Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, āhavanīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mayi gṛhṇāmy agre agniṃ rāyaspoṣāya suprajāstvāya suvīryāya / (1.1) Par.?
mām u devatāḥ sacantām // (1.2) Par.?
apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam / (2.1) Par.?
vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva // (2.2) Par.?
brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ / (3.1) Par.?
sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ // (3.2) Par.?
hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt / (4.1) Par.?
sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema // (4.2) Par.?
drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ / (5.1) Par.?
samānaṃ yonim anusaṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ // (5.2) Par.?
namo 'stu sarpebhyo ye keca pṛthivīm anu / (6.1) Par.?
ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ // (6.2) Par.?
yā iṣavo yātudhānānāṃ ye vā vanaspatīṃs tu / (7.1) Par.?
ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ // (7.2) Par.?
ye vāmī rocane divo ye vā sūryasya raśmiṣu / (8.1) Par.?
yeṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ // (8.2) Par.?
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena / (9.1) Par.?
tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ // (9.2) Par.?
tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ / (10.1) Par.?
tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ // (10.2) Par.?
prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ / (11.1) Par.?
yo no dūre aghaśaṃso yo anty agne mākiṣṭe vyathir ādadharṣīt // (11.2) Par.?
ud agne tiṣṭha pratyātanuṣva ny amitrāṁ oṣatāt tigmahete / (12.1) Par.?
yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam // (12.2) Par.?
ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne / (13.1) Par.?
ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramṛṇīhi śatrūn / (13.2) Par.?
agneṣṭvā tejasā sādayāmi // (13.3) Par.?
agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam / (14.1) Par.?
apāṃ retāṃsi jinvati / (14.2) Par.?
indrasya tvaujasā sādayāmi // (14.3) Par.?
bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ / (15.1) Par.?
divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakriṣe havyavāham // (15.2) Par.?
dhruvāsi dharuṇāstṛtā viśvakarmaṇā / (16.1) Par.?
mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha // (16.2) Par.?
prajāpatiṣṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman / (17.1) Par.?
vyacasvatīṃ prathasvatīṃ prathasva pṛthivy asi // (17.2) Par.?
bhūr asi bhūmir asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī / (18.1) Par.?
pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ // (18.2) Par.?
viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (19.1) Par.?
agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda // (19.2) Par.?
kāṇḍātkāṇḍāt prarohantī paruṣaḥ paruṣas pari / (20.1) Par.?
evā no dūrve pratanu sahasreṇa śatena ca // (20.2) Par.?
yā śatena pratanoṣi sahasreṇa virohasi / (21.1) Par.?
tasyās te devīṣṭake vidhema haviṣā vayam // (21.2) Par.?
yās te agne sūrye ruco divam ātanvanti raśmibhiḥ / (22.1) Par.?
tābhir no adya sarvābhī ruce janāya nas kṛdhi // (22.2) Par.?
yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ / (23.1) Par.?
indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate // (23.2) Par.?
virāḍ jyotir adhārayat / (24.1) Par.?
svarāḍ jyotir adhārayat / (24.2) Par.?
prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm / (24.3) Par.?
viśvasmai prāṇāyāpānāya vyānāya viśvaṃ jyotir yaccha / (24.4) Par.?
agniṣṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda // (24.5) Par.?
madhuś ca mādhavaś ca vāsantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ / (25.1) Par.?
ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam // (25.2) Par.?
aṣāḍhāsi sahamānā sahasvārātīḥ sahasva pṛtanāyataḥ / (26.1) Par.?
sahasravīryāsi sā mā jinva // (26.2) Par.?
