Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jalastambhana
athānyat sampravakṣyāmi jalastambhanam uttamam / (1.1) Par.?
kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca // (1.2) Par.?
hṛdayaṃ kacchapasyaiva śiśumāraṃ punaḥ punaḥ / (2.1) Par.?
vibhītakasya tailena sarvān ekatra kārayet // (2.2) Par.?
nyāsakarma tataḥ kṛtvā jale tiṣṭhed yathāsukham / (3.1) Par.?
madrakasya rasaṃ grāhyaṃ lakṣaṇasya makarasya ca // (3.2) Par.?
ḍuṇḍubhasya śiro grāhyaṃ sarvān ekatra kārayet / (4.1) Par.?
vibhītakasya taile tu pacyamāne ca dāpayet // (4.2) Par.?
nyāsakarma prakurvīta saptāhaṃ tiṣṭhate jale / (5.1) Par.?
tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ // (5.2) Par.?
caturmāsoṣito bhūtvā devam abhyarcya śaṃkaram / (6.1) Par.?
abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam // (6.2) Par.?
aṣṭādhikasahasraṃ tu japitvā homam ācaret / (7.1) Par.?
anena mantrayitvā tu tataḥ sidhyati nānyathā // (7.2) Par.?
uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā / (8.1) Par.?
lūtākaraṇa
vakṣye 'tha lūtākaraṇaṃ taṃ śṛṇuṣva samāsataḥ / (8.2) Par.?
bhallātakarasaṃ guñjā viṣaṃ citrakam eva ca // (8.3) Par.?
kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet / (9.1) Par.?
etatsarvasamāyukto lūtākaraṇam uttamam // (9.2) Par.?
tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ / (10.1) Par.?
aṅgāni dhūmam āyānti mūrchayanti muhur muhuḥ // (10.2) Par.?
etad rūpaṃ bhavet tasya lūtāvikṛtalakṣaṇam / (11.1) Par.?
cikitsāṃ tasya vakṣyāmi yena sampadyate sukham // (11.2) Par.?
uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā / (12.1) Par.?
raktacandanakuṣṭhaṃ ca lepo lūtāvināśanaḥ // (12.2) Par.?
uoṃ namo bhagavate uḍḍāmareśvarāya kuhalīkurvanī svāhā / (13.1) Par.?
mantrābhimantritaṃ kṛtvā tataḥ svastho bhaviṣyati / (13.2) Par.?
kṛṣṇasarpaśiro grāhyaṃ mukhe niḥkṣipya sarṣapān // (13.3) Par.?
bhallātakena saṃyuktaṃ kṛṣṇasūtreṇa veṣṭayet / (14.1) Par.?
valmīkasya mṛdaḥ kośe antardhūmena pācayet // (14.2) Par.?
kapikacchaparomāṇi saṃyuktaṃ ṣoḍaśāṃśakaiḥ / (15.1) Par.?
viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet // (15.2) Par.?
śaradgrīṣmavasanteṣu lūtākaraṇam uttamam / (16.1) Par.?
prasvinne ca tato gātre lagnās tasmiṃs tu sarṣapāḥ // (16.2) Par.?
lūtāṃ ca saviṣāṃ kuryān nātra kāryā vicāraṇā / (17.1) Par.?
vedanājātamātreṇa mantrajāpaṃ tu pūrvavat // (17.2) Par.?
pūrvo vidhānena svastho bhavati pūrvavat / (18.1) Par.?
destruction of the crop
atha śasyavināśaṃ ca kathayāmi samāsataḥ // (18.2) Par.?
yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ / (19.1) Par.?
kṣetre sampātayed yasmiṃs tasmiñ śasyavināśanam // (19.2) Par.?
māhendreṇa kṣipet tatra prayogeṇa tu mantravit / (20.1) Par.?
atha mantraṃ punar vakṣye prayogeṣu prayojakam // (20.2) Par.?
aṣṭottaraśatenaiva mantreṇānena mantrayet / (21.1) Par.?
uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ svāhā / (21.2) Par.?
imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā / (21.3) Par.?
parṇānāṃ caiva yogena kṣipet parṇaṃ vinaśyati // (21.4) Par.?
uccāṭana
punar uccāṭanaṃ vakṣye śṛṇu putra yathātathā / (22.1) Par.?
yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet // (22.2) Par.?
grāme caturṇāṃ ca pathāṃ mṛdam ādāya buddhimān / (23.1) Par.?
gomayenākṛtiṃ kṛtvā grāmasya ca caturdiśaḥ // (23.2) Par.?
citākāṣṭhānalaṃ kṛtvā kokilākākapakṣakaiḥ / (24.1) Par.?
hutvā cāhutisāhasraṃ tato bhasma samāharet // (24.2) Par.?
abhedena samutsārya kṛtvā muṣṭiṃ sabhasmakam / (25.1) Par.?
