Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭhapadādhirohaṇam / (1.2) Par.?
prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame // (1.3) Par.?
vidura uvāca / (2.1) Par.?
ke te pracetaso nāma kasyāpatyāni suvrata / (2.2) Par.?
kasyānvavāye prakhyātāḥ kutra vā satramāsata // (2.3) Par.?
manye mahābhāgavataṃ nāradaṃ devadarśanam / (3.1) Par.?
yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ // (3.2) Par.?
svadharmaśīlaiḥ puruṣairbhagavānyajñapūruṣaḥ / (4.1) Par.?
ijyamāno bhaktimatā nāradeneritaḥ kila // (4.2) Par.?
yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ / (5.1) Par.?
mahyaṃ śuśrūṣave brahmankārtsnyenācaṣṭumarhasi // (5.2) Par.?
maitreya uvāca / (6.1) Par.?
dhruvasya cotkalaḥ putraḥ pitari prasthite vanam / (6.2) Par.?
sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ // (6.3) Par.?
sa janmanopaśāntātmā niḥsaṅgaḥ samadarśanaḥ / (7.1) Par.?
dadarśa loke vitatamātmānaṃ lokamātmani // (7.2) Par.?
ātmānaṃ brahma nirvāṇaṃ pratyastamitavigraham / (8.1) Par.?
avabodharasaikātmyamānandamanusaṃtatam // (8.2) Par.?
avyavacchinnayogāgnidagdhakarmamalāśayaḥ / (9.1) Par.?
svarūpamavarundhāno nātmano 'nyaṃ tadaikṣata // (9.2) Par.?
jaḍāndhabadhironmattamūkākṛtiratanmatiḥ / (10.1) Par.?
lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ // (10.2) Par.?
matvā taṃ jaḍamunmattaṃ kulavṛddhāḥ samantriṇaḥ / (11.1) Par.?
vatsaraṃ bhūpatiṃ cakruryavīyāṃsaṃ bhrameḥ sutam // (11.2) Par.?
svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān / (12.1) Par.?
puṣpārṇaṃ tigmaketuṃ ca iṣamūrjaṃ vasuṃ jayam // (12.2) Par.?
puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ / (13.1) Par.?
prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ // (13.2) Par.?
pradoṣo niśītho vyuṣṭa iti doṣāsutāstrayaḥ / (14.1) Par.?
vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasamādadhe // (14.2) Par.?
sa cakṣuḥ sutamākūtyāṃ patnyāṃ manumavāpa ha / (15.1) Par.?
manorasūta mahiṣī virajānnaḍvalā sutān // (15.2) Par.?
puruṃ kutsaṃ tritaṃ dyumnaṃ satyavantamṛtaṃ vratam / (16.1) Par.?
agniṣṭomamatīrātraṃ pradyumnaṃ śibimulmukam // (16.2) Par.?
ulmuko 'janayatputrānpuṣkariṇyāṃ ṣaḍ uttamān / (17.1) Par.?
aṅgaṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // (17.2) Par.?
sunīthāṅgasya yā patnī suṣuve venamulbaṇam / (18.1) Par.?
yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt // (18.2) Par.?
yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila / (19.1) Par.?
gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam // (19.2) Par.?
arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ / (20.1) Par.?
jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ // (20.2) Par.?
vidura uvāca / (21.1) Par.?
tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ / (21.2) Par.?
rājñaḥ kathamabhūdduṣṭā prajā yadvimanā yayau // (21.3) Par.?
kiṃvāṃho vena uddiśya brahmadaṇḍamayūyujan / (22.1) Par.?
daṇḍavratadhare rājñi munayo dharmakovidāḥ // (22.2) Par.?
nāvadhyeyaḥ prajāpālaḥ prajābhiraghavānapi / (23.1) Par.?
yadasau lokapālānāṃ bibhartyojaḥ svatejasā // (23.2) Par.?
etadākhyāhi me brahmansunīthātmajaceṣṭitam / (24.1) Par.?
śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ // (24.2) Par.?
maitreya uvāca / (25.1) Par.?
aṅgo 'śvamedhaṃ rājarṣirājahāra mahākratum / (25.2) Par.?
nājagmurdevatāstasminnāhūtā brahmavādibhiḥ // (25.3) Par.?
tamūcurvismitāstatra yajamānamathartvijaḥ / (26.1) Par.?
havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ // (26.2) Par.?
rājanhavīṃṣyaduṣṭāni śraddhayāsāditāni te / (27.1) Par.?
chandāṃsyayātayāmāni yojitāni dhṛtavrataiḥ // (27.2) Par.?
na vidāmeha devānāṃ helanaṃ vayamaṇvapi / (28.1) Par.?
yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ // (28.2) Par.?
maitreya uvāca / (29.1) Par.?
aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ / (29.2) Par.?
tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā // (29.3) Par.?
nāgacchantyāhutā devā na gṛhṇanti grahāniha / (30.1) Par.?
sadasaspatayo brūta kimavadyaṃ mayā kṛtam // (30.2) Par.?
sadasaspataya ūcuḥ / (31.1) Par.?
naradeveha bhavato nāghaṃ tāvanmanāk sthitam / (31.2) Par.?
astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ // (31.3) Par.?
tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa / (32.1) Par.?
iṣṭaste putrakāmasya putraṃ dāsyati yajñabhuk // (32.2) Par.?
tathā svabhāgadheyāni grahīṣyanti divaukasaḥ / (33.1) Par.?
yadyajñapuruṣaḥ sākṣādapatyāya harirvṛtaḥ // (33.2) Par.?
tāṃstānkāmānharirdadyādyānyānkāmayate janaḥ / (34.1) Par.?
ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ // (34.2) Par.?
iti vyavasitā viprāstasya rājñaḥ prajātaye / (35.1) Par.?
puroḍāśaṃ niravapanśipiviṣṭāya viṣṇave // (35.2) Par.?
tasmātpuruṣa uttasthau hemamālyamalāmbaraḥ / (36.1) Par.?
hiraṇmayena pātreṇa siddhamādāya pāyasam // (36.2) Par.?
sa viprānumato rājā gṛhītvāñjalinaudanam / (37.1) Par.?
avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ // (37.2) Par.?
sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe / (38.1) Par.?
garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā // (38.2) Par.?
sa bāla eva puruṣo mātāmahamanuvrataḥ / (39.1) Par.?
adharmāṃśodbhavaṃ mṛtyuṃ tenābhavadadhārmikaḥ // (39.2) Par.?
sa śarāsanamudyamya mṛgayurvanagocaraḥ / (40.1) Par.?
hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ // (40.2) Par.?
ākrīḍe krīḍato bālānvayasyānatidāruṇaḥ / (41.1) Par.?
prasahya niranukrośaḥ paśumāramamārayat // (41.2) Par.?
taṃ vicakṣya khalaṃ putraṃ śāsanairvividhairnṛpaḥ / (42.1) Par.?
yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ // (42.2) Par.?
prāyeṇābhyarcito devo ye 'prajā gṛhamedhinaḥ / (43.1) Par.?
kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam // (43.2) Par.?
yataḥ pāpīyasī kīrtiradharmaśca mahānnṝṇām / (44.1) Par.?
yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ // (44.2) Par.?
kastaṃ prajāpadeśaṃ vai mohabandhanamātmanaḥ / (45.1) Par.?
paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ // (45.2) Par.?
kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt / (46.1) Par.?
nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ // (46.2) Par.?
evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt / (47.1) Par.?
alabdhanidro 'nupalakṣito nṛbhirhitvā gato venasuvaṃ prasuptām // (47.2) Par.?
vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ / (48.1) Par.?
vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ // (48.2) Par.?
alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm / (49.1) Par.?
ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam // (49.2) Par.?
Duration=0.23652195930481 secs.