Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14186
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūktā brūhīty uktaḥ // (1) Par.?
idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya // (2) Par.?
upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya // (3) Par.?
śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya // (4) Par.?
vṛṣṭidyāvā rītyāpā śambhuvau mayobhuvā ūrjasvatī payasvatī sūpacaraṇā ca svadhicaraṇā ca tayor āvidīty avasāya // (5) Par.?
agnir havir ajuṣata avīvṛdhata maho jyāyo 'kṛta // (6) Par.?
somo havir ajuṣata avīvṛdhata maho jyāyo 'kṛta // (7) Par.?
agnir havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta // (8) Par.?
agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām // (9) Par.?
viṣṇur vā // (10) Par.?
agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām // (11) Par.?
indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām // (12) Par.?
indro havir ajuṣata avīvṛdhata maho jyāyo 'kṛta / (13.1) Par.?
mahendro vā // (13.2) Par.?
devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata // (14) Par.?
agnir hotreṇa havir ajuṣata avīvṛdhata maho jyāyo 'kṛta // (15) Par.?
asyām ṛdhaddhotrāyāṃ devaṃgamāyām āśāste 'yam yajamānaḥ // (16) Par.?
asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste // (17) Par.?
yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ // (18) Par.?
iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti // (19) Par.?
nama upeti barhiṣy añjaliṃ nidhāya japati // (20) Par.?
śaṃyor brūhīty uktas tacchaṃyor iti śaṃyorvākam uktvopaspṛśya // (21) Par.?
srugādāpanādi mandrayājyabhāgāntam // (22) Par.?
paraṃ madhyamayā // (23) Par.?
anuyājādyuttamayā // (24) Par.?
Duration=0.15454196929932 secs.