UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3028
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
śūro nāma yaduśreṣṭho vasudevapitābhavat / (1.2)
Par.?
tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi // (1.3)
Par.?
paitṛṣvaseyāya sa tām anapatyāya vīryavān / (2.1)
Par.?
agryam agre pratijñāya svasyāpatyasya vīryavān // (2.2)
Par.?
agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe / (3.1)
Par.?
pradadau kuntibhojāya sakhā sakhye mahātmane // (3.2)
Par.?
sā niyuktā pitur gehe devatātithipūjane / (4.1)
Par.?
ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam // (4.2)
Par.?
nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / (5.1)
Par.?
tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat / (5.2)
Par.?
*
dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā / (5.3)
Par.?
*
sahasrasaṃkhyair yogīndraṃ samupācarad uttamā / (5.4)
Par.?
*
durvāsā vatsarasyānte dadau mantram anuttamam // (5.5)
Par.?
tasyai sa pradadau mantram āpaddharmānvavekṣayā / (6.1)
Par.?
abhicārābhisaṃyuktam abravīccaiva tāṃ muniḥ / (6.2)
Par.?
*
abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ // (6.3)
Par.?
yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / (7.1)
Par.?
tasya tasya prasādena putrastava bhaviṣyati // (7.2)
Par.?
tathoktā sā tu vipreṇa tena kautūhalāt tadā / (8.1)
Par.?
*
ravestasya parīkṣārthaṃ kuntī kanyāpi bhāskaram / (8.2)
Par.?
kanyā satī devam arkam ājuhāva yaśasvinī / (8.3)
Par.?
*
tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā / (8.4)
Par.?
*
upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām / (8.5)
Par.?
*
avatīrya svamārgācca divyamūrtidharaḥ svayam // (8.6)
Par.?
sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam / (9.1)
Par.?
vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam / (9.2)
Par.?
*
kuntyuvāca / (9.3)
Par.?
*
sūrya uvāca / (9.4)
Par.?
*
vaiśaṃpāyana uvāca / (9.5)
Par.?
*
tāṃ samāsādya devastu vivasvān idam abravīt / (9.6)
Par.?
*
ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te / (9.7)
Par.?
*
kaścin me brahmavit prādād varaṃ vidyāṃ ca śatruhan / (9.8)
Par.?
*
yad vijijñāsayāhvānaṃ kṛtavatyasmi te vibho / (9.9)
Par.?
*
tad asminn aparādhe tvāṃ śirasābhiprasādaye / (9.10)
Par.?
*
yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā / (9.11)
Par.?
*
vedāhaṃ sarvam evaitad yad durvāsā dadau tava / (9.12)
Par.?
*
saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā / (9.13)
Par.?
*
amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe / (9.14)
Par.?
*
vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam / (9.15)
Par.?
*
saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā / (9.16)
Par.?
*
sā tu naicchad varārohā kanyāham iti pārthiva / (9.17)
Par.?
*
bandhupakṣabhayād bhītā lajjayā ca tapasvinī / (9.18)
Par.?
*
tām arkaḥ punar evedam abravīd bharatarṣabha / (9.19)
Par.?
*
matprasādān na te rājñi bhavitā doṣa ityuta / (9.20)
Par.?
*
evam uktvā tu bhagavān kuntibhojasutāṃ tadā / (9.21)
Par.?
*
vaiśaṃpāyanaḥ / (9.23)
Par.?
*
vaiśaṃpāyanaḥ / (9.27)
Par.?
*
sābravīd bhagavan kastvaṃ prādurbhūto mamāgrataḥ / (9.28)
Par.?
*
āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam / (9.29)
Par.?
*
viddhi māṃ putralābhāya devam arkaṃ śucismite / (9.30)
Par.?
*
putraste nirmitaḥ subhru śṛṇu yādṛk śubhānane / (9.31)
Par.?
*
āditye kuṇḍale bibhrat kavacaṃ caiva māmakam / (9.32)
Par.?
*
śastrāstrāṇām abhedyaṃ ca bhaviṣyati śucismite / (9.33)
Par.?
*
nāsya kiṃcid adeyaṃ ca brāhmaṇebhyo bhaviṣyati / (9.34)
Par.?
*
codyamāno mayā cāpi na kṣamaṃ cintayiṣyati / (9.35)
Par.?
*
dāsyate sa hi viprebhyo mānī caiva bhaviṣyati / (9.36)
Par.?
