḥ sarvasukhenā laghu vadhakāṃ sa tavā upanetrī taṃ ca ti kṣāntam // (49.2) Par.?
dṛḍhu saṃsthitamacalamakampyaṃ vīryu tavāsīt vratatapasā vividhā guṇajñānaṃ eṣata bodhim / (50.1) Par.?
kṛtu abalo namucī vaśavartī vīyabalenā ayu samayo tvamihā narasiṃhā niṣkramaṇāya // (50.2) Par.?
hayapravarū tvamihā puri āsī hemasuvarṇo laghu gagane vajrase kṛpajāto rākṣasidvīpam / (51.1) Par.?
vyasanagata manujāṃ tada gṛhyā kṣemi thapesī iti pramukhā kariyā bahu tubhyaṃ vīryavikurvā // (51.2) Par.?
damaśamatheḥ niyamāhatakleśā dhyāyina agrā laghu capalaṃ viṣayai ratilolaṃ cittu damitvā / (52.1) Par.?
kṛtu svaguṇo tvamihā jagato 'rthe dhyānaratenā ayu samayo tvamihā varasattvā dhyānavikurvā // (52.2) Par.?
tvaṃ purime ṛṣi susthitu āsī dhyānaratīye nṛparahitā manujā tvamu gṛhyā rājyabhiṣiñcī / (53.1) Par.?
daśakuśalī janitā thapitā te brahmapatheṣu cyuta manujā vrajiṣū tada sarve brahmaniketam // (53.2) Par.?
diśividiśi vividhāgatijñāne tvaṃ suvidhijño paracaritā jagati rutajñāne indriyajñāne / (54.1) Par.?
nayavinaye vividhāmatidhāre pāragatastvaṃ ayu samayo tvamihā nṛpasūno niṣkramaṇāya // (54.2) Par.?
tvayi purimā janatā ima dṛṣṭvā dṛṣṭivipannā jaramaraṇā vividhā bahuduḥkhe kṛchragatā hi / (55.1) Par.?
bhavavibhavaṃkaraṇo ṛjumārge svāmanubaddhā hatatamasa tvamihā kṛtu loke arthu mahanto // (55.2) Par.?
iti vividhā rucirā guṇayuktā gātha vicitrā tatu raviṣu turiyebhī jinatejā codayi vīram / (56.1) Par.?
duḥkhabharitajanate iha dṛṣṭvā mā tvamupekṣā ayu samayo tvamihā varabuddhe niṣkramaṇāya // (56.2) Par.?
vicitravastraratnahāragandhamālyabhūṣitā prasannacitta premajāta nāriyo praharṣitā / (57.1) Par.?
prabodhayanti ye 'grasattva tūryasaṃpravāditaiḥ jinānubhāvi ekarūpa gātha tūrya niścarī // (57.2) Par.?
yasyārthi tubhya kalpa naika tyaktu tyāga dustyajā sucīrṇa śīlu kṣānti vīrya dhyāna prajña bhāvitā / (58.1) Par.?
jagaddhitārtha so ti kālu sāṃprataṃ upasthito naiṣkramyabuddhi cintayāśu mā vilamba nāyaka // (58.2) Par.?
tyuktu pūrvi ratnakośa svarṇarūpyabhūṣaṇā yaṣṭā ti yajña naikarūpa tāsu tāsu jātiṣu / (59.1) Par.?
tyakta bhārya putra dhīta kāyu rājyu jīvitaṃ bodhiheturaprameya tyaktuḥdustyajā tvayā // (59.2) Par.?
abhūṣi tvaṃ adīnapuṇya rāja viśrutaśriyo nimiṃdharo nimiśca kṛṣṇabandhu brahmadatta kesarī / (60.1) Par.?
sahasrayajña dharmacinti arcimān dṛḍhadhanu sucintitārtha dīnasattva yeḥti tyakta dustyajā // (60.2) Par.?
sutasoma dīptavīrya puṇyaraśmi yo so 'bhū mahatyāgavantu sthāmavantu yaḥ kṛtajña tvaṃ abhūḥ / (61.1) Par.?