śatavārābhijaptena anenaiva tu mantritaḥ // (25.2) Par.?
uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā / (26.1) Par.?
grāme vā nagare vāpi bhasmaprakṣepaṇena ca / (26.2) Par.?
ucchedanaṃ bhavaty eva ripūṇāṃ nātra saṃśayaḥ // (26.3) Par.?
dūrīkṛtaṃ punar bhasma nagare vasate punaḥ / (27.1) Par.?
making a bald head
kulvīkāraṃ pravakṣyāmi śṛṇu yogaṃ samāsataḥ // (27.2) Par.?
yena yojitamātreṇa punaḥ kulvo bhaviṣyati / (28.1) Par.?
pādapāṃśusamāyuktair antarā ghṛtagomayaiḥ // (28.2) Par.?
vṛṣabhasya punaḥ śatroḥ kṛtvā caivākṛtiṃ budhaḥ / (29.1) Par.?
ekaviṃśativāraṃ hi mantreṇānena mantritām // (29.2) Par.?
chedayet tīvraśastreṇa tataḥ kulvo bhaviṣyati / (30.1) Par.?
uoṃ namo bhagavate uḍḍāmareśvarāya kāmaprabhañjanāya amukaṃ cchaḥ cchaḥ svāhā / (30.2) Par.?
prasthitānāṃ ca karaṇe mantreṇānena mantravit // (30.3) Par.?
kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet / (31.1) Par.?
snātvā ca gavyadugdhena tataḥ svastho bhaviṣyati // (31.2) Par.?
atha unmattīkaraṇam / (32.1) Par.?
mūlaṃ kanakabījasya ghṛtacūrṇaṃ samantataḥ / (32.2) Par.?
gṛhacaṭakasya viṣṭhā ca tathā karañjabījakam // (32.3) Par.?
etad unmattakaraṃ cūrṇaṃ bhakṣaṇāt tatkaraṃ vrajet / (33.1) Par.?
ekaviṃśativāraṃ ca mantreṇānena mantritam // (33.2) Par.?
khāne pāne pradātavyam unmattaḥ syān na saṃśayaḥ / (34.1) Par.?
uoṃ namo bhagavate uḍḍāmareśvarāya amukam unmādaya unmādaya cchaḥ cchaḥ svāhā / (34.2) Par.?
ajakṣīreṇa śoṇitena pibet tu śatapuṣpikām // (34.3) Par.?
ghṛtena saha vā pītvā tataḥ sampadyate sukham / (35.1) Par.?
ity unmattīkaraṇam / (35.2) Par.?
blinding
ekaviṃśativāraṃ hi mantritaṃ lavaṇaṃ kharam // (35.3) Par.?
karavīrakakāṣṭhāgnau mantrair dhūmena pācayet / (36.1) Par.?
lavaṇaṃ taṃ tu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ // (36.2) Par.?
khāne pāne pradātavyaṃ mantreṇānena mantritam / (37.1) Par.?
mantritaṃ śatavāraṃ ca śatror vā yasya kasyacit // (37.2) Par.?
bhakṣaṇāc ca bhaved andho nātra kāryā vicāraṇā / (38.1) Par.?
uoṃ nama uḍḍāmareśvarāya śarīram andhaṃ kuru ṭhaḥ ṭhaḥ svāhā / (38.2) Par.?
athānyat sampravakṣyāmi kuṣṭhīkaraṇam uttamam // (38.3) Par.?
yena sampītamātreṇa kuṣṭhī bhavati mānavaḥ / (39.1) Par.?
bhallātakarasaṃ guñjā tathā maṇḍalakārikā // (39.2) Par.?
gṛhagodhāsamāyuktā bhakṣe pāne pradāpayet / (40.1) Par.?
saptāhāj jāyate kuṣṭhaṃ tatpītaṃ ca samedhitam // (40.2) Par.?
etasya śamanaṃ kuryād yathā rudreṇa bhāṣitam / (41.1) Par.?
dhātrīkhadiranimbāni śarkarāsahitāni ca // (41.2) Par.?
vicūrṇya madhusarpirbhyāṃ jīrṇāni dāpayed bhiṣak / (42.1) Par.?