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ / (27.1) Par.?
mādhvīr naḥ santv oṣadhīḥ // (27.2) Par.?
madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ / (28.1) Par.?
madhu dyaur astu naḥ pitā // (28.2) Par.?
madhumān no vanaspatir madhumāṁ astu sūryaḥ / (29.1) Par.?
mādhvīr gāvo bhavantu naḥ // (29.2) Par.?
apāṃ gambhant sīda mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ / (30.1) Par.?
acchinnapatrāḥ prajā anuvīkṣasvānu tvā divyā vṛṣṭiḥ sacatām // (30.2) Par.?
trīntsamudrāntsamasṛpat svargān apāṃ patir vṛṣabha iṣṭakānām / (31.1) Par.?
purīṣaṃ vasānaḥ sukṛtasya loke tatra gaccha yatra pūrve paretāḥ // (31.2) Par.?
mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām / (32.1) Par.?
pipṛtāṃ no bharīmabhiḥ // (32.2) Par.?
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe / (33.1) Par.?
indrasya yujyaḥ sakhā // (33.2) Par.?
dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ / (34.1) Par.?
sa gāyatryā triṣṭubhānuṣṭubhā ca devebhyo havyaṃ vahatu prajānan // (34.2) Par.?
iṣe rāye ramasva sahase dyumna ūrje apatyāya / (35.1) Par.?
samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām // (35.2) Par.?
agne yukṣvā hi ye tavāśvāso deva sādhavaḥ / (36.1) Par.?
araṃ vahanti manyave // (36.2) Par.?
yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva / (37.1) Par.?
ni hotā pūrvyaḥ sadaḥ // (37.2) Par.?
samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ / (38.1) Par.?
ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ // (38.2) Par.?
ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā / (39.1) Par.?
abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca // (39.2) Par.?
agnir jyotiṣā jyotiṣmān rukmo varcasā varcasvān / (40.1) Par.?
sahasradā asi sahasrāya tvā // (40.2) Par.?
ādityaṃ garbhaṃ payasā samaṅdhi sahasrasya pratimāṃ viśvarūpam / (41.1) Par.?
parivṛṅdhi harasā mābhimaṃsthāḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ // (41.2) Par.?
vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ sarirasya madhye / (42.1) Par.?
śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman // (42.2) Par.?
ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ / (43.1) Par.?
sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam // (43.2) Par.?
varūtrīṃ tvaṣṭur varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt / (44.1) Par.?
mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman // (44.2) Par.?
yo 'gnir agner adhyajāyata śokāt pṛthivyā uta vā divas pari / (45.1) Par.?
yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu // (45.2) Par.?
citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ / (46.1) Par.?
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca // (46.2) Par.?
imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ / (47.1) Par.?
mayuṃ paśuṃ medham agne juṣasva tena cinvānas tanvo niṣīda / (47.2) Par.?
mayuṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu // (47.3) Par.?
imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu / (48.1) Par.?
gauram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda / (48.2) Par.?
gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu // (48.3) Par.?
imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ sarirasya madhye / (49.1) Par.?
ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman / (49.2) Par.?
gavayam āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda / (49.3) Par.?
gavayaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu // (49.4) Par.?
imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām / (50.1) Par.?
tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman / (50.2) Par.?
uṣṭram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda / (50.3) Par.?
uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu // (50.4) Par.?
ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre / (51.1) Par.?
tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ / (51.2) Par.?
śarabham āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda / (51.3) Par.?
śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu // (51.4) Par.?
tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ / (52.1) Par.?
rakṣā tokam uta tmanā // (52.2) Par.?
apāṃ tvemant sādayāmi / (53.1) Par.?
apāṃ tvodmant sādayāmi / (53.2) Par.?
apāṃ tvā bhasmant sādayāmi / (53.3) Par.?
apāṃ tvā jyotiṣi sādayāmi / (53.4) Par.?
apāṃ tvāyane sādayāmi / (53.5) Par.?
arṇave tvā sadane sādayāmi / (53.6) Par.?
samudre tvā sadane sādayāmi / (53.7) Par.?
sarire tvā sadane sādayāmi / (53.8) Par.?
apāṃ tvā kṣaye sādayāmi / (53.9) Par.?
apāṃ tvā sadhiṣi sādayāmi / (53.10) Par.?
apāṃ tvā sadane sādayāmi / (53.11) Par.?
apāṃ tvā sadhasthe sādayāmi / (53.12) Par.?
apāṃ tvā yonau sādayāmi / (53.13) Par.?
apāṃ tvā purīṣe sādayāmi / (53.14) Par.?
apāṃ tvā pāthasi sādayāmi / (53.15) Par.?
gāyatreṇa tvā chandasā sādayāmi / (53.16) Par.?
traiṣṭubhena tvā chandasā sādayāmi / (53.17) Par.?
jāgatena tvā chandasā sādayāmi / (53.18) Par.?