rājarṣi candrarūpavantu śūra satyavardhano subhāṣitaṃgaveṣi rāji asi sumatiṃ ca sūrato // (61.2) Par.?
candraprabho viśeṣagāmi reṇubhū diśāṃpati pradānaśūra kāśirāju ratnacūḍa śāntagaḥ / (62.1) Par.?
eti cānyi pārthivendra yebhi tyakta dustyajā yathā ti vṛṣṭa tyāgavṛṣṭi eṣa dharma varṣahī // (62.2) Par.?
dṛṣṭā ti pūrviṃ sattvasāra gaṅgavālukopamā kṛtā ti teṣa buddhapūja aprameyacintiyā / (63.1) Par.?
varāgrabodhi eṣamāṇa sattvamokṣakāraṇādū ayaṃ sa kālu prāptu sūru niṣkramā purottamāt // (63.2) Par.?
prathamena te amoghadarśi śālapuṣpapūjito virocanaḥ prasannacitta prekṣitaḥ kṣaṇāntaram / (64.1) Par.?
harītakī ca eka datta dundubhisvarāya te tṛṇottha gṛhya dhāritā ti dṛṣṭa candanaṃ gṛham // (64.2) Par.?
purapraveśi reṇu dṛṣṭa kṣiptu cūrṇamuṣṭikā dharmeśvarāya sādhukāru dattu dharma bhāṣato / (65.1) Par.?
namo namaḥ samantadarśi dṛṣṭa vāca bhāṣitā mahārciskandhi svarṇamāla kṣipta harṣitena te // (65.2) Par.?
dharmadhvajo daśāpradāni rodhu muṅga muṣṭinā aśokapuṣpi jñānaketu yvāgupāna sārathiḥ / (66.1) Par.?
ratnaśikhī ca dīpadāni padmayoni oṣadhī sarvābhibhūśca muktahāri padmadāni sāgaro // (66.2) Par.?
vitānadāni padmagarbhi siṃhu varṣasaṃstare śālendrarāja sarpidāni kṣīratyāgi puṣpitī / (67.1) Par.?
yaśodattu kuruṇṭapuṣpi satyadarśi bhojane kāyu praṇāmi jñānameru nāgadattu cīvare // (67.2) Par.?
atyuccagāmi candanāgri tīkṣṇalohamuṣṭinā mahāviyūha padmadāni raśmirāja ratnabhiḥ / (68.1) Par.?
śākyamuni ca suvarṇamuṣṭi indraketu saṃstuto sūryānano vataṃsake hi svarṇapaṭṭi sūmatī // (68.2) Par.?
nāgābhibhū maṇipradāni puṣya dūṣyasaṃstare bhaiṣajyarāju ratnachatri siṃhaketu āsane / (69.1) Par.?
guṇāgradhāri ratnajāli sarvavādi kāśyapo gandhāgri cūrṇi mukta arciketu puṣpacaityake // (69.2) Par.?
akṣobhyarāja kūṭāgāri mālya lokapūjito tagaraśikhi ca rājyatyāgi sarvagandhi durjayo / (70.1) Par.?
mahāpradīpa ātmatyāgi bhūṣaṇe padmottaro vicitrapuṣpi dharmaketu dīpakāri utpalaiḥ // (70.2) Par.?
eti cānyi sattvasāra ye ti pūrva pūjitā nānārūpa vicitra pūja anyajanyakurvatā / (71.1) Par.?
smarāhi te atīta buddha tā ca pūja śāstunāṃ anāthasattva śokapūrṇa mā upekṣi niṣkramā // (71.2) Par.?
dīpaṃkareti dṛṣṭamātri labdha kṣānti uttamā abhijña pañca acyutā ti labdha ānulomikā / (72.1) Par.?
atottareṇa ekameka buddha pūjacintiyā pravartitā asaṃkhyakalpa sarvalokadhātuṣū // (72.2) Par.?
kṣīṇā ti kalpa aprameya te ca buddha nirvṛtā tavāpi sarva ātmabhāvi te ca nāma kva gatā / (73.1) Par.?