*
evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha / (9.37)
Par.?
*
kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me / (9.38)
Par.?
*
yadyevaṃ manyase bhīru kim āhvayasi bhāskaram / (9.39)
Par.?
*
yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati / (9.40)
Par.?
*
mantradānena yasya tvam avalepena darpitā / (9.41)
Par.?
*
kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā / (9.42)
Par.?
*
prasīda bhagavan mahyam avalepo hi nāsti me / (9.43)
Par.?
*
mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam / (9.44)
Par.?
*
vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase / (9.45)
Par.?
*
mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi / (9.46)
Par.?
*
evam uktā tataḥ kuntī samprahṛṣṭatanūruhā / (9.47)
Par.?
*
saṃgatā ca tataḥ subhrūr ādityena mahātmanā // (9.48)
Par.?
prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ / (10.1)
Par.?
ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam / (10.2)
Par.?
āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ // (10.3)
Par.?
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ / (11.1)
Par.?
ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ / (11.2)
Par.?
*
mañjūṣāṃ ratnasampūrṇāṃ karṇanāmābhisaṃjñitām // (11.3)
Par.?
prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ / (12.1)
Par.?
dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ / (12.2)
Par.?
*
dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā / (12.3)
Par.?
*
ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet // (12.4)
Par.?
gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā / (13.1)
Par.?
utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam // (13.2)
Par.?
tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ / (14.1)
Par.?
putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ // (14.2)
Par.?
nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau / (15.1)
Par.?
vasunā saha jāto 'yaṃ vasuṣeṇo bhavatviti // (15.2)
Par.?
sa vardhamāno balavān sarvāstreṣūdyato 'bhavat / (16.1)
Par.?
*
loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ / (16.2)
Par.?
ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān // (16.3)
Par.?
yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ / (17.1)
Par.?
nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ / (17.2)
Par.?
*
vaiśaṃpāyanaḥ / (17.5)
Par.?
*
tataḥ kāle tu kasmiṃścit svapnānte karṇam abravīt / (17.6)
Par.?
*
ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama / (17.7)
Par.?
*
prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ / (17.8)
Par.?
*
na tasya bhikṣā dātavyā viprarūpī bhaviṣyati / (17.9)
Par.?
*
niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā / (17.10)
Par.?
*
atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama / (17.11)
Par.?
*
śakro māṃ viprarūpeṇa yadi vai yācate dvija / (17.12)
Par.?
*
kathaṃ tasmai na dāsyāmi yathā cāsmyavabodhitaḥ / (17.13)
Par.?
*
viprāḥ pūjyāstu devānāṃ satataṃ priyam icchatām / (17.14)
Par.?
*
taṃ devadevaṃ jānan vai na śaknomyavamantraṇe / (17.15)
Par.?
*
yadyevaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati / (17.16)
Par.?
*
śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm / (17.17)
Par.?
*
evam uktvā dvijaḥ svapne tatraivāntaradhīyata / (17.18)
Par.?
*
karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā // (17.19)
Par.?
tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ / (18.1)
Par.?
kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ / (18.2)
Par.?
*
evam uktastadā karṇo brāhmaṇena mahātmanaḥ / (18.3)
Par.?
*
karṇaḥ kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ // (18.4)
Par.?
utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam / (19.1)
Par.?
karṇastu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ / (19.2)
Par.?
*
pratigṛhya tu deveśastuṣṭastenāsya karmaṇā / (19.3)
Par.?
*
aho sāhasam ityāha manasā vāsavo hasan / (19.5)
Par.?
*
devadānavayakṣāṇāṃ gandharvoragarakṣasām / (19.6)
Par.?
*
na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati / (19.7)
Par.?
*
prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi / (19.8)
Par.?
*icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm / (19.9) Par.?
*
amoghām apratihatāṃ tvattaḥ suragaṇeśvara // (19.10)
Par.?
śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt / (20.1)
Par.?
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām / (20.2)
Par.?
yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati / (20.3)
Par.?
*
hatvaikaṃ samare śatruṃ tato mām āgamiṣyati / (20.4)
Par.?
*
ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai // (20.5)
Par.?
purā nāma tu tasyāsīd vasuṣeṇa iti śrutam / (21.1)
Par.?
tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat // (21.2)
Par.?
Duration=0.19618105888367 secs.