ānuṣṭubhena tvā chandasā sādayāmi / (53.19) Par.?
pāṅktena tvā chandasā sādayāmi // (53.20) Par.?
ayaṃ puro bhuvaḥ / (54.1) Par.?
tasya prāṇo bhauvāyanaḥ / (54.2) Par.?
vasantaḥ prāṇāyanaḥ / (54.3) Par.?
gāyatrī vāsantī / (54.4) Par.?
gāyatryai gāyatram / (54.5) Par.?
gāyatrād upāṃśuḥ / (54.6) Par.?
upāṃśos trivṛt / (54.7) Par.?
trivṛto rathantaram / (54.8) Par.?
vasiṣṭha ṛṣiḥ / (54.9) Par.?
prajāpatigṛhītayā tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ // (54.10) Par.?
ayaṃ dakṣiṇā viśvakarmā / (55.1) Par.?
tasya mano vaiśvakarmaṇam / (55.2) Par.?
grīṣmo mānasaḥ / (55.3) Par.?
triṣṭub graiṣmī / (55.4) Par.?
triṣṭubhaḥ svāram / (55.5) Par.?
svārād antaryāmaḥ / (55.6) Par.?
antaryāmāt pañcadaśaḥ / (55.7) Par.?
pañcadaśād bṛhat / (55.8) Par.?
bharadvāja ṛṣiḥ / (55.9) Par.?
prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ // (55.10) Par.?
ayaṃ paścād viśvavyacāḥ / (56.1) Par.?
tasya cakṣur vaiśvavyacasam / (56.2) Par.?
varṣāś cākṣuṣyaḥ / (56.3) Par.?
jagatī vārṣī / (56.4) Par.?
jagatyā ṛksamam / (56.5) Par.?
ṛksamācchukraḥ / (56.6) Par.?
śukrāt saptadaśaḥ / (56.7) Par.?
saptadaśād vairūpam / (56.8) Par.?
jamadagnir ṛṣiḥ / (56.9) Par.?
prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ // (56.10) Par.?
idaṃ uttarāt svaḥ / (57.1) Par.?
tasya śrotraṃ sauvam / (57.2) Par.?
śaracchrautrī / (57.3) Par.?
anuṣṭup śāradī / (57.4) Par.?
anuṣṭubha aiḍam / (57.5) Par.?
aiḍān manthī / (57.6) Par.?
manthina ekaviṃśaḥ / (57.7) Par.?
ekaviṃśād vairājam / (57.8) Par.?
viśvāmitra ṛṣiḥ / (57.9) Par.?
prajāpatigṛhītayā tvayā śrotraṃ gṛhṇāmi prajābhyaḥ // (57.10) Par.?
iyaṃ upari matiḥ / (58.1) Par.?
tasyai vāṅ mātyā / (58.2) Par.?
hemanto vācyaḥ / (58.3) Par.?
paṅktir haimantī / (58.4) Par.?
paṅktyai nidhanavat / (58.5) Par.?
nidhanavata āgrayaṇaḥ / (58.6) Par.?
āgrayaṇāt triṇavatrayastriṃśau / (58.7) Par.?
triṇavatrayastriṃśābhyāṃ śākvararaivate / (58.8) Par.?
viśvakarma ṛṣiḥ / (58.9) Par.?
prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ / (58.10) Par.?
lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam / (58.11) Par.?
indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan / (58.12) Par.?
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ / (58.13) Par.?
janman devānāṃ viśas triṣv ā rocane divaḥ / (58.14) Par.?
indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ / (58.15) Par.?
rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim // (58.16) Par.?
Duration=0.3123459815979 secs.