kṣayāntadharmi sarvi bhāvu nāsti nityu saṃskṛte anitya kāma rājyabhoga niṣkramā purottamāt // (73.2) Par.?
jarā ca vyādhi mṛtyu enti dāruṇā mahābhayā hutāśano va ugrateja bhīma kalpasaṃkṣaye / (74.1) Par.?
kṣayāntadharmi sarvi bhāvu nāsti nityu saṃskṛte sukṛcchra prāpta sattva ... niṣkramā guṇaṃdharā // (74.2) Par.?
yada nārigaṇastuṇaveṇuravaiḥ vividhaisturiyaiḥ pratibodhayiṣu / (75.1) Par.?
sukhaśayanagataṃ manujādhipatiṃ tada tūryaravo ayu niścarate // (75.2) Par.?
jvalitaṃ tribhavaṃ jaravyādhidukhaiḥ maraṇāgnipradīptamanāthamidam / (76.1) Par.?
bhavani śaraṇe sada mūḍha jagat bhramatī bhramaro yatha kumbhagato // (76.2) Par.?
adhruvaṃ tribhavaṃ śaradabhranibhaṃ naṭaraṅgasamā jagi rūrmicutī / (77.1) Par.?
girinadyasamaṃ laghuśīghrajavaṃ vrajatāyu jage yatha vidyu nabhe // (77.2) Par.?
bhuvi devapure triapāyapathe bhavatṛṣṇaavidyavaśā janatā / (78.1) Par.?
parivartiṣu pañcagatiṣvabudhāḥ yatha kumbhakarasya hi cakrabhramī // (78.2) Par.?
priyarūpavaraiḥ saha snigdharutaiḥ śubhagandharasai varasparśasukhaiḥ / (79.1) Par.?
pariṣiktamidaṃ kalipāśa jagat mṛgalubdhakapāśi yathaiva kapi // (79.2) Par.?
sabhayā saraṇāḥ sada vairakarāḥ bahuśoka upadrava kāmaguṇāḥ / (80.1) Par.?
asidhārasamā viṣapatranibhā jahitāryajanairyatha mīḍhaghaṭāḥ // (80.2) Par.?
smṛtiśokakarāstamasīkaraṇāḥ bhayahetukarā dukhamūla sadā / (81.1) Par.?
bhavatṛṣṇalatāya vivṛddhikarāḥ sabhayā saraṇā sada kāmaguṇāḥ // (81.2) Par.?
yatha agnikhadā jvalitā sabhayā tatha kāma ime viditāryajanaḥ / (82.1) Par.?
mahapaṅkasamā asisundhusamāḥ madhudigdha iva kṣuradhāra yathā // (82.2) Par.?
yatha sarpisaro yatha mīḍhaghaṭāḥ tatha kāma ime viditā viduṣām / (83.1) Par.?
tatha śūlasamā dvijapeśisamāḥ yatha śvāna karaṅka savairamukhāḥ // (83.2) Par.?
udacandrasamā imi kāmaguṇāḥ pratibimba iva girighoṣa yathā / (84.1) Par.?
pratibhāsasamā naṭaraṅgasamāḥ tatha svapnasamā viditāryajanaiḥ // (84.2) Par.?
kṣaṇikā vaśikā imi kāmaguṇāḥ tatha māyamarīcisamā alikāḥ / (85.1) Par.?
udabudbudaphenasamā vitathā parikalpasamuchita buddha budhaiḥ // (85.2) Par.?
prathame vayase vararūpadharaḥ priya iṣṭa mato iya bālacarī / (86.1) Par.?
jaravyādhidukhai hatatejavapuṃ vijahanti mṛgā iva śuṣkanadīm // (86.2) Par.?
dhanadhānyavaro bahudravyabalī priya iṣṭa mato iya bālacarī / (87.1) Par.?
parihīnadhanaṃ puna kṛcchragataṃ vijahanti narā iva śūnyaṭavīm // (87.2) Par.?
