UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2474
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1)
Par.?
ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā / (1.2)
Par.?
mahākratau rājasūye nivṛtte nṛpate tava // (1.3)
Par.?
apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam / (2.1)
Par.?
niḥsvādhyāyavaṣaṭkārāṃ nirbhūṣaṇavarastriyam // (2.2)
Par.?
anabhijñeyarūpāṇi dvārakopavanāni ca / (3.1)
Par.?
dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam // (3.2)
Par.?
asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛśam / (4.1)
Par.?
kim idaṃ naraśārdūla śrotum icchāmahe vayam // (4.2)
Par.?
evam uktas tu sa mayā vistareṇedam abravīt / (5.1)
Par.?
rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama // (5.2)
Par.?
tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ / (6.1)
Par.?
vināśe śālvarājasya tadaivākaravaṃ matim // (6.2)
Par.?
tato 'haṃ bharataśreṣṭha samāśvāsya pure janam / (7.1)
Par.?
rājānam āhukaṃ caiva tathaivānakadundubhim / (7.2)
Par.?
sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā // (7.3)
Par.?
apramādaḥ sadā kāryo nagare yādavarṣabhāḥ / (8.1)
Par.?
śālvarājavināśāya prayātaṃ māṃ nibodhata // (8.2)
Par.?
nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati / (9.1)
Par.?
saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ / (9.2)
Par.?
trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī // (9.3)
Par.?
te mayāśvāsitā vīrā yathāvad bharatarṣabha / (10.1)
Par.?
sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān // (10.2)
Par.?
taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ / (11.1)
Par.?
vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam // (11.2)
Par.?
sainyasugrīvayuktena rathenānādayan diśaḥ / (12.1)
Par.?
pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa // (12.2)
Par.?
prayāto 'smi naravyāghra balena mahatā vṛtaḥ / (13.1)
Par.?
kᄆptena caturaṅgeṇa balena jitakāśinā // (13.2)
Par.?
samatītya bahūn deśān girīṃś ca bahupādapān / (14.1)
Par.?
sarāṃsi saritaś caiva mārttikāvatam āsadam // (14.2)
Par.?
tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt / (15.1)
Par.?
prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām // (15.2)
Par.?
tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ / (16.1)
Par.?
samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan // (16.2)
Par.?
sa samālokya dūrānmāṃ smayann iva yudhiṣṭhira / (17.1)
Par.?
āhvayāmāsa duṣṭātmā yuddhāyaiva muhur muhuḥ // (17.2)
Par.?
tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ / (18.1)
Par.?
puraṃ nāsādyata śarais tato māṃ roṣa āviśat // (18.2)
Par.?
sa cāpi pāpaprakṛtir daiteyāpasado nṛpa / (19.1)
Par.?
mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ // (19.2)
Par.?
sainikān mama sūtaṃ ca hayāṃś ca samavākirat / (20.1)
Par.?
acintayantas tu śarān vayaṃ yudhyāma bhārata // (20.2)
Par.?
tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / (21.1)
Par.?
cikṣipuḥ samare vīrā mayi śālvapadānugāḥ // (21.2)
Par.?
te hayān me rathaṃ caiva tadā dārukam eva ca / (22.1)
Par.?
chādayāmāsur asurā bāṇair marmavibhedibhiḥ // (22.2)
Par.?
na hayā na ratho vīra na yantā mama dārukaḥ / (23.1)
Par.?
adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me // (23.2)
Par.?
tato 'ham api kauravya śarāṇām ayutān bahūn / (24.1)
Par.?
abhimantritānāṃ dhanuṣā divyena vidhinākṣipam // (24.2)
Par.?
na tatra viṣayas tvāsīn mama sainyasya bhārata / (25.1)
Par.?
khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat // (25.2)
Par.?
tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ / (26.1)
Par.?
harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ // (26.2)
Par.?
matkārmukavinirmuktā dānavānāṃ mahāraṇe / (27.1)
Par.?
aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva // (27.2)
Par.?
tato halahalāśabdaḥ saubhamadhye vyavardhata / (28.1)
Par.?
vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave // (28.2)
Par.?
te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ / (29.1)
Par.?
nadanto bhairavānnādānnipatanti sma dānavāḥ // (29.2)
Par.?
tato gokṣīrakundendumṛṇālarajataprabham / (30.1)
Par.?
jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam // (30.2)
Par.?
tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā / (31.1)
Par.?
māyāyuddhena mahatā yodhayāmāsa māṃ yudhi // (31.2)
Par.?
tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ / (32.1)
Par.?
paṭṭiśāś ca bhuśuṇḍyaś ca prāpatannaniśaṃ mayi // (32.2)
Par.?
tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam / (33.1)
Par.?
tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat // (33.2)
Par.?
tato 'bhavat tama iva prabhātam iva cābhavat / (34.1)
Par.?
durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata // (34.2) Par.?
evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ / (35.1)
Par.?
vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam / (35.2)
Par.?
yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ // (35.3)
Par.?
tato vyoma mahārāja śatasūryam ivābhavat / (36.1)
Par.?
śatacandraṃ ca kaunteya sahasrāyutatārakam // (36.2)
Par.?
tato nājñāyata tadā divārātraṃ tathā diśaḥ / (37.1)
Par.?
tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam / (37.2)
Par.?
tatas tad astram astreṇa vidhūtaṃ śaratūlavat // (37.3)
Par.?
tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam / (38.1)
Par.?
labdhālokaś ca rājendra punaḥ śatrum ayodhayam // (38.2)
Par.?
Duration=0.12549901008606 secs.