Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9170
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataste sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ / (1.2) Par.?
upāstamayavelāyāṃ śibirābhyāśam āgatāḥ // (1.3) Par.?
vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā / (2.1) Par.?
gahanaṃ deśam āsādya pracchannā nyaviśanta te // (2.2) Par.?
senāniveśam abhito nātidūram avasthitāḥ / (3.1) Par.?
nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ // (3.2) Par.?
dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan / (4.1) Par.?
śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām // (4.2) Par.?
anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ / (5.1) Par.?
te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ // (5.2) Par.?
nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ / (6.1) Par.?
rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ // (6.2) Par.?
dhṛtarāṣṭra uvāca / (7.1) Par.?
aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya / (7.2) Par.?
yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ // (7.3) Par.?
avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā / (8.1) Par.?
pāṇḍavaiḥ samare putro nihato mama saṃjaya // (8.2) Par.?
na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ / (9.1) Par.?
yat sametya raṇe pārthaiḥ putro mama nipātitaḥ // (9.2) Par.?
adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya / (10.1) Par.?
hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā // (10.2) Par.?
kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati / (11.1) Par.?
na hyahaṃ pāṇḍaveyasya viṣaye vastum utsahe // (11.2) Par.?
kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya / (12.1) Par.?
preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt // (12.2) Par.?
ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya / (13.1) Par.?
katham adya bhaviṣyāmi preṣyabhūto durantakṛt // (13.2) Par.?
kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya / (14.1) Par.?
yena putraśataṃ pūrṇam ekena nihataṃ mama // (14.2) Par.?
kṛtaṃ satyaṃ vacastasya vidurasya mahātmanaḥ / (15.1) Par.?
akurvatā vacastena mama putreṇa saṃjaya // (15.2) Par.?
adharmeṇa hate tāta putre duryodhane mama / (16.1) Par.?
kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya // (16.2) Par.?
saṃjaya uvāca / (17.1) Par.?
gatvā tu tāvakā rājannātidūram avasthitāḥ / (17.2) Par.?
apaśyanta vanaṃ ghoraṃ nānādrumalatākulam // (17.3) Par.?
te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ / (18.1) Par.?
sūryāstamayavelāyām āseduḥ sumahad vanam // (18.2) Par.?
nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam / (19.1) Par.?
nānādrumalatācchannaṃ nānāvyālaniṣevitam // (19.2) Par.?
nānātoyasamākīrṇaṃ taḍāgair upaśobhitam / (20.1) Par.?
padminīśatasaṃchannaṃ nīlotpalasamāyutam // (20.2) Par.?
praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ / (21.1) Par.?
śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśustataḥ // (21.2) Par.?
upetya tu tadā rājannyagrodhaṃ te mahārathāḥ / (22.1) Par.?
dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim // (22.2) Par.?
te 'vatīrya rathebhyastu vipramucya ca vājinaḥ / (23.1) Par.?
upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho // (23.2) Par.?
tato 'staṃ parvataśreṣṭham anuprāpte divākare / (24.1) Par.?
sarvasya jagato dhātrī śarvarī samapadyata // (24.2) Par.?
grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam / (25.1) Par.?
nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ // (25.2) Par.?
īṣaccāpi pravalganti ye sattvā rātricāriṇaḥ / (26.1) Par.?
divācarāśca ye sattvāste nidrāvaśam āgatāḥ // (26.2) Par.?
rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ / (27.1) Par.?
kravyādāśca pramuditā ghorā prāptā ca śarvarī // (27.2) Par.?
tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ / (28.1) Par.?
kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam // (28.2) Par.?
tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ / (29.1) Par.?
tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam // (29.2) Par.?
nidrayā ca parītāṅgā niṣedur dharaṇītale / (30.1) Par.?
śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ // (30.2) Par.?
tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau / (31.1) Par.?
sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale / (31.2) Par.?
tau tu suptau mahārāja śramaśokasamanvitau // (31.3) Par.?
krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata / (32.1) Par.?
naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan // (32.2) Par.?
na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā / (33.1) Par.?
vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam // (33.2) Par.?
vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam / (34.1) Par.?
apaśyata mahābāhur nyagrodhaṃ vāyasāyutam // (34.2) Par.?
tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan / (35.1) Par.?
sukhaṃ svapantaḥ kauravya pṛthak pṛthag apāśrayāḥ // (35.2) Par.?
supteṣu teṣu kākeṣu visrabdheṣu samantataḥ / (36.1) Par.?
so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam // (36.2) Par.?
mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam / (37.1) Par.?
sudīrghaghoṇānakharaṃ suparṇam iva veginam // (37.2) Par.?
so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ / (38.1) Par.?
nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata // (38.2) Par.?
saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ / (39.1) Par.?
suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ // (39.2) Par.?
keṣāṃcid achinat pakṣāñ śirāṃsi ca cakarta ha / (40.1) Par.?
caraṇāṃścaiva keṣāṃcid babhañja caraṇāyudhaḥ // (40.2) Par.?
kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ / (41.1) Par.?
teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāṃ pate / (41.2) Par.?
nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat // (41.3) Par.?
tāṃstu hatvā tataḥ kākān kauśiko mudito 'bhavat / (42.1) Par.?
pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ // (42.2) Par.?
tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi / (43.1) Par.?
tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat // (43.2) Par.?
upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge / (44.1) Par.?
śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaśca me mataḥ // (44.2) Par.?
nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ / (45.1) Par.?
balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ / (45.2) Par.?
rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā // (45.3) Par.?
pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm / (46.1) Par.?
nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ / (46.2) Par.?
chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān // (46.3) Par.?
tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet / (47.1) Par.?
taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ // (47.2) Par.?
yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam / (48.1) Par.?
kartavyaṃ tanmanuṣyeṇa kṣatradharmeṇa vartatā // (48.2) Par.?
ninditāni ca sarvāṇi kutsitāni pade pade / (49.1) Par.?
sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ // (49.2) Par.?
asminn arthe purā gītau śrūyete dharmacintakaiḥ / (50.1) Par.?
ślokau nyāyam avekṣadbhistattvārthaṃ tattvadarśibhiḥ // (50.2) Par.?
pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ / (51.1) Par.?
prasthāne ca praveśe ca prahartavyaṃ ripor balam // (51.2) Par.?
nidrārtam ardharātre ca tathā naṣṭapraṇāyakam / (52.1) Par.?
bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yad bhavet // (52.2) Par.?
ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe / (53.1) Par.?
pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān // (53.2) Par.?
sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ / (54.1) Par.?
suptau prābodhayat tau tu mātulaṃ bhojam eva ca // (54.2) Par.?
nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ / (55.1) Par.?
sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt // (55.2) Par.?
hato duryodhano rājā ekavīro mahābalaḥ / (56.1) Par.?
yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha // (56.2) Par.?
ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ / (57.1) Par.?
pātito bhīmasenena ekādaśacamūpatiḥ // (57.2) Par.?
vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam / (58.1) Par.?
mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā // (58.2) Par.?
vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca / (59.1) Par.?
dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn // (59.2) Par.?
vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ / (60.1) Par.?
anilenerito ghoro diśaḥ pūrayatīva hi // (60.2) Par.?
aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām / (61.1) Par.?
siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam // (61.2) Par.?
diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam / (62.1) Par.?
rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ // (62.2) Par.?
pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam / (63.1) Par.?
vayam eva trayaḥ śiṣṭāstasminmahati vaiśase // (63.2) Par.?
kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ / (64.1) Par.?
nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam // (64.2) Par.?
evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ / (65.1) Par.?
yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare // (65.2) Par.?
bhavatostu yadi prajñā na mohād apacīyate / (66.1) Par.?
vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām // (66.2) Par.?
Duration=0.42588686943054 secs.