yatha puṣpadrumo saphaleva drumo naru dānaratastatha prītikaro / (88.1) Par.?
dhanahīna jarārtitu yācanako bhavate tada apriyu gṛdhrasamaḥ // (88.2) Par.?
prabhu dravyabalī vararūpadharaḥ priyasaṃgamanendriyaprītikaro / (89.1) Par.?
jaravyādhidukhārditu kṣīṇadhano bhavate tada apriyu mṛtyusamaḥ // (89.2) Par.?
jarayā jaritaḥ samatītavayo druma vidyuhateva yathā bhavati / (90.1) Par.?
jarajīrṇa agāru yathā sabhayo jaraniḥsaraṇaṃ laghu brūhi mune // (90.2) Par.?
jara śoṣayate naranārigaṇaṃ yatha mālulatā ghanaśālavanam / (91.1) Par.?
jara vīryaparākramavegaharī jara paṅkanimagna yathā puruṣo // (91.2) Par.?
jara rūpasurūpavirūpakarī jara tejaharī balasthāmaharī / (92.1) Par.?
sada saukhyaharī paribhāvakarī jara mṛtyukarī jara ojaharī // (92.2) Par.?
bahurogaśatai ghanavyādhidukhaiḥ upasṛṣṭa jagajjvalateva mṛgāḥ / (93.1) Par.?
jaravyādhigataṃ prasamīkṣva jagat dukhaniḥsaraṇaṃ laghu deśayahī // (93.2) Par.?
śiśire hi yathā himadhātu mahān tṛṇagulmavanauṣadhiojaharo / (94.1) Par.?
tatha ojaharo ahu vyādhijaro parihīyati indriya rūpa balam // (94.2) Par.?
dhanadhānyamahārthakṣayāntakaro paritāpakaraḥ sahavyādhijaro / (95.1) Par.?
pratighātakaraḥ priyu dveṣakaraḥ paridāhakaro yatha sūrya nabhe // (95.2) Par.?
maraṇaṃ cavanaṃ cuti kālakriyā priyadravyajanena viyogu sadā / (96.1) Par.?
apunāgamanaṃ ca asaṃgamanaṃ drumapatraphalā nadisrota yathā // (96.2) Par.?
maraṇaṃ vaśitāmavaśīkurute maraṇaṃ harate nadi dāru yathā / (97.1) Par.?
asahāyu naro vrajate 'dvitiyo svakakarmaphalānugato vivaśaḥ // (97.2) Par.?
maraṇo grasate bahuprāṇiśataṃ makareva jalā hari bhūtagaṇam / (98.1) Par.?
garuḍo uragaṃ mṛgarāju gajaṃ jvalaneva tṛṇoṣadhibhūtagaṇam // (98.2) Par.?
ima īdṛśakai bahudoṣaśataiḥ jagu mocayituṃ kṛta yā praṇidhi / (99.1) Par.?
smara tāṃ purimāṃ praṇidhānacarīṃ ayu kālu tavā abhiniṣkramitum // (99.2) Par.?
yada nārigaṇaḥ praharṣito bodhayatī turiyairmahāmunim / (100.1) Par.?
tada gātha vicitra niścarī tūryaśabdāt sugatānubhāvataḥ // (100.2) Par.?
laghu tadbhañjati sarvasaṃskṛtaṃ acirasthāyi nabheva vidyataḥ / (101.1) Par.?
ayu kālu tavā upasthitaḥ samayo niṣkramaṇāya suvrata // (101.2) Par.?
saṃskāra anitya adhruvāḥ āmakumbhopama bhedanātmakāḥ / (102.1) Par.?
parakeraka yācitopamāḥ pāṃśunagaropama tāvakālikāḥ // (102.2) Par.?
saṃskāra pralopadharmime varṣakāli calitaṃ ca lepanam / (103.1) Par.?
nadikūla ivā savālukaṃ pratyayādhīna svabhāvadurbalāḥ // (103.2) Par.?
saṃskāra pradīpaacivat kṣiprautpattinirodhadharmikāḥ / (104.1) Par.?