śālibhaktaṃ paṭolaṃ ca ghṛtayuktaṃ tu pāyasam // (42.2) Par.?
soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā / (43.1) Par.?
etena dattamātreṇa naraḥ sampadyate sukham // (43.2) Par.?
jalajīvaṃ tu saṃgṛhya śoṣayed ātape naraḥ / (44.1) Par.?
tasya saṃdāpayed dhīmān yasya icchet tu jīvitam // (44.2) Par.?
aṅgadāhena tīvreṇa dhamet taṃ naṣṭacetasam / (45.1) Par.?
yadīcchej jīvitaṃ tasya aṅgaṃ prakṣālayed dhruvam // (45.2) Par.?
padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu / (46.1) Par.?
tailenodvartayel liṅgaṃ kṣālayet śītavāriṇā // (46.2) Par.?
anena kriyamāṇena naraḥ sampadyate sukham / (47.1) Par.?
vaśya
athānyat sampravakṣyāmi vaśyādikaraṇaṃ param // (47.2) Par.?
yena vijñānamātreṇa loko bhavati kiṃkaraḥ / (48.1) Par.?
purāṇikasya hṛdayaṃ tathā kuṣṭhena bhāvitam // (48.2) Par.?
śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet / (49.1) Par.?
niyataṃ kiṃkaro bhūtvā yāvajjīvaṃ sa tiṣṭhati // (49.2) Par.?
saptavāraṃ mantrayitvā mantreṇānena mantravit / (50.1) Par.?
uoṃ namo bhagavate uḍḍāmareśvarāya svādhikāraṃ sādhaya sādhaya svāhā / (50.2) Par.?
candanaṃ tagaraṃ kuṣṭhaṃ priyaṅgunāgakesaram // (50.3) Par.?
kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet / (51.1) Par.?
chāyāyāṃ vaṭikā kāryā pradeyā khānapānataḥ // (51.2) Par.?
puruṣaṃ cātha vā narīṃ yāvajjīvaṃ vaśaṃ nayet / (52.1) Par.?
saptāhaṃ mantritaṃ kṛtvā mantreṇānena mantravit // (52.2) Par.?
uoṃ namo bhagavate mohamāline ṭhaḥ ṭhaḥ svāhā / (53.1) Par.?
śaṅkhapuṣpī hy adhaḥpuṣpī tathā saṃkocapuṣpikā / (53.2) Par.?
śvetā ca girikarṇī ca samaṃ saptāhabhāvitāḥ // (53.3) Par.?
svaśukreṇa samāyuktā khāne pāne pradāpayet / (54.1) Par.?
taṃ vaśīkaraṇaṃ proktaṃ yāvajjīvaṃ na saṃśayaḥ // (54.2) Par.?
vajraṃ vāthābhayā lodhraṃ mañjiṣṭhā hiṅgupattrikā / (55.1) Par.?
divyaṃ vacā viśālākṣā kambugrīvā suśobhanā // (55.2) Par.?
kumārītvacāṅgalepena saptahastapramāṇataḥ / (56.1) Par.?
dadāti daśamīnā ca mantraḥ kaścit pragṛhyate // (56.2) Par.?
viṣasuptapatitvena nātra kāryā vicāraṇā / (57.1) Par.?
jalamadhye sahā cauraṃ kurute vartiko mama // (57.2) Par.?
dadhi madhu navanītaṃ pippalī śṛṅgaveraṃ maricam api tu dadyāt saptamaṃ saindhavena / (58.1) Par.?
yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt // (58.2) Par.?
kuṣṭhāmṛtā cātiviṣā haridrāyā vilepanam / (59.1) Par.?
garuḍoktaṃ viṣaharam auṣadhaṃ prāṇijīvanam // (59.2) Par.?
ulūkasya jambukasya gṛdhrasya mahiṣasya ca / (60.1) Par.?
biḍālasya varāhasya kākabhekasya ca tvacaḥ // (60.2) Par.?
Nachtsicht
mūṣakasya tu netraṃ ca sūkṣmacūrṇāni kārayet / (61.1) Par.?
anenāñjitanetro hi rātrau paśyed yathā divā // (61.2) Par.?
eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati / (62.1) Par.?
uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā / (62.2) Par.?
ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ // (62.3) Par.?
liṅgasampūjanaṃ kṛtvā jalaṃ caivābhimantrayet / (63.1) Par.?
dakṣiṇasyāṃ diśi sthitvā śatam aṣṭottaraṃ japet // (63.2) Par.?
tataḥ sidhyanti mantrāṇi cāñjanāni samantataḥ / (64.1) Par.?
uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ / (64.2) Par.?
atha piśācīkaraṇam / (64.3) Par.?
kanakasya ca bījāni priyaṅgu guggulas tathā // (64.4) Par.?
ātmānaṃ dhūpayitvā tu yojayed rājasaṃsadi / (65.1) Par.?
yogam imaṃ samāghrāti sa vaśyo jāyate bhṛśam // (65.2) Par.?
kanakasya tu bījāni śvetārkacandrakesaram / (66.1) Par.?
kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā // (66.2) Par.?
piṣṭvā tena liptagātro yogaśaktyā baliṣṭhayā / (67.1) Par.?
yatra yatra praviṣṭas tu tatra tatra jayī bhavet // (67.2) Par.?
Duration=0.45705795288086 secs.