Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2752
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha / (1.2) Par.?
mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam // (1.3) Par.?
viditās tava dharmajña devadānavarākṣasāḥ / (2.1) Par.?
rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ / (2.2) Par.?
na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama // (2.3) Par.?
kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām / (3.1) Par.?
etad icchāmyahaṃ śrotuṃ tattvena kathitaṃ dvija // (3.2) Par.?
kuvalāśva iti khyāta ikṣvākur aparājitaḥ / (4.1) Par.?
kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ // (4.2) Par.?
etad icchāmi tattvena jñātuṃ bhārgavasattama / (5.1) Par.?
viparyastaṃ yathā nāma kuvalāśvasya dhīmataḥ // (5.2) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira / (6.2) Par.?
dharmiṣṭham idam ākhyānaṃ dhundhumārasya tacchṛṇu // (6.3) Par.?
yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ / (7.1) Par.?
dhundhumāratvam agamat tacchṛṇuṣva mahīpate // (7.2) Par.?
maharṣir viśrutas tāta uttaṅka iti bhārata / (8.1) Par.?
marudhanvasu ramyeṣu āśramas tasya kaurava // (8.2) Par.?
uttaṅkas tu mahārāja tapo 'tapyat suduścaram / (9.1) Par.?
ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho // (9.2) Par.?
tasya prītaḥ sa bhagavān sākṣād darśanam eyivān / (10.1) Par.?
dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ // (10.2) Par.?
tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ / (11.1) Par.?
sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca / (11.2) Par.?
brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute // (11.3) Par.?
śiras te gaganaṃ deva netre śaśidivākarau / (12.1) Par.?
niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta / (12.2) Par.?
bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ // (12.3) Par.?
ūrū te parvatā deva khaṃ nābhir madhusūdana / (13.1) Par.?
pādau te pṛthivī devī romāṇyoṣadhayas tathā // (13.2) Par.?
indrasomāgnivaruṇā devāsuramahoragāḥ / (14.1) Par.?
prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ // (14.2) Par.?
tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara / (15.1) Par.?
yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ // (15.2) Par.?
tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam / (16.1) Par.?
bhayānām apanetāsi tvam ekaḥ puruṣottama // (16.2) Par.?
devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ / (17.1) Par.?
tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ / (17.2) Par.?
asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ // (17.3) Par.?
tava vikramaṇair devā nirvāṇam agaman param / (18.1) Par.?
parābhavaṃ ca daityendrās tvayi kruddhe mahādyute // (18.2) Par.?
tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ / (19.1) Par.?
ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ // (19.2) Par.?
evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā / (20.1) Par.?
uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu // (20.2) Par.?
uttaṅka uvāca / (21.1) Par.?
paryāpto me varo hyeṣa yad ahaṃ dṛṣṭavān harim / (21.2) Par.?
puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum // (21.3) Par.?
viṣṇur uvāca / (22.1) Par.?
prītas te 'ham alaulyena bhaktyā ca dvijasattama / (22.2) Par.?
avaśyaṃ hi tvayā brahman matto grāhyo varo dvija // (22.3) Par.?
evaṃ saṃchandyamānas tu vareṇa hariṇā tadā / (23.1) Par.?
uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama // (23.2) Par.?
yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ / (24.1) Par.?
dharme satye dame caiva buddhir bhavatu me sadā / (24.2) Par.?
abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara // (24.3) Par.?
viṣṇur uvāca / (25.1) Par.?
sarvam etaddhi bhavitā matprasādāt tava dvija / (25.2) Par.?
pratibhāsyati yogaś ca yena yukto divaukasām // (25.3) Par.?
trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi // (26.1) Par.?
utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ / (27.1) Par.?
tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati // (27.2) Par.?
bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ / (28.1) Par.?
tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ // (28.2) Par.?
sa yogabalam āsthāya māmakaṃ pārthivottamaḥ / (29.1) Par.?
śāsanāt tava viprarṣe dhundhumāro bhaviṣyati // (29.2) Par.?
mārkaṇḍeya uvāca / (30.1) Par.?
uttaṅkam evam uktvā tu viṣṇur antaradhīyata // (30.2) Par.?
Duration=0.3014919757843 secs.