anavasthita mārutopamāḥ phenapiṇḍave asāra durbalāḥ // (104.2) Par.?
saṃskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ / (105.1) Par.?
māyopama cittamohanā bālaullāpana ukta muṣṭivat // (105.2) Par.?
hetūbhi ca pratyayebhi cā sarvasaṃskāragataṃ pravartate / (106.1) Par.?
anyonya pratītya hetutaḥ tadidaṃ bālajano na budhyate // (106.2) Par.?
yatha muñja pratītya balvajaṃ rajju vyāyāmabalena vartitā / (107.1) Par.?
ghaṭiyantra sacakra vartate eṣa ekaikaśa nāsti vartanā // (107.2) Par.?
tatha sarvabhavāṅgavartinī anyamanyopacayena niśritā / (108.1) Par.?
ekaikaśa teṣu vartinī pūrvaparāntata nopalabhyate // (108.2) Par.?
bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro / (109.1) Par.?
na ca tato na caiva tat evamanuccheda aśāśvata dharmatā // (109.2) Par.?
saṃskāra avidyapratyayāḥ te saṃskāre na santi tattvataḥ / (110.1) Par.?
saṃskāra avidya caiva hi śūnya eke prakṛtīnirīhakāḥ // (110.2) Par.?
mudrātpratimudra dṛśyate mudrasaṃkrānti na copalabhyate / (111.1) Par.?
na ca tatra na caiva śāśvato eva saṃskārānucchedaśāśvatāḥ // (111.2) Par.?
cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate / (112.1) Par.?
na ca cakṣuṣi rūpa niśrita rūpasaṃkrānti na caiva cakṣuṣi // (112.2) Par.?
nairātmyaśubhāśca dharmime punarātmeti śubhāśca kalpitāḥ / (113.1) Par.?
viparītamasadvikalpitaṃ cakṣuvijñāna tatopajāyate // (113.2) Par.?
vijñānanirodhasaṃbhavaṃ vijñānotpādavyayaṃ vipaśyati / (114.1) Par.?
akahiṃ ca gataṃ anāgataṃ śūnya māyopama yogi paśyati // (114.2) Par.?
araṇiṃ yatha cottarāraṇiṃ hastavyāyāma trayebhi saṃgati / (115.1) Par.?
iti pratyayato 'gni jāyate jātu kṛtārthu laghu nirudhyate // (115.2) Par.?
atha paṇḍitu kaści mārgate kutayaṃ āgatu kutra yāti vā / (116.1) Par.?
vidiśo diśi sarvi mārgato nāgati nāsya gatiśca labhyate // (116.2) Par.?
skandhadhātvāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayā / (117.1) Par.?
sāmagri tu sattvasūcanā sa ca paramārthatu nopalabhyate // (117.2) Par.?
kaṇṭhoṣṭha pratītya tālukaṃ jihvāparivarti akṣarā / (118.1) Par.?
na ca kaṇṭhagatā na tāluke akṣaraikaika tu nopalabhyate // (118.2) Par.?
sāmagri pratītyataśca sā vācamanabuddhivaśena niścarī / (119.1) Par.?
mana vāca adṛśyarūpiṇī bāhyato 'bhyantara nopalabhyate // (119.2) Par.?
utpādavyayaṃ vipaśyato vāca rutaghoṣasvarasya paṇḍitaḥ / (120.1) Par.?
kṣaṇikāṃ vaśikāṃ tadā dṛśī sarvā vāca pratiśrutakopamām // (120.2) Par.?
yatha tantri pratītya dārū ca hastavyāyāma trayebhi saṃgati / (121.1) Par.?
tuṇavīṇasughoṣakādibhiḥ śabdo niścarate tadudbhavaḥ // (121.2) Par.?
atha paṇḍitu kaści mārgate kutayaṃ āgatu kutra yāti vā / (122.1) Par.?
vidiśo diśi sarvi mārgataḥ śabdagamanāgamanaṃ na labhyate // (122.2) Par.?
