Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8999
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ / (1.2) Par.?
purañjanī mahārāja reme ramayatī patim // (1.3) Par.?
sa rājā mahiṣīṃ rājansusnātāṃ rucirānanām / (2.1) Par.?
kṛtasvastyayanāṃ tṛptāmabhyanandadupāgatām // (2.2) Par.?
tayopagūḍhaḥ parirabdhakandharo raho 'numantrairapakṛṣṭacetanaḥ / (3.1) Par.?
na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ // (3.2) Par.?
śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ / (4.1) Par.?
tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat // (4.2) Par.?
tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ / (5.1) Par.?
kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ // (5.2) Par.?
tasyāmajanayatputrānpurañjanyāṃ purañjanaḥ / (6.1) Par.?
śatānyekādaśa virāḍ āyuṣo 'rdhamathātyagāt // (6.2) Par.?
duhitṝr daśottaraśataṃ pitṛmātṛyaśaskarīḥ / (7.1) Par.?
śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate // (7.2) Par.?
sa pañcālapatiḥ putrānpitṛvaṃśavivardhanān / (8.1) Par.?
dāraiḥ saṃyojayāmāsa duhitṝḥ sadṛśairvaraiḥ // (8.2) Par.?
putrāṇāṃ cābhavanputrā ekaikasya śataṃ śatam / (9.1) Par.?
yairvai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ // (9.2) Par.?
teṣu tadrikthahāreṣu gṛhakośānujīviṣu / (10.1) Par.?
nirūḍhena mamatvena viṣayeṣvanvabadhyata // (10.2) Par.?
īje ca kratubhirghorairdīkṣitaḥ paśumārakaiḥ / (11.1) Par.?
devānpitṝnbhūtapatīnnānākāmo yathā bhavān // (11.2) Par.?
yukteṣvevaṃ pramattasya kuṭumbāsaktacetasaḥ / (12.1) Par.?
āsasāda sa vai kālo yo 'priyaḥ priyayoṣitām // (12.2) Par.?
caṇḍavega iti khyāto gandharvādhipatirnṛpa / (13.1) Par.?
gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam // (13.2) Par.?
gandharvyastādṛśīrasya maithunyaśca sitāsitāḥ / (14.1) Par.?
parivṛttyā vilumpanti sarvakāmavinirmitām // (14.2) Par.?
te caṇḍavegānucarāḥ purañjanapuraṃ yadā / (15.1) Par.?
hartumārebhire tatra pratyaṣedhatprajāgaraḥ // (15.2) Par.?
sa saptabhiḥ śataireko viṃśatyā ca śataṃ samāḥ / (16.1) Par.?
purañjanapurādhyakṣo gandharvairyuyudhe balī // (16.2) Par.?
kṣīyamāṇe svasambandhe ekasminbahubhiryudhā / (17.1) Par.?
cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ // (17.2) Par.?
sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ / (18.1) Par.?
upanītaṃ baliṃ gṛhṇanstrījito nāvidadbhayam // (18.2) Par.?
kālasya duhitā kācittrilokīṃ varamicchatī / (19.1) Par.?
paryaṭantī na barhiṣmanpratyanandata kaścana // (19.2) Par.?
daurbhāgyenātmano loke viśrutā durbhageti sā / (20.1) Par.?
yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam // (20.2) Par.?
kadācidaṭamānā sā brahmalokānmahīṃ gatam / (21.1) Par.?
vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā // (21.2) Par.?
mayi saṃrabhya vipulamadācchāpaṃ suduḥsaham / (22.1) Par.?
sthātumarhasi naikatra madyācñāvimukho mune // (22.2) Par.?
tato vihatasaṅkalpā kanyakā yavaneśvaram / (23.1) Par.?
mayopadiṣṭamāsādya vavre nāmnā bhayaṃ patim // (23.2) Par.?
ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim / (24.1) Par.?
saṅkalpastvayi bhūtānāṃ kṛtaḥ kila na riṣyati // (24.2) Par.?
dvāvimāvanuśocanti bālāvasadavagrahau / (25.1) Par.?
yallokaśāstropanataṃ na rāti na tadicchati // (25.2) Par.?
atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru / (26.1) Par.?
etāvānpauruṣo dharmo yadārtānanukampate // (26.2) Par.?
kālakanyoditavaco niśamya yavaneśvaraḥ / (27.1) Par.?
cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata // (27.2) Par.?
mayā nirūpitastubhyaṃ patirātmasamādhinā / (28.1) Par.?
nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām // (28.2) Par.?
tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam / (29.1) Par.?
yā hi me pṛtanāyuktā prajānāśaṃ praṇeṣyasi // (29.2) Par.?
prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava / (30.1) Par.?
carāmyubhābhyāṃ loke 'sminavyakto bhīmasainikaḥ // (30.2) Par.?
Duration=0.15575289726257 secs.