tatha hetubhi pratyayebhi ca sarvasaṃskāragataṃ pravartate / (123.1) Par.?
yogī puna bhūtadaśanāt śūnya saṃskāra nirīha paśyati // (123.2) Par.?
skandhāyatanāni dhātavaḥ śūnya adhyātmika śūnya bāhyakāḥ / (124.1) Par.?
sattvātmaviviktamanālayā dharmākāśasvabhāvalakṣaṇāḥ // (124.2) Par.?
iya īdṛśa dharmalakṣaṇā buddha dīpaṃkara darśane tvayā / (125.1) Par.?
anubuddha svayaṃ yathātmanā tatha bodhehi sadevamānuṣāṃ // (125.2) Par.?
viparītaabhūtakalpitaiḥ rāgadoṣaiḥ paridahyate jagat / (126.1) Par.?
kṛpameghasamāmbuśītalāṃ muñca dhārāmamṛtasya nāyakā // (126.2) Par.?
tvayi yasya kṛtena paṇḍitā dattu dānaṃ bahukalpakoṭiṣu / (127.1) Par.?
saṃprāpya hi bodhimuttamāṃ āryadhanasaṃgraha kariṣya prāṇinām // (127.2) Par.?
tāṃ pūrvacarīmanusmarā nārya dhanahīna daridra duḥkhitām / (128.1) Par.?
mā upekṣahi sattvasārathe āryadhanasaṃgrahi teṣu kurvahi // (128.2) Par.?
tvayi śīla sadā surakṣitaṃ pithanārthāya apāyabhūminām / (129.1) Par.?
svargāmṛtadvāramuttamāṃ darśayiṣye bahusattvakoṭinām // (129.2) Par.?
tāṃ pūrvacarīmanusmarā baddhvā dvāra nirayāya bhūminām / (130.1) Par.?
svargāmṛtadvāra muñcahī ṛddhyahi śīlavato vicintitam // (130.2) Par.?
tvayi kṣānti sadā surakṣitā pratighakrodhaśamārtha dehinām / (131.1) Par.?
bhāvārṇava sattva tāriyā sthāpayiṣye śivi kṣemi nirjvale // (131.2) Par.?
tāṃ pūrvacarīmanusmarā vairavyāpādavihiṃsaākulām / (132.1) Par.?
mā upekṣa vihiṃsacāriṇaḥ kṣāntibhūmīya sthape imaṃ jagat // (132.2) Par.?
tvayi vīrya yadartha sevitaṃ dharmanāvaṃ samudānayitvanā / (133.1) Par.?
uttārya jagadbhavārṇavāt thapayiṣye śivi kṣemi nirjvale // (133.2) Par.?
tāṃ pūrvacarīmanusmarā caturoghairiva muhyate jagat // (134.1) Par.?
laghu vīryabalaṃ parākramā sattva saṃtārayahī anāyakāṃ // (135.1) Par.?
tvaya dhyānakileśadhyeṣaṇā bhāvitā yasya kṛtena sūratā / (136.1) Par.?
bhrāntendriya prākṛtendriyāṃ kvapi cittāryapathe sthapeṣyaham // (136.2) Par.?
tāṃ pūrvacarīmanusmarā kleśajālairihamākulaṃ jagat / (137.1) Par.?
mā upekṣahi kleśupadrutāṃ dhyānaikāgri sthapehimāṃ prajām // (137.2) Par.?
tvayi prajña purā subhāvitā mohavidyāndhatamovṛte jage / (138.1) Par.?
bahudharmaśatābhilokane dāsye cakṣuṣi tattvadarśanam // (138.2) Par.?
tāṃ pūrvacarīmanusmarā mohavidyāndhatamovṛte jage / (139.1) Par.?
dadahī varaprajña suprabhā dharmacakṣuṃ vimalaṃ nirañjanam // (139.2) Par.?
iyamīdṛśa gātha niścarī tūryasaṃgītiravātu nāriṇām / (140.1) Par.?
yaṃ śrutva middhaṃ vivarjiyā cittu preṣeti varāgrabodhaye // (140.2) Par.?
iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa / (141.1) Par.?
tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt / (141.2) Par.?
dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt / (141.3) Par.?
dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ // (141.4) Par.?
tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma / (142.1) Par.?
sattveṣu ca mahākaruṇāmavakrāmati sma / (142.2) Par.?
sattvapramokṣaṃ ca cintayati sma / (142.3) Par.?
sarvasaṃpado vipattiparyavasānā iti pratyavekṣate sma / (142.4) Par.?
p. 131
anekopadravabhayabahulaṃ ca saṃsāramupaparīkṣate sma / (142.5) Par.?
mārakalipāśāṃśca saṃchinatti sma / (142.6) Par.?
saṃsāraprabandhāccātmānamuccārayati sma / (142.7) Par.?
nirvāṇe ca cittaṃ saṃpreṣayati sma // (142.8) Par.?
tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ // (143.1) Par.?
iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt / (144.1) Par.?
p. 132
bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma / (144.2) Par.?
katamāni catvāri yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca / (144.3) Par.?
catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma / (144.4) Par.?
triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma / (144.5) Par.?
sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma / (144.6) Par.?
sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma / (144.7) Par.?
imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma / (144.8) Par.?
tadyathā // (144.9) Par.?
udārachandena ca āśayena adhyāśayenā karuṇāya prāṇiṣu / (145.1) Par.?
utpadyate cittu varāgrabodhaye śabde ca rūpasturiyebhi niścarī // (145.2) Par.?
śraddhā prasādo adhimukti gauravaṃ nirmānatā onamanā gurūṇām / (146.1) Par.?
paripṛcchanā kiṃkuśalaṃgaveṣaṇā anusmṛtībhāvanu śabda niścarī // (146.2) Par.?
dāne dabhe saṃyamaśīlaśabdaḥ kṣāntīya śabdastatha vīryaśabdaḥ / (147.1) Par.?
dhyānābhinirhārasamādhiśabdaḥ prajñā upāyasya ca śabda niścarī // (147.2) Par.?
maitrāya śabdaḥ karuṇāya śabdo muditāupekṣāya abhijñaśabdaḥ / (148.1) Par.?
catusaṃgrahāvastuviniścayena sattvāna paripācanaśabda niścarī // (148.2) Par.?
smṛterupasthānaprabhedaśabdaḥ samyakprahāṇāstatha ṛddhipādā / (149.1) Par.?
pañcedriyā pañcabalaprabhedā bodhyaṅgaśabdasturiyebhi niścarī // (149.2) Par.?
aṣṭāṅgiko mārgabalaprabhedaḥ śamathasya śabdo 'tha vipaśyanāyāḥ / (150.1) Par.?
anityaduḥkhārtianātmaśabdaḥ aśubhārtiśabdo turiyebhi niścarī // (150.2) Par.?
virāgaśabdaśca vivekaśabdaḥ kṣayajñānaśabdo anutpādaśabdaḥ / (151.1) Par.?
anirodhaśabdaśca anālayaṃ ca nirvāṇaśabdasturiyebhi niścarī // (151.2) Par.?
ima evarūpāsturiyebhi śabdāḥ saṃbodhiśabdaścanubhāva niścarī / (152.1) Par.?
yaṃ śrutva sarvā pramadā nu śikṣitā varāgrasattve praṇidhenti bodhaye // (152.2) Par.?
iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan // (153.1) Par.?
tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat / (154.1) Par.?
upasaṃkramya gaganatalagata eva bodhisattvaṃ gāthābhiradhyabhāṣata // (154.2) Par.?
cyuti darśitā atiyaśā janma ca saṃdarśitaṃ puruṣasiṃha / (155.1) Par.?
antaḥpuraṃ vidarśitu kṛtānuvṛttistvayā loke // (155.2) Par.?
paripācitā ti bahavo deva manuja loki dharmamanuprāpya / (156.1) Par.?
ayamadya kālasamayo niṣkramye mati vicintehi // (156.2) Par.?
na hi baddha mocayātī na cāndhapuruṣena darśiyati mārgaḥ / (157.1) Par.?
muktastu mocayātī sacakṣuṣā darśayati mārgaḥ // (157.2) Par.?
ye sattva kāmadāsā gṛhe dhane putrabhāryapariśraddhāḥ / (158.1) Par.?
te tubhya śiṣyamāṇā naiṣkramyamatau spṛhāṃ kuryuḥ // (158.2) Par.?
aiśvarya kāmakrīḍā catudvīpā sapta ratna vijahitvā / (159.1) Par.?
niṣkrānta tvāṃ viditvā spṛhayetsanarāmaro lokaḥ // (159.2) Par.?
kiṃ cāpi dhyānasaukhyairviharasi dharmairna cāsi kāmarataḥ / (160.1) Par.?
atha puna ciraprasuptāṃ bodhaya marumānuṣaśatāni // (160.2) Par.?
atipatita yauvanamidaṃ girinadi yatha cañcalapracalavegā / (161.1) Par.?
gatayauvanasya bhavato naiṣkramyamatirna śobhete // (161.2) Par.?
tatsādhu taruṇarūpe prathame varayāvane 'bhiniṣkramya / (162.1) Par.?
uttāraya pratijñāṃ kuruṣva cārthaṃ suragaṇānām // (162.2) Par.?
na ca kāmaguṇaratībhistṛptirlavaṇodadheryathāmbhobhiḥ / (163.1) Par.?
te tṛpta yeṣa prajñā āryā lokottarā virajā // (163.2) Par.?
tvamiha priyo manāpo rājñaḥ śuddhodanasya rāṣṭrasya / (164.1) Par.?
śatapatrasadṛśavadanā naiṣkramyamatiṃ vicintehi // (164.2) Par.?
ādīpta kleśatāpairaniḥśaraṇairgāḍhabandhanairbaddhāṃ / (165.1) Par.?
śīghraṃ pramokṣamārge sthāpaya śānte asamavīrā // (165.2) Par.?
tvaṃ vaidya dhātukuśalaścirāturāṃ sattvarogasaṃspṛṣṭāṃ / (166.1) Par.?
bhaiṣajyadharmayogairnirvāṇasukhe sthapaya śīghram // (166.2) Par.?
andhātamā anayanā mohākuladṛṣṭijālabaddhāḥ / (167.1) Par.?
prajñāpradīpacakṣuḥ śodhaya śīghraṃ naramarūṇām // (167.2) Par.?
samudīkṣante bahavo devāsuranāgayakṣagandharvāḥ / (168.1) Par.?
drakṣyāma bodhiprāptaṃ niruttaraṃ dharma śroṣyāmaḥ // (168.2) Par.?
drakṣyati ca bhujagarājo bhavanaṃ avabhāsitaṃ tava śirīye / (169.1) Par.?
kariyati anantapūjā pūrehi vratāśayastasya // (169.2) Par.?
catvāri lokapālāḥ sasainyakāste tava pradīkṣante / (170.1) Par.?
dāsyāma caturi pātrāṃ bodhidhvaji pūrṇamanasasya // (170.2) Par.?
brahma praśāntacārī udīkṣate maitravākvaruṇalābhī / (171.1) Par.?
adhyoṣiṣye narendraṃ vartenti niruttaraṃ cakram // (171.2) Par.?
bodhiparipācikāpi ca devata abhivusta bodhimaṇḍesmiṃ / (172.1) Par.?
utpatsye 'yaṃ satya ti drakṣyāmyabhibudhyato bodhim // (172.2) Par.?
satyaṃ hi bodhisattvā antaḥpuriye kriyā vidarśenti / (173.1) Par.?
pūrvaṃgamo bhava tvaṃ mā bheṣyasi paścimasteṣām // (173.2) Par.?
mañjuruta mañjughoṣā smarāhi dīpaṃkarasya vyākaraṇam / (174.1) Par.?
bhūtaṃ tathā avitathā jinaghoṣarutaṃ udīrehi // (174.2) Par.?
Duration=1.131520986557 secs.